SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ (४०) [शासन(२१) श्रीपण्डितवरमहामहोपाध्यायैश्चिन्नस्वामिमहोदयैः श्वेता म्बरधर्मशास्त्रीयग्रन्थं जीतव्यवहारादिञ्च दृष्ट्वा तिथिवृद्ध्यादिविषये निर्णीतं शास्त्रीयतत्त्वमनुमन्यते सहर्षम् । ता. २-४-४६ अनन्तशास्त्री फडके व्याकरणाचार्यः, मीमांसातीर्थः, वेदान्तवाचस्पतिः, धर्मशास्त्राध्यापकः गवर्नमेण्ट संस्कृतकॉलेज, काशी. (२२) जैनपर्वतिथिक्षयवृद्धिविषयको महामहोपाध्यायचिन्नस्वा'मिशास्त्रिकृतः "क्षये पूर्वतिथ्युदितसूर्यदिने तत्कर्माचरणीयं, वृद्धौ उत्तरदिने, एवं तत्कर्मसङ्कल्पेऽपि तादृशतिथेरुल्लेखो यत् तिथिप्रयुक्तं जैनधर्मभिर्धार्मिककार्यमनुष्ठेयमिति निर्णयोऽनुमन्यते नेनेगोपालशास्त्रिणा। प्रोफेसर, गवर्नमे ण्टसंस्कृतकॉलेज, बनारस. (२३) श्वेतपटाम्बरजैनसम्प्रदायानुसारेण पर्वतिथिविचारनिर्णय श्रीचिन्नस्वामिमहामहोपाध्यायप्रभृतिभिर्दत्तं दृष्ट्वा नितान्तमान्तरं मे प्रसीदति। यतः शास्त्रीयनिर्णयानुकूलेयं विचारव्यवस्थाशास्त्रप्रमाणमनुसरद्भिः सहृदयैरुपादेयेति सर्वथा तसंप्रदायपरायणैःशास्त्रमर्यादासंरिरक्षुभिजैनवरैरनुसरणीया मान्येति बहुशः प्रमाणयति-कमलाकान्तमिश्रः, प्रिन्सि पल, गोयनकासंस्कृतमहाविद्यालय, ललिताघाट, काशी. (२४) श्वे० जैनपर्वदिनं काशीस्थपण्डितप्रवरैः महामहोपा ध्यायचिन्नस्वामिभिर्यत् निर्णीतं तदतीव जैनागमजीतव्यवहारानुकूलमिति प्रमाणयति । वामाचरणमहाचार्यः, तर्कतीर्थन्यायाचार्यः, गोयनकासंस्कृतमहाविद्यालयन्याय प्रधानाध्यापकः । ता. ७-३-४६ (२५) जैनपर्वतिथिक्षयवृद्धिविचारे जीतव्यवहारानुकूलं साग रानन्दसूरिमतमेव युक्तमिति प्रमाणयति । देवरभट्टशर्मा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034606
Book TitleShasan Jay Pataka
Original Sutra AuthorN/A
AuthorZaverchand Ramchand Zaveri
PublisherZaverchand Ramchand Zaveri
Publication Year1946
Total Pages74
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy