Book Title: Shil Prakash
Author(s): Padmasagar Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
शील. || मित्रस्य चादत्तां ॥ ३१ ॥ चौरः प्राप्य तदीयपादकमलोपास्तिं स्खभाग्यात्तदा । चौर्या प्रकाशः।
द्यं निजश्वचरित्रममुचत् संगः सतां यत् शुनः ॥ चित्ते तां तु सुरूपयौवनधरां कांतां वि.
सस्मार नो । यद्यस्यानवदिष्टमत्र भुवने तद्यत् स नोपेदते ॥ ३५ ॥ इति महोपाध्या ॥१ ॥
यश्रीधर्मसागरगणिपंडितश्रीविमलसागरगणिशिष्यपंडितश्रीपद्मसागरगणिकृते शीलप्रकाशे शीलवतीप्रबंधे तृतीयः सर्गः समाप्तः ॥ श्रीरस्तु ॥
॥अथ चतुर्थः सर्गः प्रारम्यते ॥ अत्रांतरे कटाहाख्य-दीपेऽसौ श्रीधरो धनी ।। क्रयाणकानि वित्रीय । प्राप्तवांस्तटभूमिकां ॥ १ ॥ स्थापयित्वा प्रवहणं । श्रीधरोऽपि तटेंबुधेः ॥ नांडादिरदणे दत्वा । भृत्यानामनुशासनं ॥ २॥ यावऊनकपादानां । प्रणामोत्कंठितोऽनवत् ।। शीलवत्याश्च सं.
गेऽस्य । तावहामांगमस्फुरत् ॥ ३ ॥ ददिणांगं पुनस्तस्य । स्फुरतिस्म तदा स्यात् ।। य|| वनावि भवेत्पुंसां । तन्निमित्तं भवेत्पुरः ॥ ४ ॥ अचिंतयत्तदा ददा-चेतमि श्रीधरोऽपि
For Private And Personal Use Only

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61