Book Title: Shil Prakash
Author(s): Padmasagar Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 29
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Sun Kailassagarsun Gyanmandir प्रकाशः शील. || प्यामि तेऽग्रतः ॥ नक्त्वेति गुर्वनुज्ञातो । ययौ निदामिषात्ततः ॥ ५० ॥ अचालीत् | श्रीधरः सूर्य-मल्झनामपुरंप्रति ॥ भूमावास्फालयनिदा-पातं हर्षप्रकर्षतः ॥ ११ ॥ गतेऽथ श्रीधरे गेहात् । श्रीपतिः स्वजनैर्वृतः ॥ ययौ वार्धितटे तत्रा-पश्यत्तं न वधूं तथा ॥१॥ ॥॥ भृत्येत्यस्तत्स्वरूपेऽसौ । झातेऽचिंतयदित्यथ । केनापि वंचितो नूनं । धूर्तेन सरलो ह्यहं ॥ २३ ॥ पुत्रोऽप्यनिष्टशंकी मे । त्यक्त्वा देशांतरं गतः ॥ कृतालीकोत्तरः पन्या । विरहव्यथितो भृशं ॥ १४ ॥ गतः श्वशुरगेहं स्यात् । कदाचित् श्रीधरस्ततः ॥ प्रस्थाप. यामि सदेखे । भृत्यं तच्नुछये ध्रुवं ॥ ५५ ॥ विमृश्येति तथा चक्रे । श्रीपतिलनात्मजः॥ वजन मार्गेऽथ भृत्योऽपि । श्रीधरायामिलत्तदा ॥ १६ ॥ एवं तमाह मृत्योऽपि । किमर्थं चेष्टितं ह्यदः ॥ निषिध्येति ब्रुवंतं तं । पुरमध्ये म चागतः ॥ १७ ॥ कृत्वा वि. शिष्टवेषं स । समृत्यः सदनं ययौ ॥ शीलवत्या यतः किंचित् । सतां न्यूनं न विद्यते ॥ १७ ॥ तत्र शीलवती दृष्ट्वा । कृशांगों विरहार्तिनिः ॥ अमन्यत तदा सत्यं । सर्व | For Private And Personal Use Only

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61