Book Title: Shasan Jay Pataka
Author(s): Zaverchand Ramchand Zaveri
Publisher: Zaverchand Ramchand Zaveri
View full book text
________________
( ४८ )
[ शासन
(६२) “तिथिवृद्धिक्षयविषयकविनिर्णयं शास्त्रिपादसंकलितम् । मीमांसानयविशदं जैनागमानुगतं चाद्रिये नितराम्” पोलकं-सु-श्रीराम शास्त्री.
(६३) सम्मनुते व्यवस्थापत्रमिदम्। एस्. सुब्रह्मण्य शास्त्री, व्याकरणशिरोमणिः । बनारस, ता. १०-४-४६ (६४) व्याकरणार्णवशास्त्ररत्न श० रामसुब्रह्मण्य शास्त्री प्रधानाध्यापकः, विद्याशाला, चिदम्बरम् । २०-३-४६ (६५) महामहोपाध्यायश्री चिन्नस्वामिशास्त्रिमहोदयैः प्राचीनजीताचाराद्यनुसारेण निर्मितमिदं व्यवस्थापत्रं सम्मनुते । श्रीजगद्गुरुश्रीकांची कामकोटिमथास्थानविद्वान् वि. एस्. सुब्रह्मण्य शास्त्री | २९-३-४६
(६६) तिथिवृद्धिक्षयविषये संपादितोऽयं निर्णयः प्रमाणपुरस्सरं मीमांसाशास्त्रानुसारी । ति० वेङ्कटरामदीक्षितः, वेदमीमांसाशिरोमणिः मीमांसाविशारदः सीनीयर पण्डित अण्णामलै सर्वकलाशाला, मद्रास
(६७) तथैवाहमपि सम्मन्वे रघुनाथ शास्त्री काशीमंडलवास्तव्यः । २९-३-४६
(६८) आस्थानविद्वान् अद्वैतसभापण्डितः श्रीसौवराचार्य - मत्त, कम्बहमेइन साउत्थ इन्दिया
(६९) सम्मतिरत्र व्यवस्थापत्रे | मार्गबन्धुदीक्षितस्य काचीमण्डलान्तर्गत अडपपलवासी सामवेदपारदृश्वा, वेलूर । १०-४-४६
( ७० ) सर्वप्रकारेण सम्मनुते व्यवस्थापत्रमिदम् । पश्चापकेश शास्त्री ता. १०-४-४६
(७१) काशीस्थविद्वद्धौरेयैरनुमतमिदं व्यवस्थापत्रं कस्य वा सचेतसो नानन्दमुत्पादयति तदिदं सर्वागसुन्दरं ज्योति
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74