Book Title: Shil Prakash
Author(s): Padmasagar Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशः
॥ २३ ॥
शील - || किमपि जल्पनं ॥ ३२ ॥ श्रात्मतुल्यवयचौर - योगिना सार्धमिन्यसूः ॥ चक्रे गोष्टिं यतस्तुल्य- वयस्स्वेव हि मित्रता ॥ ३३ ॥ वणिग्योगी बना त मन्यदा चौरयोगिनं ॥ योगिन् पवनसिद्ध्यादि-स्वरूपं ब्रूहि किंचन ॥ ३४ ॥ इति तद्वचनं श्रुत्वा | बजाये चौरयोगिकः || नवो योगी न जानामि । कथां योगस्य तादृशीं ॥ ३५ ॥ परं भिक्षाविहा रादि । कुर्वहे सतनाविव ।। एकवैव जवान भव्यो । जाग्यान्मित्रं वज्रव मे || ३६ || अन्यदा रात्रिसमये । चौरयोगी जगाद तं ॥ अद्य शेयाव हे योगिन् । एकस्मिन् त्रI स्तरेऽप्यो || ३७ ॥ तेनेति गदिते स स्वी- चकार वणिजोत्तमः ॥ चौरयोगी तु नि. द्रायां । प्रखापमकरोद्धृशं ॥ ३८ ॥
प्रभातसमये जाते । वणिग्योगी जगाद तं । प्रखलाप भवान् रात्रौ । कथमित्र - महो सुहृत् || ३५ ॥ आकर्ण्य वचनं तस्य । प्रत्यूचे चौरयोगिकः । रात्रौ मेऽभूत्मलापो यः । सास्ति वार्ता महत्यहो ॥ ४० ॥ मास्म पृव ततस्त्वं मे । वार्ता दुःखस्य दा
For Private And Personal Use Only

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61