Book Title: Shil Prakash
Author(s): Padmasagar Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Sho Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailassagarsun Gyanmandir
शील- || ॥ १७ ॥ क्रमेण यौवनं प्राप । सौनाग्यभरभासुरं ॥ अकृत्रिमं यत्कृतिनां । देहपणप्रकाशः
मुच्यते ॥ १७ ॥ तत्प्रेक्ष्य जनको दथ्यौ । जनकोटिविशारदः ॥ कानुरूपा वरा कन्या धन्या चास्य महीतले ॥ २० ॥ सुरूपा सुगुणा कन्या ! कापि मृग्या मया नयात ॥ शति चिंतापरे तस्मि-नागादेको वणिक्सुतः ॥ २१ ॥ व्यवसायस्वरूपं प्राग् । पृष्ट या. यव्ययं तथा ।। यथातथं स आचख्यौ । दृष्टपूर्व ततोऽवदत् ॥ २२ ॥ त्वदादेशादहं श्रेटिन् । गतः कृतांगलां पुरीं । व्यवसायं प्रकुर्वाणः । स्थितस्तत्र स्थिराशयः ॥ ३ ॥
सदापि जिनदत्तेन । व्यवहारो ममानवत् ॥ ततः कदाचित्तेनाहं । नोजनार्थ निमंत्रितः ॥ २४ ॥ दिव्यरूपां तदावासे । इश्वैकां वरकन्यकां ॥ पृष्टः श्रेष्टी सुता कस्य । किंनाम्न्येषा मयेति सः ॥ २५ ॥ श्रेष्टी जगौ सुता मेऽसौ । सर्वलदाणलक्षिता॥ उदो. लदाणसाहित्या-लंकारादिविशारदा ॥ २६ ॥ निमित्तझानमप्येषा । लिखिताद्यास्तथा कलाः ॥ शकुनारावपर्यंता । जानाति जनतामता ॥ २४ ॥ अर्थतो नामतश्चापि । पु.
For Private And Personal Use Only

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61