Book Title: Shil Prakash
Author(s): Padmasagar Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsur Gyanmandir
शील. || गृहप्रवेशं पुत्रस्य । श्रेष्टी श्रेष्टदिनेऽकरोत् ॥ ४६॥ गृहव्यापारनारं स । सुते न्यस्य । प्रकाशः
नयाश्रयः ॥ जिनधर्मपरो जज्ञे । ततो निश्चिंतमानसः ॥ ४ ॥ स्वस्वकर्मरते स्फीते । कुटुंबे निशि चैकदा ॥ मध्यरात्रौ घटं लात्वा । ययौ शीलवती कचित् ।। ४ ॥ घन वेलां बहिः स्थित्वा । पुनरागानिजं गृहं ॥ श्रेष्टिना जागरूकेण । तद् दृष्टं बाह्यचकृषा ॥ ४ ॥ तद् दृष्वैव विमृष्टं हि । कुशीलेषा वधूर्मम ॥ गृहे स्थापयितुं नैव । युज्यते - तः परं ततः ॥ २०॥
तथा परजनस्यारे । गदितुं नैव पार्यते ।। नीतिशास्त्रे यतः प्रोक्तं । प्राक्तनैः कविनिस्त्विति ॥ ११ ॥ अर्थनाशं मनस्तापं । गृहे दुश्चरितानि च ॥ वंचनं चापमानं च । मतिमान्न प्रकाशयेत् ॥ ५॥ निवेद्य पुत्रपुरतो । गृहान्निष्कासयाम्यमुं॥ इति ध्यात्वा निशावृत्तं । तनयस्य न्यवेदयत् ॥ २३ ॥ तत् श्रुत्वा श्रेष्टिमुर्दथ्यौ । कलाया भुवि चे. दिधोः ।। अंगारवृष्टिसृष्टिः स्यात् । सुधाया विषमुटवणं ॥ १४ ॥ नानुदयः प्रतीच्यां वा |
For Private And Personal Use Only

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61