Book Title: Shil Prakash
Author(s): Padmasagar Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 11
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir शील- || माया प्रकाशः || ||| सात ॥ ४२ ॥ तं चौरं भृत्यवेषं मधुररसभरैः खाद्यपेयैः प्रतुष्टं । चक्रे पन्यु सुका साः । मृतसमवचनै रंजितं नर्तृभक्ता ॥ स्वार्थ यस्माऊनोऽयं सकलामिह यतो भाविनं वेत्ति चित्ते । तस्मिन भृत्येऽपि नीचे विविधतममहानक्तिनंगि तनोति ॥४३॥ इति महो पाध्यायश्रीधर्मसागरगणिपंडितश्रीविमलसागरगणिशिष्यपंमितश्रीपद्मसागरगणिकृतौ शी. लप्रकाशे शीलवतीप्रबंधे प्रथमः सर्गः समाप्तः ॥ श्रीरस्तु ॥ ॥अथ दितीयः सर्गः प्रारभ्यत ॥ __ अथ श्रीपतिना पृष्टः । संझां लेखस्य लेखने ॥ जगाद कितवश्वंग-वेगोऽहमिति तस्करः ॥ १॥ कृत्वाथ नोजनं शील-वती तेन समं तदा ॥ विन्यस्य करने स्वर्ण । तत्तषणसंयुतं ॥२॥ अनुज्ञाता चचालेयं । स्वजनैः करनस्थिता ॥ विश्वासो हि गृहं लोके । विनाशयति जन्मिनां ॥३॥ युग्मं ॥ चलन चौरः स्मितांभोज-नेत्रामध्वनि वीदय तां ॥ धन्यंमन्यः स्वयं चित्ते । चिंतयामास सादरं ॥ ४ ॥ विशालनयना बाला। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61