Book Title: Shil Prakash
Author(s): Padmasagar Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शील. || वाप्तवत् ॥ १७ ॥ निद्रान्येषां समायाता । यातायातश्रमत्वतः ।। कुत्तुम्छुःखजराक्रांत- || प्रकाशः
स्वांतः सोऽचिंतयत्तदा ॥ १७ ॥ न ज्ञायते महीपालो । विव्य विविधैर्वधैः ॥ मारयि
ष्यति कैकैर्मा । बहुधाऽन्यायकारिणं ॥ १७ ॥ आत्मानं वटशाखायां । बध्वा पाशेन ॥४१॥
तेन मे ॥ गतत्राणानिमान् प्राणान् । त्यजामि खामिनं विना ॥ २० ॥ विचिंत्येति विनावर्या-मल्पामपि धिय विना ॥ शाखायां वटवृदस्य । बध्वा पाशं गलेन्यधात ॥॥ नारेण ध्रुटितं वस्त्रं । नटस्योपरि सोऽपतत ॥ यस्यैकस्य प्रसुप्तस्य । दीर्घनिजामवाप सः ॥ २५ ॥ अतो नटा नन्टास्ते । वबंधुस्तमबंधुरं ॥ उर्दशायां समायांति । विपदः परितो यतः ॥ २३ ॥ प्रनाते च ततो जाते । वातेनेवार्कतूलवत् ॥ सन्नायां नृपते!तो। वि. नीतोऽपि स तैर्वलात् ।। २४ ॥ स्वस्वरूपे विरूपे तै-नृपस्याग्रे निरूपिते ॥ तेषां वादबिदे राजा-जितसेनं समादिशत् ॥ २५॥ सोऽपि दुःस्थजनाधारः । कृपासारः परार्ति॥ भृत ।। सविचारः सदाचार-श्चित्ते चिंतितवानिति ॥ २६ ॥ तमसा बुप्तनेत्रोऽमौ । वरा
For Private And Personal Use Only

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61