Book Title: Shil Prakash
Author(s): Padmasagar Gani
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥ ए॥
शीख || सत्कपोलोइटस्तनी || दामोदरी स्मरागारं । मया प्राप्तातिभाग्यतः || ५ || इयं पुण्योदयादेव । मम हस्तगताभवत् । अन्यथा केदृशी प्राप्ति - हाजीपणकर्मणः ॥ ६ ॥
प्रकाशः
Acharya Shn Kailassagarsuri Gyanmandir
यस्यां जर्तृवियुक्तायां । न कार्यो मयका छः || मंदमंदं कृतस्नेहा | स्वयं मयि भविष्यति ॥ ७ ॥ एकाकिनी मया सार्धं । वियुक्ता बंधुवर्गतः ॥ करिष्यति सदा प्रीति - महमप्यनया सह || ८ || कृत्वेति निश्चयं रात्रौ । त्यजन्मार्गे स तस्करः । प्रचालय दिवात्मानमुत्पथे करनं निजं ॥ ५ ॥ व्याघ्रचित्रकसिंहेभ - खश्रवणनीपणां || क्याटवीमियं बाला । दध्याविति निजे हृदि ॥ १० ॥ त्यजन्मार्ग व गंतास्ती -दानीमयमिहोत्पथः ।। किमुनसि सुमार्गे जो । गृह्णास्युत्पथमत्र किं ॥ ११ ॥ स्मित्वेत्यूचेऽथ चौरस्तां । पश्यन् शीलवतीमुखं || मुग्धे मौग्ध्यात्स्वनाथस्य । माझासीमी हि सेवकं ॥ १२ ॥ वाव्यादान्य चौरोऽहं । सर्वधूर्तशिरोमणिः || रात्रौ सुंदरि ते नर्त्रा । कथ्यमानामहं तदा || १३ || वार्तामशृणवं सर्वा | गृहपृष्टौ व्यवस्थितः ॥ कूटं कृत्वा च तल्लेख-कर्मादिकृत
For Private And Personal Use Only

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61