Book Title: Shil Prakash
Author(s): Padmasagar Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 27
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir । श्व॥ शील. || यिनी ॥ चालितं जीर्णशव्यं नो । नवेत्तापाय देहिनां ।। ४१ ॥ तस्करं योगिनं प्राह ।। प्रकाशः। वाणिग्योगी पुनस्तदा ॥ अवाच्यं सुहृदोऽप्यस्ति । मम तद् ब्रूहि सर्वतः ॥ ४२ ॥ प्रा. ख्यातुमहमप्यस्मि । प्रोद्यतश्चरितं निजं ॥ आवयोः सदृशं फुःखं । चिने यदिद्यते सुह द् ॥४३॥ इति तदवसा चौर-योगी सर्व जगाद तत् ॥ यथार्थ चरितं स्वीयं । याव. द्योगाश्रयं तदा ॥ ४४ ।। अहो मित्र गता हस्तान्मम स्त्री सधना यतः ॥ ततो नि रंतरं दुःखात् । प्रलपामि निशीत्यहो ।। ४५ ॥ निवेदितमिदं मित्र । स्वरूपं स्वप्नसन्निनं ॥ त्वयकापि निजं वाच्यं । यथार्थ चरितं मम ॥ ६ ॥ इति चौरवचः श्रुत्वा । चेतसीति व्यचिंतयत् ॥ प्राप्तवाद्य मया भाग्या-तन्वी शीलवती सती ॥ ४ ॥ ममाथ विरहात्तस्याः । प्राणा यास्यंति सत्वरं ॥ अलं तस्मादिलंबेन । यामि तत्रैव सत्वरं ॥ ॥ विमृश्येति जगादाथ । वणिग्योगी स तं तदा ॥ श्दानीमस्ति नो भिदा-वेला तगम्यतेऽधुना ॥ ४५ ॥ वृत्तांतमात्मनो रात्रौ । कथयि For Private And Personal Use Only

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61