Book Title: Shil Prakash
Author(s): Padmasagar Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
शील
प्रकाशः
॥ ३७ ॥
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
प् । दशलदासुवर्णयुक् ।। स्वयं निधानं गृह्णीध्वं । करंभं ददताशु मे ॥ ८१ ॥ ततो निवेदयाम्यस्य । गृहीये न हि किंचन || यत्कल्पितापराधेऽपि । स्थानं संत्याजितामुना ॥ १ ॥ तत् श्रुत्वोच्छ्वसितानेक - रोमकूपो जगावयं ॥ सत्यं वत्से निशावृत्तं । सावोच दृतमेव भोः || ३ || तचेयं न मन्यध्वं । काकवाक्यं तदा हृदा || विचार स्यात् । पाश्चात्येऽपि सुनिश्चयः ॥ ८४ ॥ दत्ते करंभे काकेन | दर्शितं निधितलं ॥ दमां खनित्वा रात्रौ तं । जग्राह मुदिताशयः ॥ ८५ ॥ लक्षमिव मन्यमानोऽथवा तां गोत्रदेवतां ॥ रथे निवेश्य चलितः । सोऽपृच्छत्पूर्वसंशयान् ॥ ८६ ॥ साजप इसमायो | ग्रामोऽयं कथ्यते किमु || यत्रावयोर्भोजनादि - सामग्री सकलानवत् ॥ ८७ ॥ भयात पलायमानस्य । प्रहारा यस्य पृष्टके || लगति दीनसत्वस्य । स कुट्टित इति स्मृतः || ८ || पुरं चारु वरं यत्त- दुइसं गदितं मया || स्वजनानाव एवात्र । कारणं वा सवारणं || ८ || वृदाधस्तात्तथा रात्रौ । न स्थेयं विबुधेन यत् ॥ प्रायः पन्नगचौरादि
For Private And Personal Use Only

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61