Book Title: Shasan Jay Pataka
Author(s): Zaverchand Ramchand Zaveri
Publisher: Zaverchand Ramchand Zaveri
View full book text
________________
[शासनअमाषोडशभागेन, देवि! प्रोक्ता महाकला । संस्थिता परमा माया, देहिनां देहधारिणी ॥१॥ अमादिपौर्णमास्यन्ता, या एव शशिनः कलाः । तिथयस्तास्समाख्याताषोडशैव वरानने ! ॥२॥
इति स्कन्दपुराणवचनात् , "तन्यन्ते कलया यस्मात् , तस्मात्तास्तिथयस्स्मृताः।" इति सिद्धान्तशिरोमणिवचनात्, “यस्सूर्याचन्द्रमसोः परमो विप्रकर्षस्सा पौर्णमासी, यः परमस्सन्निकर्षः साऽमावास्या,” इति गोभिलगृह्यवचनाच्च । अतश्च सूर्येण सहातिसन्निकृष्टस्य चन्द्रस्य यावता कालेन सूर्यात् द्वादशभिरंशैविप्रकर्षो भवति तावान् कालश्शुक्लपक्षे प्रतिपच्छन्दवाच्यः । एवं द्वितीयादिपूर्णिमान्ताः । एवं सूर्यादतिविप्रकृष्टस्य चन्द्रस्य यावता कालेन द्वादशभिरंशैस्सन्निकर्षों भवति तावान् कालः कृष्णपक्षे प्रतिपत्तिथिः । एवं क्रमेणामावास्यान्ताः । पौर्णमास्यां विप्रकर्षतारतम्यविश्रान्तिः। अमावास्यायां सन्निकर्षतारतम्यविश्रान्तिः । अत एव तिथिशब्दः प्रतिपदादिशब्दाश्च चन्द्रकलास्वेव शक्काः । काले तु निरूढलक्षणया प्रयुज्यन्त इति स्थितिः।।
एवं च सप्तमी नाम संख्याविशेषविशिष्टा चान्द्रमसी कला । तदवच्छिन्नः कालो वा । तत्र विशिष्टे प्रवर्तमानो विधिः विशेष्यभूतायाः कलायास्सर्वत्राऽविशेषात् “लोहितोष्णीषा ऋत्विजः प्रचरन्ति” इतिवत् विशेषणीभूते संख्याविशेषे पर्यवस्यति । तथाहि-श्येनयागप्रकरणे श्रूयते-"लोहितोष्णीषा लोहितवसना निवीतिन ऋत्विजः प्रचरन्ति" इति । उष्णीषं शिरोवेष्टनवस्त्रम् । प्रचरणं कर्मानुष्ठानम् । श्येनयागानुष्ठानकाले कर्मकरा ऋत्विजः रक्तवर्णमुष्णीषं वस्त्रं च परिधाय कर्म कुर्युरिति तदर्थः । तत्र ऋत्विजो न विधातव्याः। तेषां ऋत्विजो वृणीते, वृता यजन्ति,” इति प्रकृतिदृष्टवाक्याभ्यां विधानात् "प्रकृतिShree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74