Book Title: Shil Prakash
Author(s): Padmasagar Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsur Gyanmandir
प्रकाश
शील. || गत्वा पुनस्तात । मंडप्यां च क्रयाणकं ॥ उत्तार्य नव्यरीत्याहं । समेष्यामि सनार्यकः ।
॥ १५ ॥ युक्ते च पितोवाच । वत्स गब यथागतः ॥ कृत्वानुपदमायामि । सामग्रीमुचितां स्यात् ॥ १६ ॥ आपृश्य जनकं गेहा-निर्गतो छःखन्नागयं ॥ पोतं त्यक्त्वा त. | टेनोधे-ययौ धीरेतरो वने ॥ १७ ॥ स रुरोद भृशं कुर्वन् । विहंगानपि निश्चलान ॥ व्रजेयुर्विरहार्तानां । प्राणा दारमिदं न चेत् ॥ १० ॥
निग्रह्याथ स्वयं मुखं । अहिलः स्नेहतस्तदा ॥ विचारयामास चित्ते। धीनिधिः श्री. धरस्ततः ॥ १५ ॥ विलासो वेधसोऽगाध-वारांनिधिनिनो भुवि ॥ अन्यथा चिंतितं का. र्य-मन्यथा विदधाति सः ॥ २० ॥ सदंशजा लसबीला । स्नेहगेहं गुणोत्तरा ॥ याति कापि न मां हित्वा । वार्धिवेलेव सुंदरी ॥ ११ ॥ ज्ञात्वा रहस्यवार्ती मे । कुतश्चिधूर्त शेखरः ।। कश्चिन्मुढीचकारेमां । मम वेषविधानतः ॥ २२ ॥ वनांतरे तथा बुध्र-गहरे स्थानकांतरे ।। मुक्तापि मदियोगेन । स्थास्यत्येषा कियचिरं ॥ २३ ॥ दीपव्यापारबुद्धिम
For Private And Personal Use Only

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61