Book Title: Shil Prakash
Author(s): Padmasagar Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 28
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shri Kailassagarsur Gyanmandin शील. || चौरनिवेदितं ॥ ७ ॥ अत्रांतरे समायातं । वीदय स्खं स्वामिनं तदा ॥ चिंतयामास प्रकाशः सा शील-वती हर्षितमानसा ॥ ६ ॥ श्ह स्थितां च मां दृष्ट्वा ! हृदयेऽसौ विमृत्यति ॥ मुक्ता तातेन किमिय-मिहा।२६॥ गात्कथमेकिका ॥ ६१ ॥ कष्टां ज्ञातं च मे वृत्त—ममिलत्व च तस्करः ॥ श्वशुरेणापि नाझायि । व्रातृनिन च मामकैः ॥६॥ त्रिकालदर्शिना केना-प्याख्यायि चरितं हि मे ॥ अन्यथा स्वयमागत्या-वासिताहं प्रियेण किं ॥ ६३ ॥ रदितं च कथं शीलं । यौव'नोन्मत्तयानया ॥ राधमनव युवती । कैर्नाम न हि भुज्यते ॥ ६४ | दिव्यात्प्रत्याययाम्येन-मत्युष्णादतिशीतलात् ।। एवं विचिंत्य सा वाला । न्यधात्तत्पदयोदृशौ ॥ ६५ ।। परस्परं प्रमोदोऽभूत् । सुचिरोत्कंठयोस्तयोः । नत्कंठा मिलने पुंसां । प्रमोदोत्कर्षदा य. तः॥ ६६ ॥ अथ वर्धापयामासुः । श्रीधरं खजनस्त्रियः ॥ सादादत्नाकरमिव । ददृशुस्तं जना भृशं ॥ ६७ ॥ स्नाननोजनतांबूला-दानावसरतो मुदा ॥ मांयात्रिकविनोदेन For Private And Personal Use Only

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61