Book Title: Shasan Jay Pataka
Author(s): Zaverchand Ramchand Zaveri
Publisher: Zaverchand Ramchand Zaveri

View full book text
Previous | Next

Page 51
________________ (४२) [ शासन व्याकरणसाहित्याचार्यस्य वाराणसेयविश्वविद्यालय साहित्यविभागाध्यक्षस्य ध्वन्यालोकख्यातिवादरसगंगाधरादिविधिसन्दर्भोपष्कर्तृनिर्मातृसंपादयितुः कवितार्किकचक्रवर्तिनः । ता. ८-३ - १९४६ ई० (३१) महामहोपाध्यायपण्डितसार्वभौमश्री चिन्नस्वामिशास्त्रीमहोदयैः सन्दृब्धं महामहोपाध्यायैः पं० हरिहर कृपालुप्रभृतिभिर्विद्वत्प्रकाण्डैरनुमोदितं तिथिवृद्धिक्षयविषयकं व्यवस्थापत्रमिदं सर्वथा सम्मनुते - टि. वि. रामचन्द्र दीक्षितः, शास्त्ररत्नाकरः, पण्डितराजः, मद्रपुरीसंस्कृतमहाविद्यालये भूतपूर्वाध्यक्षः, काशी हिन्दूविश्वविद्यालये वेदान्तप्रधानाध्यापकः, वेदान्तविशारदः, वेदान्तालङ्कारः, वेदान्त शिरोमणिः, वेदान्तस्थापकः । ता. १०-३-४६ (३२) प्राचीन जैनाचार्यमतानुसारिपर्वतिथिवृद्धिक्षयविषयकनिर्णयकारि व्यवस्थापत्रं महामहोपाध्याय श्रीचिन्नस्वामिसम्पादितम् जैनागमजीतव्यवहारानुसारि मीमांसापद्धतिपरिशोधितश्चेति सर्वेणापि श्वेताम्बरमूर्त्तिपूजकजैनसंघेनानुसरणीयमिति सम्मनुते - रामजीव द्विवेदी वेदाचार्यः ता. १-४-४६ (३३) अपूर्वप्रतिभासम्भावितैः, दिगन्तविश्रुतैः, देशिकप्रवरैराचार्यपादैः, महामहोपाध्याय पदवीमलंकुर्वद्भिः श्रीचिन्नस्वामिशास्त्रिभिः सन्दृब्धो निबन्धः सुतरां शास्त्रपद्धतिमनुसरन् विद्योतत इति प्रमाणयति । मधुसूदनशास्त्री साहित्याचार्यः व्यक्तिविवेक-काव्यमीमांसाचित्रमीमांसारसगङ्गाधरप्रभृतिलक्षणग्रन्थानां उत्तररामचरितादिलक्ष्यग्रन्थानां मधुसूदनीविवृतिनिर्माता प्रोफेसर हिन्दुविश्वविद्यालय, काशी (३४) काशीस्थमहामहोपाध्याय पं० चिन्नस्वामिशास्त्रिमहो - Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74