Book Title: Shil Prakash
Author(s): Padmasagar Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
शील
प्रकाशः
| 29 #
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
| दिनं स निरशेषयत् ॥ ६८ ॥ रात्रौ क्रीडागृहे नाना - पुष्पप्रकरभूषिते || प्रदीपोद्योतिते विष्वक् । सुरनिव्यवासिते ॥ ६५ ॥ सुखशय्यां समारूढः । प्रौढरोमांचकंचुकां ॥ आलिंग्य प्रेयसीं बालां । स्ववृत्तांतमुवाच सः ॥ ७० ॥ स्वछंदी विषयांनोधि-पूरः प्र ववृते ततः ॥ रेमा निर्भरं तत्र । तच्चित्तजलमानुषे || ११ |
प्रभातकृत्यं कृत्वा स । प्रविणव्ययमातनोत् । सखं प्राहिणोद मृत्यं । पूर्व ताततुष्ट || २ || स्थित्वा तत्र दिनानि दर्पितमनाः कामं कियंती न्यसू - रिभ्यैः सारतवृतोऽथ चलितो निर्मापितप्रेक्षणः ॥ तन्वन् याच कराशये वनवनं स श्रीधरः श्रीधरः । प्राप्तः स्वे नगरे स्वभीरुसहितस्तातस्य चक्रे मुदं || १३ || शीलं यथाभूदिह लोक एव । कष्टप्रमोक्षे पटु शीलवत्याः ॥ इष्टागमं कीर्तिविवर्धकं च । तथा परेषामपि ततां तत् ॥ ॥ ७४ ॥ इति महोपाध्यायश्रीधर्मसागरगणिशिष्यपंमितश्री पद्मसागरगणिकृते शीलम - काशे शीलवतीप्रबंधे चतुर्थः सर्गः समाप्तः || श्रीरस्तु ||
For Private And Personal Use Only:

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61