Book Title: Shil Prakash
Author(s): Padmasagar Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 46
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org शील प्रकाशः तः पुरात् ॥ तेन सार्धं मयावश्यं । गंतव्यं प्राणवल्लभे || ३६ || त्वां खात्वा यामि चेद्र| गृहं शून्यं नवेत्तदा || मुक्तत्वाथ मंदिरे चैकां । गछतो मे न निर्वृतिः ॥ ३७ ॥ तन्निशम्यागदत्सापि । स्थितायां मयि निर्वृतिः ॥ कथं न जवतां स्वामिन् । देशांतर॥ ४३ ॥ मुपेयुषां ॥ ३८ ॥ Acharya Shn Kailassagarsuri Gyanmandir सोsवोचन्द्गृहे नान्यो । वृद्धो लघुरपि प्रिये || एकाकिनी हि लघ्वी स्त्री । विनाशं याति जातुचित् ॥ तदाकर्ण्य जगादासौ । स्वामिन्नेषा कथा वृथा || सीताया रादसागरे । कव्यासीत्तत्र रकः ॥ ४० ॥ परं यासां मनः शुद्धं । प्रबुद्धं च विशेषतः ॥ ताः पालयति वै शीलं । विकटेऽपि च संकटे ॥ ४१ ॥ सोऽवदद्या महासत्यो । नवंयेता हि तादृशाः ॥ तानिन्याः स्पर्धमाना । मानम्लानिं प्रयांति हि ॥ ४२ ॥ सावो - लसंगेन । महासत्यो जवंयमी ॥ ममाखंडितमेतन्न | शक्यते खंडितुं सुरैः ||४३|| यथा शेषाहिफणतो । रत्नं खातुं दमोऽस्ति कः ॥ तथा ममांगसंसर्ग | कर्तुं शक्नोति For Private And Personal Use Only

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61