Book Title: Shil Prakash
Author(s): Padmasagar Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 10
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Sun Kailassagarsun Gyanmandir शील. || उत्पन्नमस्तीह महधि कार्य : प्रेष्यं धनं भूनिहितं समग्रं ॥ प्रेष्या वधूरप्यविलंबमे | वा विश्वास हेतुर्यदयं नरोऽस्ति ॥३६॥ मत्वाथ लेखस्य स सम्यगर्थ-मृजुवन्नावो मनप्रकाशः सीत्यांचंतयत्॥ प्रस्थाप्यते चेत्सधना वयूटी शंकामनस्तो न हि यात्यवश्यं ।। ३७ ॥ आ. त्मीयपाणेरपि नैव कार्यो । विश्वास छ निगदंति लोकाः ॥ प्रस्थाप्यते नो यदि तर्हि चोपा-लंनः समेतस्य सुतस्य भावी ॥ ३० ॥ मत्वेति वैषम्यमुपस्थितः स । प्रोवाच पु. त्रि क्रियते किमत्र । ज्वाच सा शीलवतीति तात । वदत्ययं यत्तदतीवसायं ॥ ३७ || कृतां रहस्त्वत्तनयेन वार्ता । यहेत्त्ययं मूलत एव सर्वा ॥ तत्रैव कार्यों भवता विलंयो । विश्वस्तभृत्ये न हि किं प्रदेयं ॥ १० ॥ तन्मां धनं चापि समर्पयास्मै । मुखेन यास्यामि समं ह्यनेन ॥ तस्यां स्थितायामिति तन्निगद्य । श्रेष्टी बनाषे सरलस्वभावः ॥ ४ ॥ नतु मार्गास्तव नद्रदायिनः ! । समीहितं माधय नर्तृदर्शनात ॥ पीत्वेति नहागभृतं वधूः मा। स्वनर्तृलब्ध्युत्सुकमान For Private And Personal Use Only

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61