Book Title: Shil Prakash
Author(s): Padmasagar Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
शील
॥ अथ षष्टः सर्गः प्रारभ्यते ॥
प्रकाशः
1
तदारिदमनो पो | मनस्येवं व्यजावयत || बुद्धिमान् को नरोऽत्रास्ति । कुर्वे तं मंत्रिपुंगवं ॥ १ ॥ तत्परीक्षाकृते प्रौढ - गजमेकं चतुष्पथे ॥ बंधयित्वा पुरीमध्ये ! घोष ॥ ३५ ॥ पामित्यकारयत् ॥२॥ य इमं तोलयित्वाशु | मानं कुर्यान्नरोत्तमः । राज्यचिंतां नृपस्तस्मिन्निधत्ते मानपूर्वकं ॥ ३ ॥ केनापि परहो नासौ | स्पृष्टः स्पष्टधिया पुनः ॥ ततश्चाजितसेनेनां - गीकृतं मानमादरात् || ४ || वाहने क्षेपयित्वामुं । रेखां कृत्वा जलाइदिः ।। पुनरुत्तारयामास । ग्रावाणो निहितास्ततः ॥ ५ ॥ रेखां यावत्पयोममे । पोते तानुदतारयत || तुलायां तोलयित्वामून | मानं राज्ञः पुरोऽवदत् || ६ || ततस्तुष्टेन राज्ञासौ । मंत्रीशो विहितो दितः ॥ सद्यः फलप्रदानेन । देवेन्योऽप्यधिका नृपाः ॥ ७ ॥ तस्य बुनासो | मयित्वा बहूनरीन ॥ स्वं नाम सार्थकं चक्रे । दिषच्चक्रे प्रतापवान् । ॥ ८ ॥ तस्मिन् देशे कचिग्रामे । दुर्बलस्तु कृषीवलः ॥ कोऽप्येको वसति श्रीम-नि
For Private And Personal Use Only

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61