Book Title: Shil Prakash
Author(s): Padmasagar Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Sun Kailassagarsun Gyanmandir
प्रकाशः
शील. || त्री शीलवती सती ॥ परं वरं न पश्यामि । योग्यमस्याः दमातले ॥ ॥ तेन मे ह.
दये चिंता-चिता ज्वलति नित्यशः ॥ ततः संतापसंपन्नो । नाप्नोमि हृदि निर्वृति ॥श्ण॥ श्युक्त्वा विरते तस्मिन् । जगदे मयकांगदे ॥ सति बाहुविषायाः । का चिंता वद कोविद ॥ ३० ॥ रत्नाकरसुतकरं । प्राप्येयं मुदिता सती ॥ चिंताचितासमुद्भूतं । संतापं तेऽपनेष्यति ॥ ३१ ॥ कोऽयं रत्नाकरः श्रेष्टी । विश्रुतस्तासुतोऽस्ति कः ॥ इति पृष्टे मया सर्व । यथावृत्तं निवेदितं ॥ ३ ॥ निशम्यैतत्समोदोऽसौ । विमृश्य प्राह मामिति ॥ त्व. या झुत्तारितः शीघं । चिंताब्धेर्दस्तरादहं ।। ३३ ।।
अतस्त्वं स्वपुरं याहि । गृहीत्वा जिनशेखरं ॥ पुत्रं मदीयमुद्दाह-मेलनायाविलं. वितः ॥ ३४ ॥ तं लात्वाहं समेतोऽस्मि । तदादेश प्रदेहि मे ॥ श्रेष्टी तद्वचनं श्रुत्वा । सहर्षोऽमुं समादिशत् ॥३॥ त्वत्समाना वणिकपुत्रा । नवंति लुवि भाग्यतः॥ एक का. र्यकृते प्रेषि । त्वं मयानेककार्यकृत् ॥ ३६ ॥ श्रेष्टिपुत्रं जगन्मित्रं । शीघमानय आनय |
For Private And Personal Use Only

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61