Book Title: Shil Prakash
Author(s): Padmasagar Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
प्रकाशः
।। १३ ।
शील || द्यानभूमौ च । यदप्रासादमुत्तमं ॥ ४२ ॥ प्रासाददर्शने जाते । उत्तीर्य करनादियं ॥ प्रासादमध्यमागत्य । स्तोतुमिवं प्रचक्रमे || ३ || जय त्वं जगतामीश । त्वं हि लोके हितप्रदः || अनाथनाथो राजालि - निर्मितान्यर्चनः स्फुटं ॥ ४४ ॥ स्तुत्वेति लक्षपूजार्थ ढौकितं तत्पुरो धनं || मनःस्थितनिजखामि - संगमप्रार्थनात्तया ॥ ४९ ॥ कृत्वा यदनमस्कारं । प्रोचे चौरं सत| तदा ।। पृछ कंचित्पुरेऽचैव । सस्त्रीकनरवासं ॥ ४६ ॥ पूजाकारं तयेत्युक्ते - पृच्चौरोऽपि तं तदा || पुरेऽत्रास्ति स विद्यो | वैदेशिक गृहप्रदः ॥ || ४७ ॥ उचे पूजाकरो भद्र | संत्यत्र श्रेष्टिनो घनाः ॥ तेष्वप्यस्ति महाधर्मी । धनदेवो वरः ॥ ४८ ॥ गजाः संति चत्वार - स्तस्य पंचाननोपमाः ॥ पृष्ट्वा तत्सदनं या हि । भाविनी तत्र ते स्थितिः ॥ ४५ ॥ उत्तिष्ट करभं जडे । यारुहेत्यवदत्स तां ।। ५त्युक्तेऽचिंतयत्सापि । शास्त्रतत्वविशारदा || १० ||
यद्यप्यनुचितोऽत्रास्ति । करजारोह एप मे || तथाप्यवमरापाता न दोषाय नवि
For Private And Personal Use Only

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61