________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsur Gyanmandir
प्रकाशः
शील. || ॥२१॥ अत्रांतरे गर्भगृहस्य पश्चा-नित्तौ स्थितस्तस्कर एकधूर्तः ॥ तेनोच्यमानां सक
लां प्रियायै | शुश्राव वार्तामपि सावधानः ॥ २२ ॥ अत्रास्ति भूमौ निहितं सुवर्ण ।
रदयं त्वया तन्न जने प्रकाश्यं ।। विभूषणं तेऽस्ति सुमूल्यमंगे। यत्नस्तु तत्रापि विधेय mall एव ॥ २३ ॥ आपृच्छ्य यातः पितरं सभार्य-मंभोधियात्रां सममिन्यवृंदैः ॥ सुवर्णनध्र
स्य जनो हि मार्ग । प्राप्नोति चेत्तर्हि तमानयत्यपि ॥ २४ ॥ कांताय तस्य प्रतिपन्नशीला। कृतादरा पूज्यकुटुंबवर्गे ॥ पात्र लोकान जलधेः समेतान । स्वकांतसत्कां कुशलप्रवृत्तिं ॥ २५॥ चौरोऽप्यथाकार्य गृहस्वरूप-मचिंतयच्चेतसि धूर्तमुख्यः । ज्ञातस्य वित्तस्य मयात्र गेहे । मनाक स्थितिः स्यादधिका तु नैव ॥ २६ ।।
तत्खात्रदानेन मया न कार्यः। स्वजीवसंदेहकरःप्रयासः॥मया धनं स्त्रीसहितं प्रपंचाद -ग्राह्य प्रपंचो हि निजार्थसिध्यै ॥२७॥ छं विनिश्चित्य ययौ स चित्ते | पल्ली प्रगल्नामथ तस्कराणां ॥ प्रलं सिषेवे विनयाच तस्या । आवर्जना स्यादिनयेन यस्मात् ॥१०॥ अ.
For Private And Personal Use Only