Book Title: Shil Prakash Author(s): Padmasagar Gani Publisher: Shravak Hiralal Hansraj View full book textPage 9
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir प्रकाशः// शील- || थान्यदा तस्कर एप धूर्तः । पल्लीपतिं तं विनयाव्यजिझपत् ॥ तव प्रसादानिजमीप्सितं | | प्रनो । कुर्वे प्रसादो महतां हि धार्यः ॥ शए ॥ त्वं वायुवेगं करभं प्रदेहि । विश्वासयु. क्ताय महीश मह्यं ॥ विधाय कार्य करण शीघ-मेष्यामि ते तत्सहितः समीप ॥३०॥ तस्मिन् प्रदत्ते करनेऽथ तेन । जगाम स श्रीपुरमुत्सुकः सन् ॥ विधाय वेषं वणिजस्य चौरो । यदस्ति वेषव्रमतः प्रमोषः ॥ ३१ ॥ विधाय कूटं चपलं तु लेखे । समागमच्ची पतिमंदिरं सः॥ स्त्रीद्रव्यलिप्सुः कपटे पटिषाः । कुर्यान्न लोभात् किमु यचरीरी ॥३॥ नत्तीर्य लेखं करभात्स धूर्तः । समापयच्छीपतये दिवापि ॥ प्रणामपूर्व कृतनक्तिकाय । धूर्तस्य चिह्न विनयः प्रकामं ॥ ३३ ॥ नन्मुद्य लेख त्वरितं महेन्यः । सुतस्य हर्षादिति वाचयत्यहो ।। स्वस्त्यंकिते श्रीपुरनाग्नि तत्र । दीपाकटाहेत्यनिधानसारात् ।। ३४ ॥ सस्नेहमुत्कंठितमानसः सन् । स श्रीधरस्तातपदान्नमस्यन् ॥ आशीर्वदन् विझपयत्यनल्पं । कार्य यथा चात्र समाधिरस्ति ॥ ३५ ॥ For Private And Personal use onlyPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61