Book Title: Shasan Jay Pataka
Author(s): Zaverchand Ramchand Zaveri
Publisher: Zaverchand Ramchand Zaveri
View full book text
________________
(४४)
[शासनखिवयः पर्सालोचनपूर्वकम्विरचितम् विपश्चित् प्रवरैरनुनिचितम् जैनागमजीतव्यवहारानुगामि व्यवस्थापन श्वेता. म्बरमूर्तिपूजकश्रीजैनसङ्घन सर्वथा सादरं समादरणीयमिदमिति सप्रमोदं समर्थयन्-अनुमनुते व्याकरण न्यायतीर्थ-उग्रानन्द झा शर्मा, प्रधानाध्यापकः, श्यामा
महाविद्यालयः, काशी । ता. ७-३-४६ (४१) महामहोपाध्यायश्रीचिन्नस्वामिमहोदयैः प्रदत्तश्वेताम्ब
रीयजैनपर्वतिथिवृद्धिक्षयविषयकव्रतादिनिर्णयो जैनागमजीतव्यवहारानुगुणो ज्योतिश्शास्त्रानुगतश्चेति नितरां प्रमोदास्पदः प्रमाणीकरोति श्रीमधुकान्त झा, ज्योतिषाचार्यतीर्थगणितरत्नः । ज्योतिषप्रधानाध्यापकः श्यामामहाविद्या
लयस्य काशीस्थस्य । ता. ७-३-४६ (४२) म०म० श्रीचिन्नस्वामिसङ्कलितां विद्वद्वयरनुमोदितामिमां व्यवस्था सानन्दं समर्थयति-श्रीगणेशदत्त झा शम्मो व्याकरणाचार्यः श्यामामहाविद्यालयाध्यापकः,
सा. १०-३-४६ (४३) उपरिलिखितं व्यवस्थापत्रं ज्योतिःशास्त्रसम्मतमिति प्रमा
णीकरोति ।-सीतारामझा, ज्योतिषाचार्यः प्रधानाध्या
पकः सन्यासीसंस्कृतकॉलेज, काशी। ता. १०-३-४६ (४४) जैनागमजीताचारानुमोदितामिमां व्यवस्थामनुमोदते स
मोदम् । पं. कमलाकान्त झा, नव्यन्यायव्याकरणा
चार्यः, २-८-धर्मकूप बनारस । ता. ३-४-४६ (४५) महामहोपाध्यायश्रीचिन्नस्वामिशास्त्रिवय्यः सम्पादितमिदं
व्यवस्थापत्रं ज्योतिःशास्त्रानुसारेण तिथ्यादिविचारसहितमिति प्रमाणीकरोति । पं. श्रीशुकदेवशर्मा ज्यो. आचार्य:
कार्यालय रामरमापति, बैंक त्रिपुराभैरवी, काशी। (४६) विषयेऽस्मिन् ममापि सम्मतिरिति सहर्ष स्वाभिप्रायं पकShree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74