Book Title: Shil Prakash
Author(s): Padmasagar Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsur Gyanmandir
शील- || हेतोः । प्रददीध्वं पोमशत्रितयं ॥ ६॥ प्रकाशः
____ तद्वंधुनिस्तयास्मै । कृते च चौराय कु:खितायांतः ॥ नच्चैः स्वरेण सदया । प्रोक्तवती शीलवत्येवं ॥ ७॥ नो याहि तत्र शीवं । ब्रूया मे क्षेममिष्टवर्गेषु ॥ मार्गे क्षेमं भूया-तवापि मम पालिताशस्य ॥ ७ ॥ पीत्वेति शीलवत्या । वचोऽमृतं लऊितः स चौरोपि ॥ करमं विमुच्य गतवान् । लोनः स्याकिमिह लाभाय ॥ ए ॥ चौरे गते:थ शील–वती स्वचित्ते व्यचिंतयच्चैवं ॥ लब्धं जीवितमद्य । प्रनावतो विमलशीलस्य ॥ १० ॥ अनविष्यदन्यथा मे । कुलद्दयस्यापि निंदनीयत्वं ॥ जीवन गतोऽपि यदसौ । हेतुस्तस्यापि सुकृतमिह ॥ ११ ॥ कृत्वा ह्यनेन कपटं । मुग्धाहं वंचिता तदारण्ये । सक लजनप्रत्यद । पुरेऽप्यसौ वंचितो मयका ॥ १५ ॥ गोत्राधिदेवमहिम-निदानमिह किंचिदस्ति नान्यच्च ॥ प्राप्तौ शुभस्य लोके । शक्तिमती देवता यत् सा ॥ १३ ॥ ती. || णो विपत्पयोधि-मया यतः शीलवाहनेन तदा ॥ माहात्म्यतोऽथ नर्तु-नावी संगस्तु
For Private And Personal use only

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61