________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shn Kailassagarsuri Gyanmandir
प्रकाशः
शील || थार्थसंज्ञः किल भूमिवल्लभः ॥ नष्टशहितानामिव दाहकृत्यै । यस्य प्रतापोऽब्धिहुताशनो ऽद्भुत् || १० || व्यापारसिद्धः सुधन प्रसिद्धः । श्रेष्टी पुरे श्रीपतिरस्ति तत्र ॥ तस्यास्ति पु त्रः स्वकवंशजानुः । सम्यग्गुणः श्रीधरनामधेयः || ११ || तस्यास्ति कंदर्पमही वधूका । शीलोत्कटा शीलवतीति नाम्ना || छायेव देहस्य सदानुवर्तिनी । पतिव्रता कोकिलमंजु -
॥ ३ ॥
|| १२ || थान्दा श्रीधर व्याचचक्षे । कृतांजलिः स्वं जनकं विधिज्ञः ॥ ५छामि गंतुं नवदाज्ञयाहं । व्यापारकृत्ये जलधौ विशेषात् ॥ ११ ॥ कृत्रिम स्नेहवशेन तातः । प्रोवाच पुत्रं धृतगेहनारं || मार्गा हि सर्वे विषमा जवंति । विशेषतो नीरधिमध्यसत्काः ॥ १२ ॥
स्थानस्थितस्तन्महता धनेन | व्यापारमुग्रं कुरु सारलाभं || स्थानस्थितानामपि नायतः स्युः । स्तोकोद्यमेनापि लसनानि ।। १३ ।। अधौ गतानामपि तद्विपर्ययात् । स्यान्मूलनाशोऽपि कुतो धनानि ॥ संति प्रद्भूतान्यपि ते धनानि । देवानुकू स्यान्मय का
For Private And Personal Use Only: