________________
Sho Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kalassagarsun Gyanmandir
॥१०॥
शील. || सः॥ मम पूर्व कियद् फुःखं । नावि पश्चात्सुखं पुनः ॥ ५॥ अनीष्टं च सुरं स्मृत्वा ।।
स प्राक् श्रीपुरम त्यगात् ॥ आपत्संभावनायां च । लोके देवस्मृतिः स्मृता ॥६॥ प्रणनाम प्रकाशः
ततो गेहे । पितृपादपयोरुहं ॥ वियोगतापप्रशमं । कुर्वन हर्षा(वारिणा ॥ ७॥ अथोवाच पिता वत्स । किमेकाकी समागतः ॥ प्रवेशमहसे पूर्व । कथं न प्रेषितो जनः ॥ III अनिष्टं जलमार्गे ते । न जज्ञे किमपि सुत ॥ क तिष्टति वधूः शील-वती पृष्टौ समागता ॥ ॥ एवं तातेन पृष्टे स । चेतसीति व्यचिंतयत् ॥ दाहा पूर्वसमुत्पन्न-दु निमित्तप्रमाणता ॥ १० ॥ केनाप्यलोकसंकेतात् । मधना मम सुंदरी ॥ प्रामायत्तीकता जाने । किं करोमि क यामि च ॥ ११ ॥ श्वं विमृश्य चित्ते म । पुनश्चिंतयतिस्म च ॥ वृक्षस्य पुरतो वस्तु-यथार्थ वच्मि चेत्तदा ॥१शा तर्हि हानियादेव । मृत्यु स्तस्य नविष्यति ॥ व्रजेयुर्ननु वार्डक्ये । प्राणा आपत्समागमे ॥ १३ ॥ असत्यमुत्तरं कुर्वे । ततोऽस्येति विमृश्य सः॥ नवाच तातपादानां । दर्शनोत्सुक आगमं ॥ १४ ॥ शो ।
For Private And Personal Use Only