Book Title: Shil Prakash
Author(s): Padmasagar Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 15
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsur Gyanmandir प्रकाशः शील || खनं चेहरं तदा ॥ लदापूजाविधानेन । करिष्यामि धृतिं तव ॥ ३३ ।। करिष्ये संगमं । | नैव । तेन त्वत्पूजनं विना ॥ तेनोपयाचितेनैव । दत्तस्वं मे वरः प्रियः ॥ ३४ ॥ य. दादत्तोऽस्तु मे कांतो । जवानेव मनोगतः ॥ त्वदायत्तास्म्यहं यत्ते । रोचते कुरु तन्म॥१ ॥ यि ॥ ३५ ॥ पल्ली गतस्य ते हस्ता-त्वत्स्वामी मां गृहीष्यति ॥ मनोरथोऽपि मे खा. मिन् । विलयं यास्यति ध्रुवं ॥ ३६ ॥ पट्टी मा गास्ततो नछ । चल किंचित्पुरंपति ! सुस्थानवासमाधाय ! जीवितं खं पवित्रय ॥ ३० ॥ भद्र तगम्यते सूर्य-मल्लसंज्ञं पुरं वरं ॥ धनेन बहुनानेन । तत्र गत्वा सुखं जज ॥ ३० ॥ देवस्य दर्शनं याव-न स्यान्मम मनीषितं ॥ कार्यस्तावत्त्वया नैव । स्पर्शो मे विग्रहस्य तु ॥ ३० ॥ । छ शीलवतीप्रोक्तं । सर्व सत्यं विवेद सः ॥ वन्व सूर्यमलाख्य-पुरे गंतुं समु त्सुकः ॥ ४० ॥ तया प्रतारितः पायान् । पृष्ट्वा मार्ग तदीयकं । अचालयत्करभकं । द. || दा किं न करोति यत् ॥ ४१ ॥ कियनिर्दिवसैस्तत्र । चौरोऽयं गतवान पुरे ॥ ददर्शी For Private And Personal Use Only

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61