Book Title: Shil Prakash
Author(s): Padmasagar Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 35
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir शील. || ॥ विलंबो युज्यते नात्र । विवाहविधिकमणि ॥ ३१ ॥ तेनाहूतस्ततः सोऽपि । समागाप्रकाशः तस्य सद्मनि । यथोचितं च विनयं । कृत्वा सुस्थानमासदत् ॥ ३० ॥ कृत्वासनप्रदानादि-सन्मानं तस्य चोचकैः ॥ पाच कुशलं श्रेष्टी । जिनदत्तस्य गेहगं ।। ३५ ॥ तत्स्व रूपं निरूप्यासौ । विवाहविषयां ततः॥ वाती निवेदयामास । स्वतातगदितां मतां ॥४०॥ तदाकर्ण्य सहर्षः सन् । श्रेष्टी रत्नाकरस्तदा ॥ संमेव्य स्वजनव्यूहं । तैः सार्ध स व्यचा. रयत् ॥ ४१ ॥ सर्वेषां सम्मते नीते । ज्योतिर्विदमथाह्वयत् ॥ जन्मपत्री दर्शयित्वा । तयोलमं तदा ददौ ॥४॥ श्रेष्टिपुत्रः सच्चरित्र-स्ततः स्वनगरं ययौ ॥ स्वरूपं श्रेष्टिनः सर्व । शशंस सुमना स्वयं ॥ ३ ॥निशम्य जिनदत्तोऽपि । तउक्तं व्यक्तमादरात् ।। चके विवाहसामग्रीं । समनां व्यग्रमानसः ॥ ४ ॥ समीपगे शुभे लग्ने । स्वजनादिसमन्वितः ॥ ययौ रत्नाकरः श्रेष्टी । जिनदत्तपुरं वरं ॥ ४५ ॥ पुत्रं विवाह्य सोल्लासं । जगाम स्वपुरं पुनः ॥ । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61