Book Title: Shasan Jay Pataka
Author(s): Zaverchand Ramchand Zaveri
Publisher: Zaverchand Ramchand Zaveri
View full book text
________________
( ४६ )
[ शासन
नितरां प्रसीदामि । पट्टाभिराम शास्त्री, मीमांसान्यायकेसरी, मीमांसान्यायसाहित्याचार्यः, प्रिन्सिपल, महाराजसंस्कृतकॉलेज, जयपुर, राजपुताना । १५-४-४६ (५५) व्यवस्थापत्रमिदं शास्त्रानुसारि प्रतिवादिमुखपिधायकं च अ. रामनाथ शास्त्री, पूर्वमीमांसाप्रधानाध्यापकः वेदमीमांसाविशारदः मीमांसाशिरोमणिः - विभूषणः श्रीवेंकटसंस्कृतमहाविद्यालयः तिरुपति - २६-२-४६ (५६) म. म. श्री चिन्नस्वामिशा स्त्रीमहोदयैः मीमांसान्यायविशेषसञ्चार पूर्वकं कृतं " तिथिवृद्धिक्षयविषयकव्यवस्थापन " मवलोक्य सन्तुष्टाः स्मः । अत्र कृतं निरूपणं निर्णयश्च न्यायविशेषाधीनतया दृढप्रतिष्ठे न्यायाभासैश्चालयितुमशक्ये | एवंविधं रमणीयं निबन्धं द्रष्टुमवकाशं दत्तवत्सु ग्रन्थकारमहाशयेषु वयं सर्वदा कृतज्ञा भविष्यामः । जैनमतादृतशास्त्रपद्धत्यनुणोऽयं निर्णय इति मुक्तकण्ठं ब्रूमः । इति-देशिक तिरुमलै ताताचार्यः, मीमांसार्णव-मीमांसाकेसरिपूर्वोत्तरतन्त्रप्रदीपपण्डितर जप्राच्यविद्याधीश्वरबिरुदभाग्, श्रीवेंकटेश्वरसंस्कृतमहाविद्यालयस्य भूतपूर्वाध्यक्षः उद्यानपत्रिका सम्पादकः । मीमांसाभ्युदयादिबहु
ग्रन्थकारः । ता. २६-२-४६
(५७) महामहोपाध्यायश्री चिन्नास्वाम्याख्य शास्त्रिभिः । तिथिवृद्धिक्षयपरिस्थितिगोचरनिर्णयः ॥ जैनप्राचीनराद्धान्ततत्त्वाविष्कारदक्षिणः । मीमांसान्यायसञ्चारविचारचतुरो बुधैः ॥ शास्त्रमार्गेषु कुशलैः सुदूरं श्लाघ्यतेतमाम् । इत्यहं परिशील्यैतमामूलाग्रं निवेदये ॥ पर्वापर्वविभागवर्णनविधा या जैनसिद्धान्तगा । वृद्धिं तत्र तिथेः क्षयञ्च विशदं प्राचीकशन् प्राक्तनाः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
by

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74