Book Title: Shil Prakash
Author(s): Padmasagar Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Sun Kailassagarsun Gyanmandir
शील- || भयं तत्र नवेन्नृणां ॥ १० ॥ वृट्या धान्यं समादाय । कर्पुको यत्र निर्वपेत् ॥ तत्क्षेत्रं । प्रकाशः
भदितं ज्ञेयं ! नान्नमुन्पन्नमस्ति यत् ॥ १ ॥ नद्यामुत्तास्ति यन्न । पाउके तत्र कारणं
॥ कंटकाः कर्कराश्चात्र । भवंति चरणार्तिदाः ॥ ५॥ तदाकर्य सकर्णोऽसौ । तदा ॥३०॥ | चिंतितवानिदं ॥ असौ मान्या न सामान्या । कमलेव मम ध्रुवं ॥ ५३॥ समेत्य सद. | नं सद्यो-लंकारा दर्शितास्तया ॥ तान् सुवर्णमयान प्रेक्ष्य। शुरुचेता जगावसौ ।।।।।
अविमृश्यकारिणा य-दिरुहं मयका त्वयि ।। औत्सुक्यवशतश्चक्रे । दंतव्यं तत्त्वयानवे ॥ ५५ ॥ दयितापुत्रपुरतो । मार्गवृत्तं न्यवेदयत् ॥ श्रुत्वा च दावपि परां । मुदं धत्तः स्वचेतसि ॥ ६ ॥ कियनिर्वित्सरैः काले । श्रेष्टी रत्नाकरोऽपि सः॥ आयुः प्र. पूर्य विधिना-नशनी स्वर्गमाप्तवान् ।। ए ॥ तदा त्वजितसेनोऽपि । संसारासारतां वि. दन् । जिनधर्मरतो नित्यं । बभूव परमार्हतः ॥ ७ ॥ इति महोपाध्यायश्रीधर्मसागरगणिशिष्यपंडितश्रीपद्मसागरगणिकृते शीलप्रकाशे शीलवतीप्रबंधे पंचमः सर्गः समाप्तः
For Private And Personal use only

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61