________________
Sho Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
शील- || माया
प्रकाशः
||
|||
सात ॥ ४२ ॥ तं चौरं भृत्यवेषं मधुररसभरैः खाद्यपेयैः प्रतुष्टं । चक्रे पन्यु सुका साः । मृतसमवचनै रंजितं नर्तृभक्ता ॥ स्वार्थ यस्माऊनोऽयं सकलामिह यतो भाविनं वेत्ति चित्ते । तस्मिन भृत्येऽपि नीचे विविधतममहानक्तिनंगि तनोति ॥४३॥ इति महो पाध्यायश्रीधर्मसागरगणिपंडितश्रीविमलसागरगणिशिष्यपंमितश्रीपद्मसागरगणिकृतौ शी. लप्रकाशे शीलवतीप्रबंधे प्रथमः सर्गः समाप्तः ॥ श्रीरस्तु ॥
॥अथ दितीयः सर्गः प्रारभ्यत ॥ __ अथ श्रीपतिना पृष्टः । संझां लेखस्य लेखने ॥ जगाद कितवश्वंग-वेगोऽहमिति तस्करः ॥ १॥ कृत्वाथ नोजनं शील-वती तेन समं तदा ॥ विन्यस्य करने स्वर्ण । तत्तषणसंयुतं ॥२॥ अनुज्ञाता चचालेयं । स्वजनैः करनस्थिता ॥ विश्वासो हि गृहं लोके । विनाशयति जन्मिनां ॥३॥ युग्मं ॥ चलन चौरः स्मितांभोज-नेत्रामध्वनि वीदय तां ॥ धन्यंमन्यः स्वयं चित्ते । चिंतयामास सादरं ॥ ४ ॥ विशालनयना बाला।
For Private And Personal Use Only