Book Title: Shil Prakash
Author(s): Padmasagar Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 20
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ १७॥ शील- || तस्यैव ॥ १४ ॥ ध्यात्वेति सुंदरी सा । चकार शीलैकरदाणे यत्नं ॥ महिमागारे लोकः || प्रकाशः । करोति यत्नं हि दृष्टफले ।। १५ ॥ चौरोऽपि खिन्नचेता। गत्वाटव्यां रुरोद बाढं सः ।। नत्पन्ने खलु फुःखे । द्वारमिदं विद्यते भुवने ॥ १६ ॥ चित्ते व्यचिंतयच्च । विधिर्वली. यानहो नरो नैव ॥ मम करगतमपि कांता-रत्नं चिक्षेप पांशौ यः ॥ १७ ॥ पुरुषोऽप्यहं त्रिलोक्यां । प्रथमो निर्बुध्यन्नाग्ययुतलोके ॥ एषापि नाग्यबुधि-प्रधानलोकोत्तरा ज्ञेया ॥ १७ ॥ बुट्या स्वया हि ययका । विहितं वित्तात्मरदाणं कामं ॥ करभश्च सोऽपि निन्ये । भृशं मिलत्या मया साकं ।। १० । मानानिजमाकूतं । तस्यै मूढेन भाषितं म. यका ॥ दृष्ट्वा सुंदरकांतां । प्रायः स्याद्यऊनो मूढः ॥ २० ॥ झात्वा चौरं लोका । अमुं हनिष्यंति भीष्मकरणीयं ॥ कृत्वेत्यहमनया न । प्रकटीचक्रे हि सदयत्वात् ॥ २१ ॥ तदियं धन्या कांता । कुलजाता सदयहृदयददा मे ॥ अधमस्य हस्ततो य-च्च्युता न तचित्रमत्यत्र ॥॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61