Book Title: Shil Prakash
Author(s): Padmasagar Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
शील
प्रकाशः
। जज्ञे विरहेतवे ॥ गमिष्यं यदि नाहं । कोऽग्रहिष्यत स्त्रियं हि मे ॥ २४ ॥ ५. छं स विलपन् खिन्नो । वृक्षवल्ली विहंगमान् ॥ पच स्त्रीगतिं प्रांतो | वजन का दि ने दिने ॥ २५ ॥ कदाचित शीलसंपत्त्या - स्तस्याः प्राप्तिर्भविष्यति । एतत्कदाशया प्रा॥ २२ ॥ - त्यागस्तु मम नोचितः || १६ || ममैकहृदया सापि । प्राप्तयेऽभीष्टदेवतां । तोषयं सुनैवेद्या-दिनिः संभाव्यते यतः || २ || तस्याः सान्निध्यमाधाय । तन्मांसा प्रायति ध्रुवं ॥ गत्वा वचन तीर्थेऽद - मपि योगीशसंगतः ॥ २८ ॥ संचिनोमि तपः सारं । विचिंत्येति ययौ ततः ।। पत्नीवियोग दुःखार्तः | सिद्धभूत्रं तमेव सः ॥ २० ॥ स्थितस्तत्र स्वभार्याया । विश्लेषेण कृशोऽपि सन् । तपोजरेणातिशो । बभ्रुव श्रीधरस्तदा || ।। ३० ।। योगमादत्त तद्योगि–पार्श्वे श्रीपतिदेदजः । दुःखगर्ने हि वैराग्यं | योग - द्विप्रवर्धकं ॥ ३१ ॥
ती
योगिनस्तत्र ये वृद्धा । निर्मोहाः स्वसमाधितः ॥ श्रीधरस्तु न तैः सार्धं । चके
Acharya Shn Kailassagarsuri Gyanmandir
For Private And Personal Use Only:

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61