________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Sun Kailassagarsun Gyanmandir
प्रकाशः// त ब्रवीप्येव
शील. || र्जितानि ॥ १४ ॥ वाक्यं निशम्येति पितुः कुमारः । प्रत्यूचिवान कोमलभाषणेन ॥ ता.
त ब्रवीष्येव वचस्तु सम्यग् । यद् उर्गमो नीरनिधिः प्रतीतः ॥ १५ ॥ नाव्यं यदा यन
| वतीह तत्तदा । मनोऽभिलाषो मम पूरणीयः ॥ सर्वेऽतिलाभाश्च समुजाता । निगद्य: ॥४॥
| ते यव्यवसायिलोकैः ॥ १६ ॥ इत्याग्रहारिपत्रनुशासनेन । स श्रीधरोऽपूरयदुनसत्वः ॥ | पोतं क्रयाणैर्बहुमूल्यलभ्यै-पांतरं बुछिनिधिर्मियासुः ॥ १७ ॥ विधाय सर्वामथ योग्य. । तां स । शुने दिने निश्चित श्यमुख्यः ॥ रात्रौ प्रियां सप्रणयं गृहस्य । स्वरूपमूचे | विजनं विदित्वा ॥ १७ ॥ जलाध्वनाहं दयिते यियासु-:पांतरं सध्यवसायहेतोः ॥ य द्यस्ति विश्वे नियतेविनिश्चय-स्तथापि कार्यों मनुजैर्धनोद्यमः ॥ १५॥
माधाः स्वचिने वरगात्रि मुःखं । शीलस्थितिं शुद्धतमां च कुर्याः ॥ स्युर्यद्यपीह स्वयमेव ददा । अनातुरा मुःख नपस्थितेऽपि ॥२०॥ आरोप्यते तैः स्वहितोपदेश|| स्तथापि चित्ते बहुमानपूर्व ॥ रत्नानि तेजो मणिकारहस्त-कृतं दधत्यस्तमलान्यपीह ।।
For Private And Personal Use Only