Book Title: Shil Prakash
Author(s): Padmasagar Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 23
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kalassagarsun Gyanmandir ॥१०॥ शील. || सः॥ मम पूर्व कियद् फुःखं । नावि पश्चात्सुखं पुनः ॥ ५॥ अनीष्टं च सुरं स्मृत्वा ।। स प्राक् श्रीपुरम त्यगात् ॥ आपत्संभावनायां च । लोके देवस्मृतिः स्मृता ॥६॥ प्रणनाम प्रकाशः ततो गेहे । पितृपादपयोरुहं ॥ वियोगतापप्रशमं । कुर्वन हर्षा(वारिणा ॥ ७॥ अथोवाच पिता वत्स । किमेकाकी समागतः ॥ प्रवेशमहसे पूर्व । कथं न प्रेषितो जनः ॥ III अनिष्टं जलमार्गे ते । न जज्ञे किमपि सुत ॥ क तिष्टति वधूः शील-वती पृष्टौ समागता ॥ ॥ एवं तातेन पृष्टे स । चेतसीति व्यचिंतयत् ॥ दाहा पूर्वसमुत्पन्न-दु निमित्तप्रमाणता ॥ १० ॥ केनाप्यलोकसंकेतात् । मधना मम सुंदरी ॥ प्रामायत्तीकता जाने । किं करोमि क यामि च ॥ ११ ॥ श्वं विमृश्य चित्ते म । पुनश्चिंतयतिस्म च ॥ वृक्षस्य पुरतो वस्तु-यथार्थ वच्मि चेत्तदा ॥१शा तर्हि हानियादेव । मृत्यु स्तस्य नविष्यति ॥ व्रजेयुर्ननु वार्डक्ये । प्राणा आपत्समागमे ॥ १३ ॥ असत्यमुत्तरं कुर्वे । ततोऽस्येति विमृश्य सः॥ नवाच तातपादानां । दर्शनोत्सुक आगमं ॥ १४ ॥ शो । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61