Book Title: Shasan Jay Pataka
Author(s): Zaverchand Ramchand Zaveri
Publisher: Zaverchand Ramchand Zaveri
View full book text
________________
जयपताका ]
(४१) न्यायाचार्यः, वेदान्तकेसरी, न्यायसांख्ययोगाध्यापकः,
गोयनका संस्कृतमहाविद्यालय, ललिताघाट, काशी. (२६) म०म० श्रीचिन्नस्वामिशास्त्रिमहाभागैः सपरिश्रमं सम्पा
दितं काशीस्थैः विद्वद्वरेण्यैः सहर्ष समर्थितञ्चेदं जैनागमजीताचारानुगुणं व्यवस्थापत्रं प्रमाणीकरोति । मूलशंकरशास्त्री, वेदान्ताचार्यः, काशी, गोयनकामहाविद्याल
यीयाच्युतपत्रप्रधानसम्पादकः । ता. ५-४-४६ (२७) अत्रार्थे सम्मतिः बालकृष्णपश्चोलिन। काशीस्थखेतान
संस्कृतमहाविद्यालयाध्यक्ष-(प्रिन्सिपल)स्य । ता ५-४-४६ (२८) पूर्वोक्तां व्यवस्थामेव सबहुमानमाद्रियते कालीप्रसाद
मिश्रः व्याकरणाचार्यः हिन्दूविश्वविद्यालयस्थप्राच्यविद्या
विभागस्याध्यक्षः। ता. ८-३-४६ (२९) प्राचीनजैनाचार्यमतानुसारिपर्वतिथिवृद्धिक्षयविषयकनिर्ण
यकारिव्यवस्थापत्रम् महामहोपाध्यायश्रीचिन्नस्वामिसम्पादितम् जैनागमजीतव्यवहारानुसारि मीमांसापद्धतिपरिशोधितश्चेति सर्वेणापि श्वेताम्बरमूर्तिपूजकजैनसंघेनानुसरणीयमिति सम्मनुते-श्रीलक्ष्मीनाथझा वेदान्ताध्यापको व्युत्पत्तिवादप्रकाशटीकाकारो भामतीप्रकाशविकासटीकाकारः काशी, हिन्दूविश्वविद्यालयवेदान्तप्रधानाध्यापकः ।
ता. ८-३-४६ (३०) सितवसनप्रसाधितमहनीयमूर्तिवरिवस्यावशीकृतमानस
मरालानां सुचिरशुचिसम्प्रदायानुगतान्तरालविघटितपर्वतिथिक्षयवृद्धिधार्मिकनिर्णयं जीतव्यवहारजैनागममीमांसाप्रमाणकोटिमाटीकितं म० म० चिन्नस्वामिशास्त्रिलब्धवर्णमहोदयसंदृब्धं पश्यतां केषां मनसि द्वापरोदयो लेशतोऽपि पदमाधातुमलम् । सर्वथास्य प्रामाण्यकक्षाधिरोहणतत्परा ममाऽपि सम्मतिरिति । महादेवपाण्डेयस्य। शा.ज.प. ६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74