Book Title: Shil Prakash Author(s): Padmasagar Gani Publisher: Shravak Hiralal Hansraj View full book textPage 7
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Sun Kailassagarsun Gyanmandir प्रकाशः// त ब्रवीप्येव शील. || र्जितानि ॥ १४ ॥ वाक्यं निशम्येति पितुः कुमारः । प्रत्यूचिवान कोमलभाषणेन ॥ ता. त ब्रवीष्येव वचस्तु सम्यग् । यद् उर्गमो नीरनिधिः प्रतीतः ॥ १५ ॥ नाव्यं यदा यन | वतीह तत्तदा । मनोऽभिलाषो मम पूरणीयः ॥ सर्वेऽतिलाभाश्च समुजाता । निगद्य: ॥४॥ | ते यव्यवसायिलोकैः ॥ १६ ॥ इत्याग्रहारिपत्रनुशासनेन । स श्रीधरोऽपूरयदुनसत्वः ॥ | पोतं क्रयाणैर्बहुमूल्यलभ्यै-पांतरं बुछिनिधिर्मियासुः ॥ १७ ॥ विधाय सर्वामथ योग्य. । तां स । शुने दिने निश्चित श्यमुख्यः ॥ रात्रौ प्रियां सप्रणयं गृहस्य । स्वरूपमूचे | विजनं विदित्वा ॥ १७ ॥ जलाध्वनाहं दयिते यियासु-:पांतरं सध्यवसायहेतोः ॥ य द्यस्ति विश्वे नियतेविनिश्चय-स्तथापि कार्यों मनुजैर्धनोद्यमः ॥ १५॥ माधाः स्वचिने वरगात्रि मुःखं । शीलस्थितिं शुद्धतमां च कुर्याः ॥ स्युर्यद्यपीह स्वयमेव ददा । अनातुरा मुःख नपस्थितेऽपि ॥२०॥ आरोप्यते तैः स्वहितोपदेश|| स्तथापि चित्ते बहुमानपूर्व ॥ रत्नानि तेजो मणिकारहस्त-कृतं दधत्यस्तमलान्यपीह ।। For Private And Personal Use OnlyPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61