Book Title: Shil Prakash
Author(s): Padmasagar Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 32
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Sun Kailassagarsun Gyanmandir शील. || मस्ति नारतं क्षेत्रं । पावितं जूरिसूरिनिः ॥ ७ ॥ तत्रास्ति विबुधाधारं । महीधरलसत्क लं ॥ नंदनोद्यानवस्रौढं । सायं नंदनं पुरं ।। १० ॥ तत्र श्रीअरिदमनः । कमनीयतर द्युतिः॥ जगत्प्रियः श्रियां पात्रं । सदाजाजनि विश्रुतः ॥ ११ ॥ ॥श्या रत्नै रत्नाकरः स्वर्णैः । वर्णाऽिर्मुर्तिमान्मतः ।। तस्मिन् रत्नाकरः श्रेष्टी । बभूव पुखानः ॥ १५॥ प्रद्युम्नयुक्ता पुरुषोत्तमगेहनिवासिनी॥ जिनभक्तिरता श्रीव-त्तस्य श्रीरिति गेदिनी ॥ १३ ॥ तयोस्त्रिवर्गपरयो-वासराः पुण्यन्नासुराः ॥ यांति श्रांतिविदोऽन्योन्यं-रक्तयोरवियुक्तयोः ॥ १४ ॥ जिनपूजाप्रभावेण । तथा देव्यनुनावतः ॥ तयोः प्राप्तेन कालेन । पुत्रो जातः शुने दिने ॥ १५ ॥ पुत्रजन्मोत्सवस्तेन । निर्ममे शर्मशालिना । कुलागतविधिश्चापि । दानसन्मानपूर्वकं ॥ १६ ॥ संपूज्य त्वजितं देवं । संतोष्य स्वजनवजं ॥ तनयस्याजितसेन । इति नाम स दत्तवान् ॥ १७ ॥ धात्रीभिः |पाव्यमानोऽसौ । लाव्यमांनोऽखिलर्जनैः ।। पित्रोर्मनोरथैः साकं । ववृधे छलाग्यवान For Private And Personal Use Only

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61