Book Title: Shil Prakash
Author(s): Padmasagar Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥ १५ ॥
प्रकाशः
शील || निजे मोदनरं बभार ॥ तस्य स्वरूपं न जगाद सुंदरी । चकार यत्तत्तु निशम्यतामथ ॥ ६१ ॥ इति महोपाध्यायश्रीधर्मसागरगणिपंडितश्रीविमलसागरगणिशिष्य पंडितश्रीपद्मसागरग पकते शीलप्रकाशे शीलवती प्रबंधे द्वितीयः सर्गः समाप्तः ॥ श्रीरस्तु || ॥ अथ तृतीयः सर्गः प्रारभ्यते ॥
कपिवि शाखापतितो । विस्मृतभोज्या दिसर्व करणीयः ॥ कूपे पतितोऽकस्मा - दिव बाह्यो जीवलोकाच्च ॥ १ ॥ सार्थष्टोऽरण्ये | पथिक व प्रांत खिन्नचेतस्कः ॥ मूल चिन्नस्तरुवि । म्वानस्तस्थौ स चौरोऽपि ॥ २ ॥ तेनैव सुंदर्याथो । चौरेणानाय्य करनविन्यस्तः ।। भूषणसुवर्णसहितः । करंमकः स्वांतिके न्यस्तः ॥ ३ ॥ करनोऽपि शीलवत्या | वाक्यान्चौरेण तत्र शालायां ॥ वो धूर्तो दृष्टो । यत्स्यान्मौनेन कार्यकरः ॥ ५ ॥ ॐ
Acharya Shn Kailassagarsuri Gyanmandir
धूनि । शीलवती जो जवेत् श्रमोऽस्यापि ॥ शुष्यति गलं तदस्मै । देयं पेयं ध्रु वं सलिलं ॥ ९ ॥ धैव कार्यवशत - स्त्वरितमसौ श्रेष्टिशासनाऊंता || द्रम्मान् शंवल
For Private And Personal Use Only

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61