Book Title: Shil Prakash
Author(s): Padmasagar Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 37
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. शील प्रकाशः | वार्धिर्मुडं त्यजेदथ ॥ चले कुलाचल श्रेणि- स्तदास्याः स्यात्कुशीलता ॥ २५ ॥ परं गुरोरिवेदं मे । ह्यनुध्यं पितुर्वचः || मौनमेव परं कर्तुं । युज्यते मम सांप्रतं ॥ ५६ ॥ तूणीभूते ततस्तस्मिन् । श्रेष्ट गत्वा बहिश्वरं || स्थित्वागत्य च गेहं स्व- दयितां प्रत्यदो॥ ३४ ॥ ऽवदत् ॥ ५७ ॥ कृतांगलापुरीतोऽद्य । जन एकः समागमत || तेन संदेशको मेऽग्रे । कथितो दुःश्रवः प्रिये ॥ ९८ ॥ कोऽसौ तयेति गदिते । जिनदत्तस्य गेहगं ॥ मांद्यं न्यवेदयत्तस्यै । पुत्र्या आकारणं तथा ॥ ५५ ॥ मित्युक्ते तया सोऽथ | वधूं लात्वाचलन्निशि || बुद्ध्या ज्ञातं तथा कूटं । परं नोवाच किंचन ।। ६० ।। कियन्मार्गे ययौ याव - नका तावदागमत् । ततः श्रेष्टी वधूं प्रादो-चारयोपानहौ पदोः ॥ ६१ ॥ तया नोत्तारिते ते तु । श्रेष्टी चिंतितवांस्तदा || एकमस्याः कुशीलव-मन्यो ह्यविनयस्तथा ॥ ६२ ॥ एकाकिनी मुच्यते चे-दपवादो जना तदा || यस्याः पितृगृहं गत्वा । मुचामि तदिमां जवात् ॥ ६३ ॥ मुरुक्षेत्रं व्रजन् सोऽ Acharya Shn Kailassagarsuri Gyanmandir For Private And Personal Use Only

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61