Book Title: Shil Prakash
Author(s): Padmasagar Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 13
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir प्रकाशः शीख || वानिदं ॥ १४ ॥ युग्मं || चौरभूमिरियं भद्रे । तत्र गंतास्मि सांप्रतं ॥ मह्यं धात्रा वितीर्णा त्वं । मान्यचित्ता जवात्र तत् || १५ || प्रभुरत्रास्ति पल्ल्यां मे । सर्वचौर शिरोमणिः ॥ येनायं करभो दत्तो ! मह्यं स्वार्थैकसि || १६ || त्वं मे कांता जवाहं च । तव दासोऽस्मि सर्वदा ॥ इत्युक्त्वा विरते तस्मिन् । चेतसि सा व्यचिंतयत् ॥ १७ ॥ 1180 11 हा हा कर्मणां कोऽपि । विपाको ह्येष पुष्करः ॥ संतापयति मामेवं । फाणिफूकारसन्निनः || १८ || उभयोर्लोकयोर्नाशो । जावी मे स्लेव संगतः ॥ पाननोजनवस्त्रादि । दूषितं मे विष्यति || १ || प्रवर्तयेद् दुराचारं । स्वैरमेषु कदाचन ॥ नि स्ति तदा कोsa | निर्जनेऽरण्य मंडले || २० || पातयित्वा निजं देहं । पर्वतात्पृथिवीतखे ।। प्राणान् वोपायतोऽन्यस्मा - त्यजामि विहितोद्यमा ॥ २१ ॥ थवेचं विधायापि । मृताया मम दुर्गतिः ॥ जवित्री धनहानिश्च । प्राणनाथस्य सर्वथा ॥ २२ ॥ ज्ञास्यंति मरणं नैव । निर्मितं मयका जनाः । व्यां यन्त्र कोऽप्यस्ति । तत्र गत्वा प्ररू 1 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61