________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥ १५ ॥
प्रकाशः
शील || निजे मोदनरं बभार ॥ तस्य स्वरूपं न जगाद सुंदरी । चकार यत्तत्तु निशम्यतामथ ॥ ६१ ॥ इति महोपाध्यायश्रीधर्मसागरगणिपंडितश्रीविमलसागरगणिशिष्य पंडितश्रीपद्मसागरग पकते शीलप्रकाशे शीलवती प्रबंधे द्वितीयः सर्गः समाप्तः ॥ श्रीरस्तु || ॥ अथ तृतीयः सर्गः प्रारभ्यते ॥
कपिवि शाखापतितो । विस्मृतभोज्या दिसर्व करणीयः ॥ कूपे पतितोऽकस्मा - दिव बाह्यो जीवलोकाच्च ॥ १ ॥ सार्थष्टोऽरण्ये | पथिक व प्रांत खिन्नचेतस्कः ॥ मूल चिन्नस्तरुवि । म्वानस्तस्थौ स चौरोऽपि ॥ २ ॥ तेनैव सुंदर्याथो । चौरेणानाय्य करनविन्यस्तः ।। भूषणसुवर्णसहितः । करंमकः स्वांतिके न्यस्तः ॥ ३ ॥ करनोऽपि शीलवत्या | वाक्यान्चौरेण तत्र शालायां ॥ वो धूर्तो दृष्टो । यत्स्यान्मौनेन कार्यकरः ॥ ५ ॥ ॐ
Acharya Shn Kailassagarsuri Gyanmandir
धूनि । शीलवती जो जवेत् श्रमोऽस्यापि ॥ शुष्यति गलं तदस्मै । देयं पेयं ध्रु वं सलिलं ॥ ९ ॥ धैव कार्यवशत - स्त्वरितमसौ श्रेष्टिशासनाऊंता || द्रम्मान् शंवल
For Private And Personal Use Only