Book Title: Shasan Jay Pataka
Author(s): Zaverchand Ramchand Zaveri
Publisher: Zaverchand Ramchand Zaveri
View full book text
________________
जयपताका ]
(४७)
यादृक् तन्निखिलं प्रकृष्टमतिभिस्तन्त्रस्य नीत्यादरात् । चिन्नस्वामिमहाशयैः शुभपथैर्निष्कम्पनिर्धारितम् ॥ ति-वीरराघवाचार्यः, शिरोमणि, तर्कार्णव- पण्डितरत्नपूर्वमीमांसाप्रदीप - उभयमीमांसावल्लभ-देशिकदर्शनधुरन्धरः, न्यायकुसुमाञ्जलिविस्तर-न्याय प्रकाश व्याख्यानादिनानाग्रन्थनिर्माता ॥
(५८) इयं व्यवस्था मीमांसान्यायानुरोधेन सर्वाणि धर्मशास्त्राणि समालोड्य निर्णीता । सर्वैजैनसम्प्रदायानुसारिभिः सादरमादरणीयेति निश्चिनुमः ॥ चे - राघवाचार्यः, व्याकरणविद्याप्रवीणः श्री अहोबिलमठसंस्कृतमहाविद्यालये भूतपूर्वाध्यक्षः, श्रीवेंकटेश्वर संस्कृत महाविद्यालये व्याकरणप्रधानाध्यापकः । तिरुपति २७-२-४६ (५९) व्यवस्थेयं सर्वथा समुचितेति मन्महे । रा० राममूर्तिशर्मा "व्याकरणविद्याप्रवीणः " श्रीवेंकटेश्वर संस्कृतमहाविद्यालयव्याकरणाध्यापकः तिरुपति २७ - २–४६ (६०) इदं व्यवस्थापत्रं प्राच्यनव्यमीमांसान्यायतत्त्वानुरोधेन सर्वधर्मशास्त्रतत्त्वावेदकं मीमांसकनामतीवहृदयंगमं सादरमादरणीयं विशिष्टैशिष्टैर्जेन मार्गानुयायिभिरिति सुदृढं निश्चयप्रचयमास्थातुमभिप्रैत्ययं जनः । पण्डित कै० बालसुब्रह्मण्य शास्त्री मीमांसा साहित्यव्याकरणशिरोमणिः मीमांसासरी महोपदेशक विद्यारत्नप्रभृतिबिरुदावलीविभूषितश्च मयूरपुरीसंस्कृत महाविद्याशालायां मीमांसासाहित्य व्याकरणप्रधानाध्यापकः । मद्रास, मयूरपुरी । १-३-४६ (६१) इत्थमेवाभिप्रैति
पण्डित सुब्रह्मण्य शास्त्री, भूतपूर्वाध्यक्षः मयूरपुरी संस्कृत महाविद्याशाला, मद्रास, मीमांसाविशारद, मीमांसाकेसरीबिरुद्विभूषितः । १-३-४६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74