SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ जयपताका ] (४१) न्यायाचार्यः, वेदान्तकेसरी, न्यायसांख्ययोगाध्यापकः, गोयनका संस्कृतमहाविद्यालय, ललिताघाट, काशी. (२६) म०म० श्रीचिन्नस्वामिशास्त्रिमहाभागैः सपरिश्रमं सम्पा दितं काशीस्थैः विद्वद्वरेण्यैः सहर्ष समर्थितञ्चेदं जैनागमजीताचारानुगुणं व्यवस्थापत्रं प्रमाणीकरोति । मूलशंकरशास्त्री, वेदान्ताचार्यः, काशी, गोयनकामहाविद्याल यीयाच्युतपत्रप्रधानसम्पादकः । ता. ५-४-४६ (२७) अत्रार्थे सम्मतिः बालकृष्णपश्चोलिन। काशीस्थखेतान संस्कृतमहाविद्यालयाध्यक्ष-(प्रिन्सिपल)स्य । ता ५-४-४६ (२८) पूर्वोक्तां व्यवस्थामेव सबहुमानमाद्रियते कालीप्रसाद मिश्रः व्याकरणाचार्यः हिन्दूविश्वविद्यालयस्थप्राच्यविद्या विभागस्याध्यक्षः। ता. ८-३-४६ (२९) प्राचीनजैनाचार्यमतानुसारिपर्वतिथिवृद्धिक्षयविषयकनिर्ण यकारिव्यवस्थापत्रम् महामहोपाध्यायश्रीचिन्नस्वामिसम्पादितम् जैनागमजीतव्यवहारानुसारि मीमांसापद्धतिपरिशोधितश्चेति सर्वेणापि श्वेताम्बरमूर्तिपूजकजैनसंघेनानुसरणीयमिति सम्मनुते-श्रीलक्ष्मीनाथझा वेदान्ताध्यापको व्युत्पत्तिवादप्रकाशटीकाकारो भामतीप्रकाशविकासटीकाकारः काशी, हिन्दूविश्वविद्यालयवेदान्तप्रधानाध्यापकः । ता. ८-३-४६ (३०) सितवसनप्रसाधितमहनीयमूर्तिवरिवस्यावशीकृतमानस मरालानां सुचिरशुचिसम्प्रदायानुगतान्तरालविघटितपर्वतिथिक्षयवृद्धिधार्मिकनिर्णयं जीतव्यवहारजैनागममीमांसाप्रमाणकोटिमाटीकितं म० म० चिन्नस्वामिशास्त्रिलब्धवर्णमहोदयसंदृब्धं पश्यतां केषां मनसि द्वापरोदयो लेशतोऽपि पदमाधातुमलम् । सर्वथास्य प्रामाण्यकक्षाधिरोहणतत्परा ममाऽपि सम्मतिरिति । महादेवपाण्डेयस्य। शा.ज.प. ६ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034606
Book TitleShasan Jay Pataka
Original Sutra AuthorN/A
AuthorZaverchand Ramchand Zaveri
PublisherZaverchand Ramchand Zaveri
Publication Year1946
Total Pages74
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy