Book Title: Shil Prakash Author(s): Padmasagar Gani Publisher: Shravak Hiralal Hansraj View full book textPage 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ॥ १ ॥ प्रकाशः शील - || टोsपि मेरौ पवनश्व दले यस्य चक्रे प्रकंपं ॥ जाड्यच्छेदं मतेर्नः सकलकविदिता जा रती सा विदध्याद्या हंसं पुष्पमाला हृदयमिव गता श्रीकरं करोति ॥ ३ ॥ अन न्यसाधारणधैर्यमुख्य - गुणवज श्री जिनराजपादान || प्रणम्य संस्मृत्य च शारदांही । शीप्रकाशः प्रथितः प्रकाश्यते ॥ ४ ॥ एको यथा निर्मलकांतिरर्क - स्तमोभरं हंत्यखिलं जगत्यां ॥ वीरोऽथवा दुर्धरवैरिवृंदं । समुद्यतं विग्रहविग्रहाय ॥ सिंहो यथा वारणचक्रवालं । जयत्यलं वीतसहायकोऽपि ॥ तथैकमप्यस्तमलं हि शीलं । समस्तकार्याणि करोति किं न || ६ || युग्मं ॥ शीलं विपदस्तरखारिनाथ - निमदं गिव्रजनव्यपोतं ॥ शीलं सतां मुक्तिधूविलासे । साधारणं कारणमादृतं सत् ॥ ७ ॥ शीलं भवेऽत्रापि य शोविनोद-प्रमोदसंतोषविधानदक्षं || शीलं मनः प्रार्थितकल्पवृदो | नवेद्यथाहि शीलवत्याः ॥ ८ ॥ तथाहि — विमानशोनामिव खातुमुच्चैः । कृतोत्पताका करमविहारं ।। लंकालकास्पर्धि गृहेंदिरानि-रभूत्पुरं श्रीपुरनामधेयं ॥ ९ ॥ परंतपो नाम वभूव तत्र । य Acharya Shn Kailassagarsuri Gyanmandir For Private And Personal Use OnlyPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 61