________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
शील
प्रकाशः
| वार्धिर्मुडं त्यजेदथ ॥ चले कुलाचल श्रेणि- स्तदास्याः स्यात्कुशीलता ॥ २५ ॥ परं गुरोरिवेदं मे । ह्यनुध्यं पितुर्वचः || मौनमेव परं कर्तुं । युज्यते मम सांप्रतं ॥ ५६ ॥ तूणीभूते ततस्तस्मिन् । श्रेष्ट गत्वा बहिश्वरं || स्थित्वागत्य च गेहं स्व- दयितां प्रत्यदो॥ ३४ ॥ ऽवदत् ॥ ५७ ॥ कृतांगलापुरीतोऽद्य । जन एकः समागमत || तेन संदेशको मेऽग्रे । कथितो दुःश्रवः प्रिये ॥ ९८ ॥ कोऽसौ तयेति गदिते । जिनदत्तस्य गेहगं ॥ मांद्यं न्यवेदयत्तस्यै । पुत्र्या आकारणं तथा ॥ ५५ ॥
मित्युक्ते तया सोऽथ | वधूं लात्वाचलन्निशि || बुद्ध्या ज्ञातं तथा कूटं । परं नोवाच किंचन ।। ६० ।। कियन्मार्गे ययौ याव - नका तावदागमत् । ततः श्रेष्टी वधूं प्रादो-चारयोपानहौ पदोः ॥ ६१ ॥ तया नोत्तारिते ते तु । श्रेष्टी चिंतितवांस्तदा || एकमस्याः कुशीलव-मन्यो ह्यविनयस्तथा ॥ ६२ ॥ एकाकिनी मुच्यते चे-दपवादो जना तदा || यस्याः पितृगृहं गत्वा । मुचामि तदिमां जवात् ॥ ६३ ॥ मुरुक्षेत्रं व्रजन् सोऽ
Acharya Shn Kailassagarsuri Gyanmandir
For Private And Personal Use Only