Book Title: Shasan Jay Pataka
Author(s): Zaverchand Ramchand Zaveri
Publisher: Zaverchand Ramchand Zaveri
Catalog link: https://jainqq.org/explore/034606/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ 0 va www.umaragyanbhandar.com Page #2 -------------------------------------------------------------------------- ________________ 106 ___ // Namotthu णं समणस्स भगवओ महावीरस्स ॥ g] श्री- BR शासन जयपताका ज "तिथि दिक्ष - 4 विजय र व व आ प = =" पतिथिनी क्षयवृद्धि बाबत पू. पा. आचार्य श्रीसागरानंदज सूरीश्वरजी तथा पू. आचार्य श्रीविजयरामचंद्र सूरिजी वच्चे छे चर्चा थतां पूनाना डओं. पी. एल. वैदे जैन शास्त्रो अने परंपराथी विरूद्ध करेल लखाणना असत्यपणने अने ते वैदेनी अप्रामाणिकताने जणावनारा-महामहोपाध्याय श्री हरिहर कमालुद्विवेदी, महामहोपाध्याय श्री चिन्नस्वामी शास्त्री 4 विगेरे प्रखर विद्वानोना शास्त्र अने परंपरा अनुसारी माजे व्यने ज सत्य करावनारा संख्याबंध - अभिप्रायो प्रकाशक - झवेरचंद रामचंद झवेरी, नवसारी, [ सर्व हक स्वाधीन ] (वीर सं. 2473) मार्गशीर्ष शके 1868 (विक्रम सं. रे ? पण्यं 2 रूप्यको Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #3 -------------------------------------------------------------------------- ________________ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #4 -------------------------------------------------------------------------- ________________ शासन जय पताका प्रा सि स्था न-- श्री जैनानंद पुस्तकालय, गोपीपुरा, सुरत. वीर सं. 2473. विक्रम सं. 2003. मार्गशीर्ष शाके 1868. नकल 1000, किंमत. 2-0-0 Shree Sudharmaswami Gyanbhandar-Umara, Surat sana 1946. www.umaragyanbhandar.com Page #5 -------------------------------------------------------------------------- ________________ zuddhipatrakam pR. पं. अशुद्धम् शुद्धम् 12 17 व्यदयस्पर्शित्वे व्युदयस्पर्शित्वे 15 15 तानासामुपधानी मन्त्र "तनासामुपधानी मन्त्र "इतिष्टकासु लुक् च मतोः" इतिष्टकासु लुक् चमतोः" 29 2" ते स्वाभिमतं तच "स्वाभिमतं प्रिंटरः-रामचंद्र येसू शेडगे, निर्णयसागर प्रेस, ___ 26-28 कोलभाट स्ट्रीट, मुंबई नं. 2 पग्लिशरः-सवेरचंद रामचंद झवेरी, जैन दहेरासरपासे नवसारी. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #6 -------------------------------------------------------------------------- ________________ प्राक्कथनम् । प्रायो न कोऽपि सत्प्रेक्षावानद्योत्प्रेक्षापथमवतरति यः प्रत्याचक्षीत प्रमाणप्रकरसिद्ध प्रतिप्राणिप्रसिद्धञ्च धर्मस्यैव निर्बाधमैहिकामुष्मिकश्रेयःप्रसवित्वम् । धर्मश्चातीन्द्रियतया नार्वाग्दगध्यक्षसाक्षिकतामहतीतिकृत्वा आगमतदुपोदलितानुमानयोरेव खसाक्ष्यमुपक्षिपति । परमागमानां सूत्ररूपेणाचार्यप्रणीतानामौत्सर्गिकशब्दसंकोचोदश्चद्विविधविचिकित्साव्याधिव्याधूयमानं तात्पर्यश्चिकित्सामपेक्षते निदाननिरूपणपुरस्कृतेन मीमांसोपस्कृतेन निर्णयामृतेन, इतरथा धर्मतत्त्वमेव न प्रतिष्ठातुमर्हति, न तरामनुष्ठातुम्, न तमाञ्च श्रेय आधातुमिति जगदिदमनर्थगर्ने निपत्य वर्तेत । निर्णायकैस्तु विचिकित्सितपक्षयोन जातु मनागप्येकतरपक्षपातुकैः सूक्ष्मैक्षिकयोभयपक्षाशेषरहस्यविशेषगवेषणधुरीणधिषणैर्मीमांसोपयोगिन्यायनिचयपूर्णपरिचयचतुरस्रविचारणैर्भवितव्यम्, अन्यथा वैद्यापसदेन व्याधेरिव विचिकित्साया निस्तारानुपपत्तेः, प्रत्युत विस्तारापत्तेश्च, यथाऽस्माकं पर्वतिथिवृद्धिविषयकविचिकित्सायाः । इत्यालोच्य निरुक्तगुणकनिर्णायकान्वेषणप्रवणस्य मे निरन्तरनिगमागमतात्पर्यानुसन्धानरसिकाः काशिका एव विपश्चितश्चेतसि व्यभासन्त । तेषु च काशिकहिन्दुविश्वविद्यालयप्राच्यविभागधर्मविज्ञानविभागाध्यक्षा, धर्ममीमांसायामभिनवभट्टपादा, महामहोपाध्यायश्रीचिनखामिशास्त्रिण एव निर्णायकसमितेरध्यक्षत्वेन वृता, नीरक्षीरविवेकन्यायेन मीमांसामसृणसरण्या पं. श्रीतुलाकृष्णझाकृतनिर्णयसंवादि व्यवस्थापत्रमिदं सम्यगुपबृंहयामासुः परे धीरधौरेया अन्ये बहवो महामहोपाध्यायाः पण्डितराजप्रभृतयोऽनुमोदयामासुश्चेति तत्सर्व सङ्कलय्य जीताचारपरम्परायाः शाश्वतिकत्वसिषाधयिषया मया प्रकाशयितुमायास्यते, आशास्यते च तत्त्वैकपक्षप्रणयिनो मत्प्रयत्नेन प्रसद्य खव्यवहारमव्याहतं विदधीरन्नितिकृतमधिकेन । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #7 -------------------------------------------------------------------------- ________________ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #8 -------------------------------------------------------------------------- ________________ प्रकाशकीय निवेदन पतिथि क्षय-वृद्धि बाबत बे जैनाचार्यो-A सागरानंदसूरिजी अने आ रामचंद्रसूरिजी वच्चेनी तकरार बाबत अनेक महान पंडितोना निर्णयो आ पुस्तकमां छे तेमां जणावे छे के A. सागरानंदसूरिजी जैन आचार्योना जुना सिद्धांतोने माने छे. तथा धार्मिक क्रियाओमां जुना मार्गथी तेओ जरापण फेरफार करवा मागता नथी. जुना शास्त्रोना प्रमाणुथी अने चालु अविच्छिन्न प्रणालिकाथी तेओ पोताना मतनुं समर्थन करे छे. ज्यारे A. रामचंद्रसूरिजी, जुनो सिद्धांत स्वीकारता नथी अने पोतानी नवी प्रणालिकानो स्वीकार करवा मागे छे, तेमज प्राचीन मतना फेरकार माटे तेओ पोतानीज विचारसरणीनो मात्र आधार ले छे." संवत 1882 थी तकरार उभी थई ते हजु चाले छे. केटलाक भला माणसोए शाति स्थापवा वच्चे आवीने वैदनी निमणुक करी. वैदे, A. विजयरामचंद्रसूरिजीना नवा मतनो पक्ष लीधो. A. सागरानंदसूरिजीने ते जाणवामां आववाथी तेने अप्रमाणु जाहेर कर्यो अने जैन समाजना धार्मिक लोकोए वैदना ते निर्णय सामे वांधो उठाव्यो. तेओए वैद, निर्णय करवा माटे लायक रहेल नथी, एम जाणुने पण सत्यता माटे हिन्दुस्थानना जाणीता संस्कृत पडतोना अभिप्रायो माग्या. परिणामे बनारस-मिथीला-कलकत्ता-अल्हाबाद-जयपुर-मद्रास अने बीजा स्थानोना मोटा पंडितो अने महामहोपाध्यायो, A. रामचंद्रसूरिजीना नवामतथी एक सरखी रीते विरूद्ध गया, वैदने पक्षपाती गया, अने A. सागरानंदसूरिजी जे प्रचलित पूर्व प्रणालिकानी लोकोने दोरवणी आपी रह्या छे ते जुनी प्रणालिकाने संपूर्ण अनुमोदन आपी रह्या छे. ए विगेरे अति महत्वनी बाबतो आ पुस्तक पूरी पाडे छे, अने नवामतनो अंत लावे छे. वैदना निर्णयने समर्थपंडित तुलाकृष्ण झा शर्माए करेलो विरोध अने महामहोपाध्याय पंडित चित्रस्वामी शास्त्रीनो छेवटनो निर्णय के जेने जाणीता संख्याबंध प्रखर महामहोपाध्यायो विगेरेनो टेको छे, अने जे आ पुस्तकमां प्रसिद्ध करवामां आवेल छे. आ दरेक वस्तुओ महान दस्तावेजो छे. आ बाबतने समजवा माटे वाचकोए ते जुदा जुदा वांचवा जोईए. के जेथी हंसशक्ति प्राप्त थवाना योगे अविच्छिन्न परंपरारूप क्षीरमां मली गयेलो नवो तिथिमत क्षीर नथी पण नीर ज छे, ए सत्य सहेलाईथी समजाशे. अने तेथी आ पुस्तकरतने नवा तिथिमतना सदंतर अस्वीकार माटे छेल्लामां छेल्लुं अमोघ साधन मानवानुं सद्भाग्य प्राप्त thaze. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #9 -------------------------------------------------------------------------- ________________ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #10 -------------------------------------------------------------------------- ________________ shriishaasnjyptaakaa| "तिथिवृद्धिक्षयविषयकव्यवस्थापत्रम्" __ श्रीमद्भगवजिनसम्प्रदायानुवर्तिनोः जैनाचार्ययोर्विद्वत्प्रकाण्डयोः श्रीमदाचार्यसागरानन्दसूरिश्रीविजयरामचन्द्रसूरिमहोदययोः 1992, 1993 वैक्रमसंवत्सरत आरभ्य पर्वतिथीनां वृद्धिक्षयविषये मतभेदस्समजनि । उभावपि तावाचार्यवयौ~ "क्षये पूर्वा तिथिः कार्या, वृद्धो कार्या तथोत्तरा" इति वाचकमुख्यजैनसम्प्रदायाचार्यश्रीमदुमास्वातिवचःप्रघोषत्वेन प्रसिद्धिं गतं पद्यार्धमवलम्ब्य तदर्थविषये विभिन्नाभिप्रायावभूताम् । तत्र तत्तदनुयायी जैनसः स्वस्वाचार्यमतानुसारेण तत्तत्पतिथ्याराधनादिकं प्रावततानुष्ठातुम् । तेनानुष्ठाने द्वैविध्यं जातम् । तद्वशाच्च जैनसद्देऽपि द्वैविध्यमुदभूत् । विशेषतःप्रसतु च तदारब्धम् । तेन च जैनसङ्घस्य हानि मन्वानास्तन्मतस्थास्तत्तदनुयायिन इतरेऽपि च तयोराचार्यवर्ययोरैकमत्यसम्पादने बहु प्रायतन्त । परं त उभयेऽप्याचार्याः स्वं स्वं मतमेव साधु शास्त्रानुगतं चेति मन्वाना यदा नैकमत्याय स्पृहयन्ति स्म तदा स्वं स्वं मतं विलिख्य दातुं प्रार्थितास्ते तथैवाकुर्वन् । तत् परीक्ष्य तत्र शास्त्रानुगतं निर्णयं दातुं राजनगरस्थजैनसङ्घप्रधानपुरुषेष्वन्यतमैमध्यस्थः कश्चिन्नियोजितः । स च प्रमाणोपन्यस्तशास्त्राणामप्रामाण्यसिद्धत्वमाभासत्वं च प्रलप्य स्वमनीषानुसारेण निर्णय कञ्चन विधाय तं पुर्तोऽस्थाप्य्त्। '. निर्णयपत्रे च तस्मिन् वचन पूर्वापरविरोधः, क्वचित्सामाचारीविरोधः, कुत्रचिद्बाधितत्वं, अशास्त्रीयताबाहुल्यं चेत्यादयो बहवो दोषास्समदृश्यन्त । तेन च निर्णये तत्र सन्दिहानमनसो धर्मविप्लवभीरवो बहवस्तत्सम्प्रदायानुसारिणः kamapi Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #11 -------------------------------------------------------------------------- ________________ ( 2 ) [शासनविषयं निश्चेतुं तदनुसारेण चानुष्ठातुमपारयिष्णवस्तत्र तथ्यातथ्यत्वनिर्णयायास्माकं पुरतस्समुपस्थिताः । वयं तन्निर्णयपत्रमामूलचूलं नैकशोऽवलोक्य, अनुशील्य च जैनागमान् , तत्सामाचारी च, अनुसृत्य च पूर्वमीमांसापद्धति विचारपूर्वकमधोनिर्दिष्टया प्रणाल्या व्यवस्थापयामः तत्राऽऽदौ निर्णयपत्रस्वरूपं विचारयामः । विचार्यमाणे च तस्मिन् तत्र बहवो दोषा अधोनिर्दिष्टास्समुन्मिपन्ति । तथा hi__ "क्षये पूर्वा तिथिः कार्या, वृद्धौ कार्या तथोत्तरा" इत्युमास्वातिवचःप्रघोषत्वेन जैनसङ्के प्रसिद्धिं गतं श्लोकार्धमिदं चतुर्वर्गचिन्तामणौ (हेमाद्रौ) शिवरहस्यसौरपुराणवचनत्वेनोद्धृतम् । तत्रैवं पठ्यते-"क्षये पूर्वा तु कर्तव्या, वृद्धौ कार्या तथोत्तरा । तिथेस्तस्यास्तत्क्षणायाः, क्षयवृद्धी न कारणम्" ॥ 1 ॥ इति । अर्वाचीना अपि निबन्धारो विष्णुभट्टप्रभृतयस्तथैव तदुद्धरन्ति । उमास्वातिभिरपि प्रघोषितम् । अन्यैरपि जैनाचार्यैस्तथैवोररीकृतम् । अतश्च सर्वसम्प्रदायसिद्धप्रामाण्यं वचनमिदमतिनिर्विवादं सिद्धे यन्मध्यस्थेन-"तदर्थमेव च प्रायो वाचकमुख्यैराचार्योमास्वातिभिः सकलजैनशाखोपशाखाभिमतग्रन्थरचनाधुरीणैः "क्षये पूर्वा तिथि: कार्या, वृद्धौ कार्या तथोत्तरा" इत्येवं प्रकारकं शास्त्रं संग्रथितमिति नो मतिः" इति वचनस्यास्य आचार्यश्रीमदुमास्वातिरचितत्वं स्वमनीषाबलेन कथितं तन्न केवलं निष्प्रमाणकं, बाधितमपीति वयमाशास्महे । इदानी कोऽर्थो वचनस्यास्येति विमृशामः-तत्र मध्यस्थेन निर्णयपत्रस्य षोडशपृष्ठे-"उभयेऽप्याचार्या आराधनार्थमौदयिकीमेव तिथिमभ्युपगच्छन्ति शास्त्रप्रामाण्यात् । तच्च शास्त्रमेवंविधं श्राद्धविधिप्रकरणस्थम्-"तिथिश्च प्रातः प्रत्याख्यानवेलायां या स्यात् सा प्रमाणम्" / इति, प्रत्याख्यानवेला च सूर्योदयसमयः । एतादृशी सूर्योदयस्पर्शिन्येव तिथिरौदयिकीत्यु: Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #12 -------------------------------------------------------------------------- ________________ जयपताका ] ( 3 ) च्यते । सैव सर्वेणापि श्रीजैन सङ्केनाराधनार्थमपेक्ष्यते । अथ लौकिक टिप्पणे यदा काचित्तिथिः क्षीणेति निर्दिश्यते तदा तस्यास्सूर्योदयस्पर्शित्वमेव नास्ति । तदभावाञ्च्चउदयिकीत्वासम्भवः । न च क्षीणतिथिगतमाराधनं क्षीयते । कथं नाम तादृशी क्षीणा तिथिरौदयिकी स्यादिति विचार्यमाणे मीमांसकप्रणालिका मनुसृत्य " विधिरत्यन्तमप्राप्ते" इत्यपूर्वविधिविधायकेन " क्षये पूर्वा तिथिः कार्या" शास्त्रेण क्षीणा अष्टम्यादितिथिः पूर्वस्यां सप्तम्यादौ विधीयते । अन्यथा औदयिकतिथेरसम्भवादाराधनाविनाशदोषः श्राद्धं संस्पृशेदिति । तत्रानेनापूर्वविधिविधायकेन शास्त्रेण सप्तम्यास्सप्तमीत्वं केवलमष्टम्याराधनानिमित्तमेव निराकृत्याष्टमीत्वं स्थाप्यते । एवञ्च लौकिकटिप्पणप्राप्ता औदयिकी सप्तमी अष्टम्याराधनाविषये औदयिक्येवाष्टमी भवति । तदैव तत्राष्टमीगतं तपआदिकमनुष्ठानं सम्भवतीति अपूर्वविधिद्वारैव क्षये सत्यष्टमीप्राप्तिः" इत्यादि ब्रुवता विचारोऽयं मीमांसकप्रणालिकामनुसृत्य क्रियत इति पूर्वस्यां सप्तम्यादावुत्तराष्टम्यादिः क्षीणा तिथिर्विधीयत इत्यभिप्रेयते । सर्वथा तदसङ्गतं मीमांसाप्रणालीविरुद्धं च । न ह्येकस्यां तिथावपरा तिथिर्विधातुं शक्यते । न ह्येकस्मिन् धर्मिणि धर्म्यन्तरविधानं सम्भवति । न वा सप्तमी विधिशतेनाप्यष्टमीकर्तुं शक्यते । न ह्यागमास्सहसा घटं पटयितुमीशते इति न्यायात् । अतस्सप्तम्यामष्टमीविधानं सर्वथा बाधि तमेव । अथैवमुच्येत - न सप्तम्यामष्टमी विधीयते किन्तु सप्तमीत्वमपहायाष्टमीत्वं विधीयत इत्येव वाक्यतात्पर्यमिति । तदपि न स्न्ग्ग्च्छ्ते। अष्टम्यादिशब्दा हि तिथिपराः । तिथिर्नाम अमासंज्ञकचन्द्रकलाव्यतिरिक्तचन्द्रकलानां मध्ये एकैकस्याः कलायास्सूर्यमण्डलेनाद्यावयव विप्रकर्षादारभ्यान्त्यावयवविप्रकर्षः, आद्यावयवसन्निकर्षादारभ्यान्त्यावयवसन्निकर्षो वा यावता कालेन सम्भवति तावान् कालः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat " www.umaragyanbhandar.com Page #13 -------------------------------------------------------------------------- ________________ [शासनामाषोडशभागेन, देवि! प्रोक्ता महाकला । संस्थिता परमा माया, देहिनां देहधारिणी ॥ 1 ॥ अमादिपौर्णमास्यन्ता, या एव शशिनः कलाः । तिथयस्तास्समाख्याताषोडशैव वरानने ! ॥ 2 ॥ इति स्कन्दपुराणवचनात् , "तन्यन्ते कलया यस्मात् , त्स्मात्तास्तिथ्य्स्स्मृताः|" इति सिद्धान्तशिरोमणिवचनात्, "यस्सूर्याचन्द्रमसोः परमो विप्रकर्षस्सा पौर्णमासी, यः परमस्सन्निकर्षः साऽमावास्या," इति गोभिलगृह्यवचनाच्च । अतश्च सूर्येण सहातिसन्निकृष्टस्य चन्द्रस्य यावता कालेन सूर्यात् द्वादशभिरंशैविप्रकर्षो भवति तावान् कालश्शुक्लपक्षे प्रतिपच्छन्दवाच्यः । एवं द्वितीयादिपूर्णिमान्ताः । एवं सूर्यादतिविप्रकृष्टस्य चन्द्रस्य यावता कालेन द्वादशभिरंशैस्सन्निकर्षों भवति तावान् कालः कृष्णपक्षे प्रतिपत्तिथिः । एवं क्रमेणामावास्यान्ताः । पौर्णमास्यां viprkrsstaartmyvishraantiH| अमावास्यायां सन्निकर्षतारतम्यविश्रान्तिः । अत एव तिथिशब्दः प्रतिपदादिशब्दाश्च चन्द्रकलास्वेव शक्काः । काले तु निरूढलक्षणया प्रयुज्यन्त इति स्थितिः॥ एवं च सप्तमी नाम संख्याविशेषविशिष्टा चान्द्रमसी कला । तदवच्छिन्नः कालो वा । तत्र विशिष्टे प्रवर्तमानो विधिः विशेष्यभूतायाः कलायास्सर्वत्राऽविशेषात् "लोहितोष्णीषा ऋत्विजः प्रचरन्ति" इतिवत् विशेषणीभूते संख्याविशेषे पर्यवस्यति । तथाहि-श्येनयागप्रकरणे श्रूयते-"लोहितोष्णीषा लोहितवसना निवीतिन ऋत्विजः प्रचरन्ति" इति । उष्णीषं शिरोवेष्टनवस्त्रम् । प्रचरणं कर्मानुष्ठानम् । श्येनयागानुष्ठानकाले कर्मकरा ऋत्विजः रक्तवर्णमुष्णीषं वस्त्रं च परिधाय कर्म कुर्युरिति तदर्थः । तत्र ऋत्विजो न विधात्व्याः। तेषां ऋत्विजो वृणीते, वृता यजन्ति," इति प्रकृतिदृष्टवाक्याभ्यां विधानात् "prakRtiShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #14 -------------------------------------------------------------------------- ________________ जयपताका] वद्विकृतिः कर्तव्या" इति अतिदेशशास्त्रेणातिदिष्टत्वात् । नापि कर्मकालिकमुष्णीषधारणम् । तस्यापि तत एव प्राप्तत्वात् । किन्तु विशेषणीभूतं उष्णीषगतं लौहित्यं परमप्राप्तत्वाद्विधीयते । अतश्च विशिष्टविषयोऽपि विधिः प्राप्ताप्राप्तविवेकन्यायेन लौहित्यमात्रे पर्यवस्यतीति निर्णीतं पूर्वमीमांसायाम् । तद्वदेवात्रापि वक्तव्यम् । एवं च कलागता या सप्तमीसंख्या सा सप्तमीसंख्या न भवति, किन्तु अष्टमी सेति विधिरवबोधयतीत्यभ्युपगन्तव्यम् । कथं तत् सङ्गच्छताम् ? प्रत्यक्षतो ज्योतिश्शास्त्रतो वाऽवगम्यमानस्य वस्तुनः केवलं विधिना प्रलपितुमन्यथयितुं वाऽशक्यत्वात् । __ एवं च यन्मध्यस्थेन निर्णयपत्रे षोडशपृष्ठ उक्तम्-"क्षीणाष्टम्यादितिथिः पूर्वस्यां सप्तम्यादौ विधीयत इति," एवं द्वाविंशतिपृष्ठे निगमनं निर्णयश्चेति शीर्षकस्याधस्तात्-"तिथिक्षये तु ताहशतिथेरत्यन्तमप्राप्तौ अपूर्वविधिविधायकेन "क्षये पूर्वा तिथिः कार्या" इति शास्त्रेण क्षीणायास्तिथेः पूर्वस्यां स्थापनं क्रियते" इति च, तदसङ्गतम् । मीमांसाप्रणालीविरुद्धं च । न हि मीमांसासरणौ कुत्रापि दृष्टोऽयं राद्धान्तो यदेकस्यां तिथौ तिथ्यन्तरं विधीयते स्थाप्यते वा विधिना । अतस्सप्तम्यामष्टमीत्वं स्थाप्यत इत्यप्यसङ्गतमेव । .. किश्च किमिदमुच्यते-तत्र तत्र मध्यस्थेन 'अपूर्वविधिविधायकेनेति । "क्षये पूर्वा" इति वचनं अष्टम्यादितिथिविधायक वा अपूर्वविधेर्विधायकं वेति मध्यस्थं प्रष्टुमभिलषामो वयम् , उभयमपि । अत एव मयोभयमप्युच्यते-अष्टम्यादितिथिर्विधीयत इति, 'अपूर्वविधिविधायकेन' इति च, इति स यदि प्रत्युत्तरयेत् तर्हि तं प्रतीदमेव वक्तुं प्रभवामो वयम्-अहो महत् कौशलं प्रकटितम् । अहो मीमांसाशास्त्रस्य परस्मिन् पारे प्रतिष्ठित आत्मा । अहो वाक्यार्थवर्णनचातुरी विद्वन्मनोरञ्जनीति । यतो नवीनोऽयं पन्था अनेनैवाविष्कृतो yatparasparamasambaddhamartha Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #15 -------------------------------------------------------------------------- ________________ ( 6 ) [ शासनद्वयं कृच्छ्रतेनैकेन विधिना विधीयत इति । यदि अप्राप्तायास्तिथेरेव विधायकं वचनमिति तदाशय उपवर्ण्यत तर्हि अपूर्वविधिविधायकेनेति किमुच्यते ? न ह्यपूर्वविधेर्विधायकं किञ्चिदपेक्ष्यते । न वा " क्षये पूर्वा" इत्यपूर्वविधेर्विधायकम् । अष्टम्यादेर्विधिरपि न भवितुमर्हतीति पूर्वमेव निरूपितम् । एवमुत्तरत्राऽपि तस्मिन्नेव पृष्ठे - " एवं भाद्रपद शुक्लचतुर्थ्याः क्षये सांवत्सरिकं प्रतिक्रमणं पूर्ववर्तियां तृतीयायां चतुर्थी स्थापयित्वाऽऽराधनीय" मिति यदुक्तं तदप्यनेन न्यायेनासङ्गतमेव । किञ्च - क्वचित् 'पूर्वस्यां सप्तम्यादौ अष्टम्यादितिथिर्विधीयते' इति, कुत्रचित् सप्तमीत्वं निराकृत्याष्टमीत्वं स्थाप्यत इति, कुत्रचित् 'क्षीणतिथिविषयकमाराधनं पूर्वस्यां तिथौ कार्यमित्यर्थः ' इति चैकस्याऽस्य वचनस्य परस्परविरुद्धाननेकानर्थान् ब्रुवन् कमप्यर्थं निश्चेतुमपारयन् मध्यस्थः स्वीयमसामर्थ्य - मेव भयन्तरेण प्रकटयति । तथाहि - सप्तम्यादावष्टम्यादिविंधीयत इत्यत्र स्प्त्म्य्। देरुद्देश्यत्वं अष्टम्यादेर्विधेयत्वं च प्रतीयते । यथा तप्ते पयसि दध्यानयति, इत्यत्र तापविशिष्टं पय उद्दिश्य दधिप्रक्षेपो विधीयते तद्वत् । द्वितीयपक्षे - सप्तमीत्वं सप्तमी - तोस्पास्य अष्टमीत्वरूपो धर्मो विधिविषयीक्रियते इति गम्यते । तृतीयपक्षे - सप्तम्यधिकरणाराधनानिष्ठ कर्तव्यता विधिविषयतामा - पाद्यते इति प्रतिभाति । एवं परस्परविरुद्धाननेकानर्थान् ब्रुवन्नुद्देश्यविधेयभावानपि भिन्नभिन्ननिष्ठतया कथयन् अर्थत्रयस्याप्येकरूपतामभ्युपगच्छन् मध्यस्थः कथमाप्तकोटावुपादेयकोटौ वाऽन्तर्गमनीयो भवेत्, इति सुधिय एव पर्यालोचयन्तु । अतश्च " क्षये पूर्वा तिथिः कार्या" इत्यत्रोद्देश्यविधेयभावकथनं तस्यापूर्वविधिविधायकत्वोक्तिः सप्तम्यामष्टमीत्वस्थापनं चेत्यादिकं मध्यस्थस्य भ्रमप्रमादादिमूलकमेव । अतोऽस्य वचनस्यैवमर्थो वर्णनीयः, यद्यपि वैदिकसम्प्रदाये तत्तद्विभ्यनुसारेण कासाञ्चित् तिथीनामौदयिकीत्वम्, कासाश्चि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #16 -------------------------------------------------------------------------- ________________ जयपताका ] न्मध्याह्वव्याप्तिः, कासाञ्चिदापराह्निकीत्वम्, कासाश्चित् कर्मकालव्यापिता इति च तेषु तेषु कर्मसु तिथिसम्बन्धोऽङ्गीक्रियते तथापि जैनसम्प्रदाये " तिथिश्च प्रातः प्रत्याख्यानवेलायां या स्यात् सा प्रमाणम्, सूर्योदयानुसारेणैव लोकेऽपि दिवसादिव्यवहारात्," 'चाउम्मासिय वरिसे, पक्खिय पंचमीसु नायवा । ताओ तिहियो जासिं, उदेइ सूरो न अण्णाओ ॥ 1 ॥ पूआ पञ्चक्खाणं पडिकमणं तहय नियमगहणं च । जाए उदेइ सूरो तीइ तिहिए उ काय ॥ 2 ॥ उदयंमि जा तिही सा पमाणमिअरीइ कीरमाणीए । ANAbhaMga'NavatthA मिच्छत्त विराहणं पावे ॥ 3 ॥ इत्यादिप्रमाणजातैः, "आदित्योदयवेलायां, या स्तोकाऽपि तिथि - भवेत् । सा सम्पूर्णेति मन्तव्या, प्रभूता नोदयं विना ॥ 1 ॥ उदयन्नेव सविता, यां तिथिं प्रतिपद्यते । सा तिथिस्सकला ज्ञेया, दानाध्ययनकर्मसु ॥ 2 ॥ ( स्नानदानजपादिषु ) इत्यादिवचनसंवादिभिः औदयिकी तिथिरेव सर्वकार्योपयोगिनीति स्वीक्रियते । लौकिक टिप्पणे तिथीनां कदाचित्क्षयो लिख्यते, कदाचिद्वृद्धिश्च । तत्र क्षयो नाम सूर्योदयास्पर्शित्वम् अर्थात् प्रथमदिने सूर्योदया - नन्तरमेव प्रवृत्तिः । द्वितीयदिनीयसूर्योदयात्पूर्वमेव समाप्तिः । एवं चाराधनाङ्गत्वेन विहितायाः कस्याश्चित् पर्वतिथेः लौकिकटिप्पणे तादृशे क्षये लिखिते तस्या औदयिकीत्वाभावेन कथङ्कारं तत्राराधना क्रियतामिति विचारे समुत्पन्ने वचनमिदं प्रवर्तते - 'क्षये पूर्वा तिथिः कार्ये ऽति । कस्याश्चित् पर्वतिथेः टिप्पणे क्षये दृष्टे सति सा पूर्वा तिथिः कार्या इति वचनव्यक्तिरङ्गीकार्या । अत्र तिथिरित्युद्देश्यसमर्पकम् । पूर्वेति पदं विधेयसमर्पकम् । तिथिरिति सामान्य श्रुतमपि तिथिपदं प्रकरणात् पर्वतिथिपरम् । न च तिथिषु पर्वापर्वविभाग एव नास्तीति भ्रमितव्यम् । प्रवचनसारोद्धारादौ - " चतुर्दश्यष्टम्यमावास्या पौर्णमासीषु पर्वतिथिषु " "चतुष्प कृतसम्पूर्णचतुर्विधपौषधः" इत्यादिना वचनजा (( 7 ) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #17 -------------------------------------------------------------------------- ________________ (8) .. [शासनतेन पर्वतिथिसत्त्वस्य बहुधा प्रतिपादनात् । सिद्धे च पर्वतिथिसत्त्वे तिथिसामान्यरूपायामपर्वतिथौ अवश्यकर्तव्यस्य कस्यचिदनिरूपणात् अवश्यकर्तव्यविशिष्टा पर्वतिथिरेवात्रोद्देश्यतां भजते । अतस्तस्याः क्षयासम्भवात् तत्पूर्वस्या अपर्वतिथेरेव क्षयः फलति । पर्वतिथेस्तु अनेन वचनेनौदयिकीत्वं विधीयते । या पर्वतिथिरष्टम्यादिः सा पूर्वा कार्या । पूर्वानिष्ठमौदयिकीत्वमत्र भाव्यमिति । तिथेः क्षयो नाम नात्यन्ताभावो ध्वंसो वा । तस्यास्तदिने सत्त्वात् । किन्तु तस्यास्सूर्योदयानन्तरोत्पन्नत्वेन औदयिकीत्वा: भावात् स एव क्षयशब्देनोच्यते । एवं च तद्दिने भवन्त्या अप्यष्टम्यादितिथेरुदयसम्बन्धाभावाद्यदौदयिकीत्वं गतं तदनेन विधीय्ते। अन हि न पूर्वात्वं विधेयतावच्छेदकम् । तस्य पूर्वमेव सत्त्वात् । न वाऽष्टमीत्वम् , तस्य विधातुमशक्यत्वस्य पूर्वमेव निरूपितत्वात् । किन्तु पूर्वानिष्ठं यदौदयिकीत्वं तदेवानेन विधीयतेऽप्राप्तत्वात् । एवं चाराधनाङ्गत्वेन विहितायां पर्वतिथौ अष्टम्यादौ पञ्चाङ्गदृष्टक्षयप्रयुक्तौदयिकीत्वाभावमपोद्य अनेन वचनेनौदयिकीत्वं विधीयते । : अतश्चायमर्थस्सिद्धो भवति । पर्वतिथेः पञ्चाङ्गे क्षये दृष्टे सति (उदयसम्बन्धाभावे सति) तत्पूर्वतनापर्वतिथिनिष्ठमौदयिकीत्वं पर्वतिथौ भावयेदिति, एवञ्चानेन विधिनाऽष्टम्यादेरौदयिकीत्वे विहिते तद्विशिष्टा पर्वतिथिराराधनयोग्या भवति । "तिसभ्यो हि करोति योत्तमा सा प्रथमा, या प्रथमा सा मध्यमा, या मध्यमा सोत्तमा, कुलायिनी त्रिवृतो विष्टुतिः" इति स्तोत्रीयर्गतक्रमवैपरीत्यविधानं विष्टुतौ तद्वत् । अथवा पूर्वा इत्येतदेवोद्देश्यवाचकं प्द्म्। प्रकरणात् योग्यताबलाद्वा तिथिरिति लभ्यते । टिप्पणे पर्वतिथीनां क्षये दृष्टे सति पूर्वा तिथिः, तिथि:-पर्वतिथिः कार्या इत्य्र्थ्ः। 'क्षीणत्वेन दृष्टाया अष्टम्यादिपर्वतिथेः पूर्वस्यां सप्तम्यादौ कियन्तोंडशा वर्तन्त इति न ते विधात्व्याः। "अप्राप्ते शास्त्रमर्थवत्" Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #18 -------------------------------------------------------------------------- ________________ जयपताका ] इति न्यायात् । किन्तु अप्राप्तसूर्योदयावधिकांशानामेव विधानेना, अष्टम्यादिपर्वतिथिरेव पूर्वस्याः टिप्पणे औदयिकीत्वेन दृष्टायास्सतम्यादितिथेः स्थाने औदयिकी विधेयेति फलति । एतादृशं फलीभूतमर्थ मनसि निधायैव आचार्यश्चीसागरानन्दसूरिभिः पूर्वस्या अपर्वतिथेः क्षयः-(व्यपदेशाभावः) कार्यः इत्युतमिति प्रतीयते । अयमेव चार्थस्साधीयान् शास्त्रसङ्गतश्च । एष एव च मध्यस्थेनापि प्रकारान्तरेणाङ्गीकृतः । "लौकिकदिप्पणे वदा काचित्तिथिः क्षीणेति निर्दिश्यते तदा तस्यास्सूर्योदयस्पर्शित्वमेव नास्ति । तदभावाच्चउदयिकीत्वासम्भवः । न च क्षीणतिथिगतमाराधनं क्षीयते । कथं नाम तादृशी क्षीणा तिथिरौदयिकी स्यादिति विचार्यमाणे" इत्यादिकं कथयन् मध्यस्थः पर्वतिथेरौदयिकीत्वसम्पादन एव खलु प्रयतमानो दृश्यते । अग्रे च तदेव महता प्रयत्नेन साधयत्यपि "औदयिक्येवाष्टमी भवती" त्यादिना । एवं पूर्वमाचार्यश्रीसागरानन्दसूरिमतं महताऽऽडम्बरेण खण्डयन् अन्ततस्तदेव प्रकारान्तरेण साधयन् मध्यस्थः स्नुषाश्वशून्यायमनुसरति स्मारयति च प्रभाकरमतखण्डनावसरे शास्त्रदीपिकाकारीयं वचनमिदम्-"यदेवास्मदभिप्रेतं विधेर्नियमार्थत्वं महता प्रयत्नेन भवद्भिर्दूषितं तदेव भवद्भिरपि अनन्यगतिकत्वादाश्रयणीयमापन्नम्" इति । अतो विषयेऽत्र मध्यस्थोक्तिर्दुरुक्तिरेव । एवं "क्षये पूर्वा तिथिः कार्या" इत्यस्य मीमांसाशास्त्रानुगता व्याख्यां विधाय "वृद्धौ कार्या तथोत्तरा" इत्यस्यांशस्य तथैव व्याख्यां प्रदर्शयिष्यामः कस्याश्चित् पर्वतिथेर्दिनद्वयोदयव्यापिवरूपवृद्धौ टिप्पणे दृष्टायां उत्तरा द्वितीयदिनीयोदयस्पर्शिन्येमौदयिकी कार्या, न पूर्वेति । अनेन वचनेन पूर्वस्या औदयिकीत्वं परिसंख्यायते । सर्वत्र ह्यौदयिक्या एवाराधनाङ्गत्वं विहितम् । प्रकृते दिनद्वयेऽपि पर्वतिथिरौदयिकी भवति । दिनद्वये त्वाराधनं न भवितुमर्हति । आराधनाङ्गत्वेन तिथेविधानात् आराधनस्य zA.ja.pa.2 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #19 -------------------------------------------------------------------------- ________________ (10) [शासनप्रधानत्वात्तिथेश्च गुणभूतत्वात्-गुणभूततिथ्यनुरोधेनाराधनस्य प्रधानभूतस्य द्विःकरणायोगात् गुणानुरोधेन प्रधानवृत्तेरन्याय्यत्वात् । अत एकस्मिन्नेव दिने आराधनार्थमौदयिकीत्वमपेक्षितम् । तत्राऽविशेषादुभयोरपि पाक्षिकतया प्राप्तौ सत्यामनेन वचनेन पूर्वस्यामौदयिकीत्वं परिसंख्यायते-पूर्वा नौदयिकी भवितुमर्हति, किन्तूत्तरैवेति । न च परिसंख्याङ्गीकारे स्वार्थहानिः, परार्थस्वीकारः, प्राप्तबाधश्चेति त्रैदोष्यापत्तिरिति शङ्कनीयम् । "इमामगृभ्णन् रशनामृतस्येत्यश्वाभिधानीमादत्त" इतिवत् फलतः परिसंख्याङ्गीकारेण तदनापत्तेः । तथाहि-महाग्निचयनप्रकरणे "इमामगृभ्णन् रशनामृतस्य" इत्येको मन्त्रः श्रूयते । स च रशनाग्रहणप्रकाशकः । तत्र संवत्सरपर्यन्तं धार्यस्याग्नेः निक्षेपणाय विहिताया उखाया निर्माणाय मृदाहरणीया । तदर्थमेकोऽश्व एको गर्दभश्च मृत्खननदेशं प्रति नीयते । खातां मृदं तयोरुपर्यारोप्य पुनरानयनकाले तदुभयकण्ठगते द्वे अपि रज्जू पृथक् पृथक् ग्रहीतव्ये । तत्रायं मन्त्रो रशनादानप्रकाशनसामर्थ्यरूपाल्लिङ्गादगतया प्राप्नोति । परमुभयोरपि रशनात्वाविशेषाद्रशनाद्वयादानेऽपि प्राप्नुयात् । तन्मा भूदित्येतदर्थमयं विधिः-"इमामगृभ्णनशनामृतस्येत्यश्वाभिधानीमादत्त" इति । अनेन मन्त्रेण गर्दभरशनां नाददीत, किन्तु अश्वरशनामेवाददीत इति तदर्थः । न ह्यस्य विधेरश्वरशनादाने मन्त्रविनियोगे तात्पर्यम् । तस्य मन्त्रलिङ्गादेव प्राप्स्यमानत्वात् । किन्तु लिङ्गात्प्राप्तिस्वीकारेऽश्वाभिधान्यामिवाऽविशेषाद्गर्दभाभिधान्यामपि मन्त्रः प्राप्नुयात् । तद्व्यावृत्तिरनेन क्रियते । अतो गर्दभरशनातो मन्त्रस्य व्यावृत्तिरनेन क्रियत इत्ययं परिसंख्याविधिरित्युच्यते । एवं च विधेर्न मन्त्रस्याश्वरशनायां प्रापणे तात्पर्यम् । किन्तु गर्दभरशनातो निवृत्तावेवेति परिसंख्याविधिरेवायम् । न च त्रैदोष्यापत्तिः । लिङ्गा. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #20 -------------------------------------------------------------------------- ________________ जयपताका] (11) दश्वाभिधान्यां यावन्मन्त्रः प्रवर्तते ततः पूर्वमेव प्रवृत्तः सन विधिरश्वाभिधान्यां मन्त्रं विदधातीति अप्राप्तिदशायामेव विधेः प्रवृत्तत्वात् अपूर्वविधितुल्य एव । परन्तु एतद्विध्यभावे मन्त्री लिङ्गादश्वाभिधान्यामिव गर्दभाभिधान्यामपि प्राप्नुयादिति तव्यावृत्तिफलकोऽयं विधिः स्वरूपतोऽपूर्वविधिरेव सन् परिसंख्याफलकत्वात् फलतः परिसंख्याविधिरित्युच्यते । इतरप्रमाणस्याप्रवृत्तिदशायामेव विधेः प्रवृत्तत्वाच्च न प्राप्तबाधादिकं त्रैदोष्यमिति मीमांसासिद्धान्तः । एवं प्रकृतेऽपि पर्वतिथेर्दिनद्वयसूर्योदयसम्बन्धरूपायां वृद्धौ सत्यां उभयत्राप्यौदयिकीत्वसत्त्वात् दिनदयेऽपि आराधनं पाक्षिकतया प्राप्तम् । तत्र "वृद्धौ कार्या तथोत्तरा" इत्यनेनोत्तरस्या औदयिकीत्वबोधनपूर्वकं पूर्वस्या औदयिकीत्वं व्यावर्त्यते । औदयिकीत्वाभावाच्च सा अपर्वतिथिस्सम्पद्यते । तत्पूर्ववर्तिनी सप्तम्येवौदयिकी द्विःसूर्योदयस्पर्शिनीति सैव वृद्धति मन्तव्यम् । न च त्रैदोष्यम् । "वृद्धौ कार्या" इत्यस्य शास्त्रस्य द्वितीयस्या औदयिकीत्वप्रापणे तात्पर्याभावात् , पूर्वस्या औदयिकीत्वव्यावृत्तावेव तात्पर्येऽपि लौकिकटिप्पण्या लौकिकरूपतया सामान्यशास्त्ररूपत्वाद्वा लोकतः पूर्व शास्त्रस्य सामान्यशास्त्रतः पूर्व वा विशेषशास्त्रस्य प्रवृत्तेः शास्त्रसिद्धतया टिप्पणप्रवृत्तेः पूर्वमेव 'वृद्धौ कार्या' इत्यस्य प्रवृत्तत्वात् , एतच्छास्त्रप्रवृत्तिदशायां टिप्पण्या अप्रवृत्तत्वात् इतरप्रमाणस्याप्रवृत्तिदशायामेव शास्त्रस्यास्य प्रवृत्ततयाऽपूर्वविधित्वेऽपि एतद्विध्यभावेऽपि तस्य प्राप्स्यमानतया एतद्विधिप्रवृत्तेः फलजिज्ञासायां उभयत्राप्यौदयिकीत्वं स्यादित्येकतरत्र तव्यावृत्तिफलकोऽयं विधिरिति फलतः परिसंख्याविधिरेव । अप्राप्तिदशायामेव प्राप्तत्वाच्च न प्राप्तबाधादिदोषत्रयमिति । अथवा वचनस्यास्य नियमविधित्वमङ्गीकृत्य व्याख्या क्रियते । लौकिकटिप्पणे कस्याश्चित्तिथेवृद्धौ दृष्टायां उत्तरा द्वितीयैव tithi: Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #21 -------------------------------------------------------------------------- ________________ (12) [शासन तथा-पर्वतिथिः कार्या इति । अर्थात् टिप्पणे पर्वतिथेवृद्धौ सत्यामुभयत्रापि पाक्षिकतया पर्वतिथित्वप्राप्तौ एतच्छास्त्रस्य नियामकत्वे सिद्धेऽपि नियमशास्त्रस्य विधिमुखेन प्रवृत्तरेव शास्त्रसम्मतत्वात् taadRsho'rthssusmpaadyH| एवं च द्वितीयस्यां पर्वतिथावष्टम्यादावौदयिकीत्वं नियम्यते-द्वितीयैव तिथिरौदयिकी भवेन्न पूर्वेति । एवञ्चानेन शास्त्रेण द्वितीयाया एवौदयिकीत्वबोधनात् प्रथमायास्तदभावात् तत्पूर्वतन्यास्सप्तम्या एव वृद्धिः इति सिद्ध भवति । एवं सति यन्मध्यस्थेनैतच्छोकपादव्याख्यानावसरे "तेन नियमविधिविधायकेन शास्त्रेण तिथिवृद्धौ उत्तरस्यामेवौदयिकीत्वं नियम्यत इति कचित् टिप्पणे तिथीनां वृद्धौ दृष्टायां आराधनार्थमुत्तरा द्वितीया तिथिः स्वीकर्तव्या" इति च परस्परविरुद्धं वचचं मध्यस्थस्य कथमुपादेयकोटिमारोहेत् । समानरूपतया श्रुते वाक्यदये "क्षये पूर्वा तिथिः कार्या" इत्यत्र सप्तम्यां पूर्वस्यामष्टमी विधानं, अष्टमीत्वविधानं वा, "वृद्धौ कार्या तथोत्तरा" इत्सव औदयिकीत्वनियमनम् , इति वैरूप्याङ्गीकरणे किं प्रमाणं? कि का फलमिति सानुरोधं पृष्टो मध्यस्थमहोदयः किं वा समुचितमुत्तरं दद्यादिति न जानीमः । अथवा "मुखमस्तीति वक्तव्यं दशहस्ता हरीतकी" इति न्यायमनुसन्दधतो मध्यस्थस्य किमर्थमुत्तरं देयम् ? किञ्च "वृद्धा तिथिः द्विरुदयं स्पृशतीति कतरा तिधिरोदयिकीति सन्देहे 'वृद्धौ कार्या तथोत्तरा' इति नियमविधिविधायकेन शास्त्रेणोत्तरस्यामेवौदयिकीत्वं नियम्यते" इति म्ध्य्स्थ्स्योक्तिः। नेयं शास्त्रीयां सरणिमनुसरति । यतो हि svayamekA'vanokam"tithizca प्रातः प्रत्याख्यानलायां या स्यात् सा प्रमाणम् इति श्राद्धविधिप्रकरणस्थवचनोपन्यासपूर्वकं प्रत्याख्यानघेला va suuryodysmyH| एतादृशी सूर्योदयस्पर्शिन्येव तिथिरौदायिकीत्युच्यते । इति । 'वृद्धायास्तिथे यदयस्पर्शित्वे दिनदवेऽप्योंदविकीत्वं वसा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #22 -------------------------------------------------------------------------- ________________ जयपताका ] ( 13 ) एव विध्यतीति कतरा तिथिरौदयिकीति सन्देहः कथमुदियात् ! उभयोरौद विकीत्वेन पाक्षिकत्वाभावात् "नियमः पाक्षिके सति" इति पक्षप्राप्तविषयविषयक नियमविधित्वं वा तस्य कथं स्यात् । 'नियमविधिविधायकेन' इति शब्दे ते सर्वेऽपि दोषास्समुन्मिपन्ति ये 'अपूर्वविधिविधायकेन' इत्यत्र समुद्भाविताः । अतो " वृद्धौ कार्या तथोत्तरा" इत्यत्र मध्यस्थमते नियमविधिस्वरूपमेव न सिध्यति । ननु महता प्रयासेन " " वृद्धौ कार्या तथोत्तरा" इत्यस्य नियमविधित्वं मध्यस्थेनोक्तं दूषयद्भिर्भवद्भिस्स एव नियमविधिपक्षः स्वीकृतः कथमिति चेत् -- नास्माकं पक्षेऽयं वाक्यार्थो यो मध्यस्थेनोल्लिखितः । किन्तु पर्व तिथित्वनियमनरूपः । पञ्चाङ्गे वृद्धौ क्षये वा कस्याश्चित्तिथेर्दृष्टायां पर्वतिभिरेकैव भवतीति मध्यस्थेनाऽपि स्वीकृतम् । अतश्च सत्यपि तिथेर्दिनद्वयेऽप्यौदायिकीत्वे आराधनस्यैकैव पर्वतिथिरपेक्षिता सा पूर्वा परा वेति सन्देहे परस्याः पक्षप्राप्ताया नियमनमप्राप्तांश पूरणरूपं घटत एवेति नास्माकं पक्षे दोषलेशोऽपि । एवमेकां वृद्धां क्षीणां वा पर्वतिथिमधिकृत्य " क्षये पूर्वा तिथिः कार्या, वृद्धौ कार्या तथोत्तरा" इति वचनार्थो विचारितः । इदानीं पर्यानन्तरप्रर्वतिथिषु विचारः क्रियते । तत्र पूर्णिमामावास्यादिषु पर्षानन्तरपर्वतिथिषु टिप्पणानुसारेण क्षीणासु वृद्धासु वा तत्पूर्वस्याश्चतुर्दश्या अपि पर्वतिथित्वेन तस्याः क्षयो वृद्धिर्वा न भवितुमर्हति । एकस्मिन् दिने औदयिकीतिथिरेकैव भवति । एवं च पूर्णिमाया अमावास्याया वा टिप्पणे क्षये दृष्टे तस्याः पर्वतिथिअर क्षयासम्भवेन " क्षये पूर्वा तिथिः कार्या" इत्यनेनौदयिकीत्वे प्रसाधिते तत्पूर्वस्याश्चतुर्दश्या अपि पर्वतिथित्वेनौदयिकीत्वावश्यकतया सत्पूर्वस्यास्त्रयोदश्या एव क्षयं कृत्वा तस्मिन् दिने औदत्वं सम्पाद्याराधनं कार्यम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #23 -------------------------------------------------------------------------- ________________ (14) [शासनएवं पौर्णमास्या अमावास्याया वा वृद्धौ टिप्पणे दृष्टायां पूर्वस्या औदयिकीत्वनिराकरणद्वारा द्वितीयस्या एव तिथेरौदयिकीत्वनिर्णयात् पूर्वस्या अनौदयिकीत्वेन तत्पूर्वस्याश्चतुर्दश्या एवौदयिकीत्वप्राप्त्या तस्या अपि पर्वतिथित्वेन वृद्धेरयोगात् तत्पूवतन्यास्त्रयोदश्या एवाऽपर्वतिथेवृद्धिं कृत्वा ट्युदयस्पर्शित्वमापाद्य लौकिकटिप्पणप्राप्तचतुर्दश्यामपि त्रयोदश्या एवौदयिकीत्वसम्पादनम् । एवमेव पर्वानन्तरपर्वतिथिषु पौर्णमास्यमावास्यादिषु वृद्धिक्षयविषयिणी व्यवस्था सिध्यति । एतद् व्यवस्थानुकूलानि प्रमाणान्यपि बहुधा जैनागमानुसारीणि दृश्यन्ते । तानि यथा श्रीविजयदेवसूरिविरचिते मतपत्रके तिथिहानिवृद्धिविषये-"ननु पूर्णिमा चतुर्दश्यां सङ्क्रामिता तदा भवद्भि चतुर्दश्यौ कथं न क्रियेते तृतीयस्थानवर्तिनी त्रयोदशी कथं वर्द्धिता इति त्वं पृच्छसि, शृणु तत्रोत्तरम् । जैनटिप्पणके तावत् पर्वतिथीनां वृद्धिरेव न भवति ततः परमार्थतस्त्रयोदश्येव वर्धिता" इति । tatraivAparatra"tasmAt त्यज कदाग्रहम् , कुरु पूर्णिमाभिवृद्धौ द्वे एव त्रयोदश्यौं" इति, तत्रैवान्यत्र च-"यथावदागमानुसारेण पूर्वाचार्यपरम्परया च प्रवर्तितव्यम् । परं कदाग्रहं कृत्वा कुमार्गप्रवर्तनं न कार्यम् । उत्सूत्रप्ररूपणेनानन्तसंसारवृद्धेः । तस्मात् सिद्धमेतत्-पूर्णिमाभिवृद्धौ त्रयोदश्यभिवर्धनमिति" इत्यादीनि । प्रमाणैरेभिष्टिप्पणे पर्वतिथेवृद्धौ दृष्टायां पर्वानन्तरपतिथे; तथात्वे परमार्थतोऽपर्वतिथेरेव वृद्धिः कार्येति स्पष्टमेवावगम्यते । अतो रीतिरियमेव शास्त्रसङ्गता अविरुद्धा च । अत एव चेयमनुसृता रीतिराचार्यश्रीसागरानन्दसूरिभिरपि । तैः पूर्वाचार्योपज्ञानि प्रमाणान्युपन्यस्तानि बहूनि स्वमतपरिपोषणाय । तानि च विचार्यमाणानि सर्वथा प्रमाणपदवीं नातिवर्तन्ते । तथाहि महोपाध्यायश्रीधर्मसागरप्रणीततत्त्वतरङ्गिण्याम्-"नन्वौदयि. कतिथिस्वीकारान्यतिथितिरस्कारप्रवणयोरावयोः कथं त्रयोदश्या Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #24 -------------------------------------------------------------------------- ________________ जयपताका] (15) अपि चतुर्दशीत्वेन स्वीकारो युक्तः", इत्याशंक्य "तत्र त्रयोदशीति व्यपदेशस्याप्यसंभवात् , किन्तु प्रायश्चित्तादिविधौ चतुर्दश्येवेति व्यपदिश्यमानत्वात्" इति समाहितम् । एतेनेदं सिध्यतिलौकिकटिप्पणे त्रयोदशीस्वेन श्रुताया अपि क्षये पूर्वा तिथिः कार्या इत्युमास्वातिप्रघोषत्वेन प्रसिद्धेन शास्त्रेण पर्वतिथेरौदयिकीसंज्ञाविधानात् तस्याः क्षयाभावात् फलतोऽपर्वतिथेरेव क्षयसिद्धेः तत्र चतुर्दश्येव शास्त्रतः प्राप्तेति सैव व्यपदेशमर्हति । व्यपदिश्यते च तथा प्रायश्चित्तादौ । न तु त्रयोदशीति व्यपदेशः क्रियत इति । अयमभिप्रायः-शास्त्रेण पर्वतिथेः क्षयाभावकथनादपर्वतिथेरर्थात् क्षयप्राप्तेः चतुर्दश्याश्च पर्वतिथित्वेन तत्क्षयस्याकरणात् तत्पूर्वस्यास्त्रयोदश्या एव क्षये कृते क्षीणतिथेपदेशः प्रयोजनाभावान्न युक्त्ः। अत एव तस्य व्यपदेशो न क्रियते, किन्तु चतुदेश्या एव भूमाधिकरणन्यायेन भूयसा व्यपदेशः क्रियते । तथाहि-सृष्टीरुपदधाति यथा सृष्टमेवावरुन्धे" इति चयनप्रकरणे श्रूयते । तत्र सृष्टिशब्देन तद्वानासामुपधानो मन्त्र-"इतिष्टकासु लुक् च मतोः" इति पाणिनिसूत्रेण सिद्धया प्रक्रियया सृष्टिवाचकपदघटितमन्त्रोपधेया इष्टका उच्यते । तत्र विशेष्यभूतानामिष्टकानां प्राप्तत्वात् विशेषणीभूतानां मन्त्राणामेव विधिः । तत्र सृष्टिपदेन सृष्ट्यसृष्टिसमुदायरूपसप्तदशसंख्याकमन्त्रा अभिधीयन्ते । तस्मिन् समुदाये तिसृभिरस्तुवत ब्रह्मासृज्यत, इत्याद्याश्चतुर्दशमन्त्रास्मृष्टिवाचकपदघटिताः । एकयाऽस्तुवत प्रजा अधीयत, इत्यादिकास्त्रयो मन्त्रास्तदघटिताः । तादृशोभयघटितसमुदायस्सृष्टिशब्देनोच्यते भूना बाहुल्येन । अर्थात् समुदाये सृष्टिवाचकपदघटिता मन्त्रा बहुलं सन्तीति । एवं दिने यस्मिन् त्रयोदश्याः क्षयश्शास्त्रेणोक्तः तस्मिन् दिने अधिकांशश्चतुर्दश्या व्याप्तः तव्याप्तश्चाल्पीयानंशः । तादृशोभयांशसमुदायश्चतुर्दशीपदेन तस्मिन् समुदाय विघटिताः । एकसातादृशोभयघटित Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #25 -------------------------------------------------------------------------- ________________ (16) nyapadizyate / tathaiva vyapadezamarhati / चतुर्दश्यंशानामेव सत्र बाहुल्यात् , अतश्चतुर्दशीव्यपदेश एव भूमन्यायेन युक्ततर इति । एवं च लौकिकटिप्पणेन दुर्बलेन प्राप्तमपि त्रयोदशीत्वं शास्त्रेण प्रबलेन बाध्यते । भवति हि दुर्बलेन प्रमाणेन प्रापितस्य पदार्थस्य प्रबलप्रमाणबोधितेन तेन बाधः । अङ्गीकृतश्चायं विषयो बहुत्र पूर्वमीमांसायां विरोधाधिकरणे बलाक्राधिकरणादौ c। न च दुर्बलस्यापि टिप्पणस्य प्रबलेन शास्त्रेण वाये तस्यानयंक्यप्रसङ्गः, एवं च आनर्थक्यप्रतिहतानां विपरीते बलाबलमिति न्यायेन टिप्पणस्यैव प्राबल्यं कुतो न स्यादिति वाच्यम् । टिप्पणस्य तिथ्यन्तरे चारितार्थ्यात् आनर्थक्याप्रसक्तेः । आनर्थक्यप्रतिहतानामेव बलाबलवैपरीत्यस्य तन्यायविषयत्वात् । न चोमास्वातिवचःप्रघोषत्वेन प्रसिद्धस्य 'क्षये पूर्वा' इत्यस्य वचनस्य जैनसकेन वहोः कालादारभ्य यथा प्रामाण्यमङ्गीकृतं तद्बलौकिकटिप्पणस्यापि प्रामाण्याङ्गीकारात् कथं तस्य दौर्बल्यमिति वाच्य्म्। टिप्पणं हि गणनात्मकं, गणनविषये प्रमाणम् , न तु शासैकसमधिगम्ये तिथ्यादिनिर्णयविषये । अतश्च यथा वैदिकसम्प्रदाये तत्ततिथ्यादीनामुदयास्तमसम्बन्धमानं पञ्चाङ्गेन निर्णीयते इति तस्मिनेव विषये तस्य प्रामाण्यमङ्गीक्रियते, न तु तिथिवेधादिविप्ये। तिथिः कियता कालेन तिथ्यन्तरं विष्यति? कुत्र पूर्वा तिथि ग्राह्या ? कुत्रोत्तरा? औदयिकीत्वं च किवकालावच्छेदोदक्सम्बन्धित्वम् ? इत्यादिकं धर्मशास्त्रैकसमधिगम्यम् । ना पञ्चाङ्ग क्रमते । क्रममाणमपि स्वविषयादम्यत्र प्रवृत्तं अनुपात तामेवापद्येत । न हि व्याकरणैकसमधिगम्ये प्रकृतिप्रत्ययविधि नियमादिरूपे प्रवर्तमानं तद्विरुद्धं कथयत् सांख्यशास्त्रमौपनिषद वा शास्त्रं तत्र प्रामाण्यमभुवति । उतं hyAcAryakumArileka"AcAryAH स्वविषयादन्यत्र बदन्तोऽनादर्तव्या bhaveyu" iti। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #26 -------------------------------------------------------------------------- ________________ जयपताका ] (17) स्मृतेर्वेदविरोघे तु, परित्यागो यथा भवेत् । तथैव लौकिकं वाक्यं, स्मृतिबाधे परित्यजेत् ॥ एकादश्यष्टमी षष्ठी, पौर्णमासी cturdshii। अमावास्या तृतीया च, ता उपोष्याः परात्विताः ॥ . अन्याश्च तिथयस्सर्वा, उपोष्याः पूर्व्स्ण्युताः। सा तिथिस्तच्च नक्षत्रं, यस्यामभ्युदितो रविः ॥ . इत्यादिभिर्वचननिचयैर्वैदिकसम्प्रदायेऽपि सन्दिग्धानां परस्परविरुद्धानां वा विषयाणां धर्मशास्त्रकनिर्णेयत्वावगमात् । अत एवं धर्मशास्त्राविरुद्धस्यैव ज्योतिश्शास्त्रस्य प्रामाण्यमुररीकृतं शास्त्रेषु । एवं च टिप्पणे गणनानुसारेण कस्याश्चित्तिथेरौदयिकीत्वे प्राप्तेऽपि तदपोद्य शास्त्रेण यद्यन्यत्र तद्विधीयेत तदेव ग्राह्यं भवेत् । यथा वैदिकसम्प्रदाये पर्वण्यौदयिके कुर्युश्श्रावणं तैत्तिरीय्काः। इति शास्त्रेणउदयिक्यां पूर्णिमायां तैत्तिरीयशाखिनामुपाकर्म विहितम् । औदयिकीत्वं च तद्दिनीयसूर्योदयकालसम्बन्धमात्रेणापि सिध्यत्येव । तच्च पञ्चाङ्गमात्रेणापि ज्ञातुं शक्यते । न तु तावन्मात्रेणं तस्या औदयिकीत्वम् । किन्तु "श्रावणी पौर्णमासी तु, सङ्गवात्परतो यदि । तदैवौदयिकी ग्राह्या, नान्यदौदयिकी भवेत्" इति धर्मशास्त्रवचनेन उदयादिसगवान्तकालव्यापिन्या एवौदयिकीत्वबोधनात् तस्या एवौदयिकीत्वम् । न केवलोदयमात्रस्पर्शिन्या इति सर्वैरङ्गीकारात् । उक्तं हि स्मृतिमुक्ताफले पूर्वोदाहतवचनोद्धरणपूर्वकं "तदेवं उदयादिद्वादशघटिकाधिककिञ्चित्कालव्यापिन्याः पौर्णमास्या एवौदयिकीत्वम् । तस्यामेव यजु शाखिनामुपाकर्म, उदयादिद्वादशघटिकाधिककिञ्चित्कालव्यापिनि हस्तनक्षत्रे छन्दोगानामिति । तद्वदेवात्रापि, "क्षये पूर्वा" इत्युमास्वातिप्रघोषरूपेण शास्त्रेणावबोधितस्यैव प्रमाणतया स्वीकारो युक्तः । नान्यस्येत्येव युक्तरम् । अतश्च टिप्पणस्य स्वविषये सत्यपि प्रामाण्ये पारिभाषिकौदयिकीत्वविषये शास्त्रं तदनुसार्या zA.ja.pa. 3 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #27 -------------------------------------------------------------------------- ________________ - - (18) [apana: चार्यवचनं का प्रमाणं भवितुमर्हतीति । एवं च यदा किकटिप्पणानुसारेण पूर्णिमाया अमावास्याया वा आयो दृश्यते तदा पर्वतिथित्वाच्चतुर्दश्याः पूर्वस्याः क्षयमकृत्वा तत्पूर्ववर्विन्यास्त्रयोदश्या अपर्वतिथेरेव (आराधनायां व्यपदेशाभावरूपः) क्षयः-व्यपदेशाभावः कार्यः इति आचार्यश्रीसागरानन्दसूरिभिरुच्यते तत्सर्वथा शास्त्रीयमेवेत्यत्र नास्ति संशयः । . किच-पर्वतिथेष्टिप्पणे श्रयदर्शनेऽपि न शास्त्रतोऽत्यन्वलोपोऽङ्गीक्रियते मध्यस्थेनापि । आराधनार्थ वस्खास्सप्तम्यां न विधानाङ्गीकारात् । अतः प्रथमतो लोपमापाद्य व्यपदिश्य वा अनन्तरं वस्या विधानापेक्षया स्थिताया एव तस्या औदयिकीलं व्यपदेशः परं विधीयते लाघ्वादित्याचार्य्साग्रान्न्द्पूरिम्त्म्। अवस्तन्मवखण्डने मध्यस्थप्रवृत्तेः कारणं कदाग्रहं विना नान्यद prshyaamH। . "एवं वृद्धौ कार्या तथोचरा" इत्यत्राप्यपर्वतिथेरेव वृद्धिःसंज्ञेया न प्र्व्तिथेः। अनेनैव न्यायेन पर्वानन्तरपर्वतिथिस्थले द्वयोरपि पर्वतिथ्योःश्रयमकृत्वा तत्पूर्वतन्या अपर्वतिथेरेव क्षयः कार्यः वृद्धिसले पूर्वस्या औदयिकीत्वनिराकरणात् द्वितीयस्था एवौदयिकी त्यनियमनेन पूर्वस्या औदयिकीत्वाभावसिद्धेर्वा तस्या अपर्वतिथि: लात् उत्पूर्वस्याश्चतुर्दश्या अपि पर्वतिधित्वेन तस्या अपि वृक्षसम्भवात् तत्पूर्वस्यास्त्रयोदश्या एव वृद्धिः कार्या । तथा च पूर्षि मावृद्धी द्वितीयपूर्णिमायां पूर्णिमाप्रयुक्तमाराधनं टिप्पणाम प्रथमपूर्णिमायां शास्त्रसिद्धचतुर्दशीरूपायां चतुर्दशीमयुकमारापतंच कार्यमिति सिध्यति । एवं भाद्रपदशुक्लपञ्चम्याः कल्पसूत्राबागमान्धानुसारेण खांब त्सरिकातिकममार्थत्वं नियतमेव कदाचिदासीत् । परन्तु काल प्राचार्यैः कस्यचिद्राज्ञः प्रार्थनानुसारेण इन्द्रमहनामा प्रसिबेन भन्दपदकुपञ्चम्यामनुछेक्वया निश्चिन महोत्सवेन सह विशेष Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #28 -------------------------------------------------------------------------- ________________ kA ] (19) परिहाराय भाद्रपद शुक्लचतुर्थ्या तत् परावर्तितमासीत् । ततम्यति भाद्रपद शुक्लचतुर्येव सा सांवत्सरिका पर्वतिथिस्समपद्यत । पञ्चम्यास्तु तत्पर्वतिथित्वमेव गतम् । अतश्च भाद्रपद शुक्लचतुर्थ्या एवं तत्पर्वतिथित्वात् तत्पञ्चम्याः पर्वानन्तरपर्वतिथित्वमभ्युपगम्य तृतीयायाः क्षयवृद्धिसम्पादनं श्रीमदाचार्यसागरानन्दसूरीणामनावश्यकमिति मध्यस्थो ब्रवीति । तदिदमसङ्गतम् । हीरप्रश्नेपञ्चमी तिथिस्त्रुटिता भवति तदा तत्तपः कस्यां तिथौ क्रियते इति प्रश्नमुत्थाप्य यदा पञ्चमीतिथिस्त्रुटिता भवति तदा तत्तपः पूर्वस्यां तिथौ क्रियते इति सामान्यत एव पञ्चमीनिर्देशात् तत्र भाद्रपदशुक्लपञ्चम्या व्यावृत्त्यदर्शनात्, "बीया पञ्चमी अडमी एगारसी चौदसी पणतिहिओ । एआओ सुयतिहीओ गोयमगणहारिणा .मणिया " इति गाथायां सामान्यत एव पञ्चमीग्रहणात् गीतार्थाचीर्णत्वेन परम्पराव्यवहारेण च पञ्चम्यास्सामान्यपर्वतिथित्वमस्त्येव । कालकाचार्येण प्रधानपर्व तिथित्वस्यैव परिवर्तनात् । पर्वतिथित्वं च नियताराधनाधिकरणत्वम् । तच्चाष्टमीचतुरिवान्यासामपि तिथीनामस्त्येव बह्वीनाम् । जैनागमेषु तथा दर्शनात् । तथाहि - आवश्यकचूर्णो - " अट्ठमीपन्नरसीसु य नियमेण हविज पोसहिओ" इति, व्यवहारवृत्तौ - एतेषु चाष्टम्यादिदिवसेषु चैत्यानामम्यक्सतिगतसुसाधूनां वा अवन्दने प्रत्येकं प्रायश्चित्तम्" इति । श्रीतत्त्वार्थदीकायां हारिभद्रीयायां " प्रतिपदादिषु अनियमं दर्शप्रति, अष्टम्यादिषु नियमः" इति श्रीतत्त्वार्थसिद्धसेनटीकायां "अनेन चान्वासु तिथिषु अनियमं दर्शयति, नावश्यंतयाऽम्बार कर्तव्यः, अष्टम्यादिषु तु नियमेन कार्यः" इति । एभिर्वचनैरष्टम्याविषु पर्वतिथिषु बह्वीषु तपसो नियतत्वस्य स्पष्टमेव प्रतिवाद: नात् । एतेन मध्यस्थेन सप्तमविवादारम्भे निर्णयपत्रस्य नवमपृष्ठे-"पाक्षिकं प्रतिक्रमणं चतुर्दशीतिथिनियतमाराधनं, तथा श्रीवत्सरिकं प्रतिक्रमणं भाद्रपद शुक्लचतुर्थीनियतमाराधनमिति I Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #29 -------------------------------------------------------------------------- ________________ (20) kA यवचना [शासनआराधने तिथिनियते इति नो निर्णयः" इति स्वनिर्णय उक्तः स स्वस्मा एव रोचेत, नान्येभ्यश्शास्त्रसंस्कृतमतिभ्यो विद्वद्वरेभ्यः । एवं च पञ्चाङ्गे क्षये दृष्टे सति पञ्चम्याः पर्वतिथित्वेन तस्याः क्षयासम्भवात् तत्पूर्वस्याश्चतुर्था अपि कालकाचार्यवचनात्तत्पर्वतिथित्वप्राप्तेः तस्या अपि क्षयासम्भवात् तत्पूर्वस्यास्तृतीयाया एव क्षयः सिध्यति । एतदभिप्रायकमेव सागरानन्दसूरिवचनमिति न तत्र दोषलेशोऽप्युद्भावयितुं शक्यते । - जीतव्यवहारेणाऽप्ययमेवार्थस्सिध्यति । जीतव्यवहारस्वरूपं च स्थानाङ्गसूत्रे पञ्चविधो व्यवहार उक्त्ः। तद्यथा (1) आगमः (2) श्रुतम् (3) आज्ञा (4) धारणा (5) जीतं चेति । तत्र यदा व्यवहर्तुरागमो भवेत् तदा तेनैव व्यवहर्तव्यम् । तदभावे श्रुतेन व्यवहर्तव्यम्, एवमन्यत्रापि पूर्वपूर्वाभावे परेण परेण व्यवहर्तध्यमित्यादि । एवं जीतकल्पभाष्ये-"वत्त-गुवत्त-पवत्तो बहुसो आसेवितो महजणेणं । एसो उ जीतकप्पो पंचमओ होति ववहारों" इति । अस्यायमाशयः-एकपुरुषीयव्यवहारो वृत्त्ः। द्विपुरुपीयव्यवहार अणुवृत्तः । त्रिपुरुषीयव्यवहारः प्र्वृत्त्ः। ततोऽपिकमहापुरुषेणासकृदाचरितस्तु जीतमित्युच्यत इति । श्रीविजयदेवसूरिसामाचार्याश्च जीतव्यवहारसिद्धत्वं सुस्पष्टमेव । तदेतदने निरूप्यिस्स्य्ते|hiirprshne चैवं दृश्यते-पञ्चमी तिथिस्खुटिता भवति तदा तत्तपः कस्यां तिथौ क्रियते ? पूर्णिमायां च त्रुटितावां कुत्रेति प्रश्नस्योत्तरम्-पञ्चमी तिथिस्खुटिता भवति तदा तत्तपः पूर्वस्यां क्रियते, पूर्णिमायां च त्रुटितायां त्रयोदशीचतुर्दश्योः क्रियते । त्रयोदश्यां विस्मृतौ तु प्रतिपद्यपि" इति । अनेनेदमवगम्यते पूर्णिमामावास्ययोवृद्धौ त्रयोदश्या एव वृद्धिर्भवतीति । न च विजयदेवसामाचार्या जीतव्यवहारसिद्धत्वे किं माममिति शङ्कनीयम् । सप्तदशशताब्दीत आरभ्य विवादोत्पत्चिसमयं यावत् रूपोगच्छीयेन चतुर्विघेनाऽपि श्रीजैनसरून श्रीविजयदेवसति येन चतुर्विधनात आरभ्य विवादात किं माममिति Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #30 -------------------------------------------------------------------------- ________________ gaccha जयपताका] (21) सामाचारी समाचरितेति तत्कालीनैर्ग्रन्थैस्ताम्रशासनैराचारैश्चावर गम्यते । अद्यापि विवादेऽत्रासंपृक्तैस्तटस्थैस्सर्वैरपि तपोगच्छीयैराचार्यैस्सैव सामाचारी समाचार्यते । श्रीमदाचार्यविजयरामचन्द्रसूरीणां ये परमगुरवः तेषां परमगुरुभिः श्रीविजयानन्दसूरिभिः निजनिर्मितश्रीजैनतत्त्वादर्शग्रन्थे श्रीविजयदेवसूरिगच्छीयत्वमेव स्वस्य प्रत्यपादि । किञ्च-आचार्यश्रीविजयदेवसूरीणामनुपमं पाण्डित्यं अप्रतिहतं प्रतिभावैभवं चाद्यापि पण्डितवरैस्स्तूयत एव । यतो न्यायविशारदः श्रीयशोविजयोपाध्यायैर्निजनिर्मितज्ञानसागरे गच्छे श्रीविजयादिदेवसुगुरोः स्वच्छे गुणानां गणैः, - प्रौढिं प्रौढिमधानि जीतविजयप्राज्ञाः प्रामैय्रुः। तत्सातीर्थ्यभृतां नयादिविजयप्राज्ञोत्तमानां शिशोः, * श्रीमन्न्यायविशारदस्य कृतिनामेषा कृतिः प्रीतये ॥ इति देवसूरिगच्छीयत्वमेव स्वस्य प्रतिपाद्यते स्म ॥ एवं यशोविजयोपाध्यायप्रभृतिभिः अन्यैरप्याचार्यवयः बहुभिः "सूरिः श्रीविजयादिदेवसुगुरुः तत्पट्टभास्वानभूत् भूयास्तत्सुकृतानुमोदनकृते ग्रन्थोऽयमुज्जृम्भतात् । " "जयति विजयदेवस्सूरिरेतस्य पट्टे, मुकुटमणिरिवोधकीर्तिकान्तिप्रतापः । प्रथितपृथुतप:श्रीः शुद्धधीरिन्द्रभूतेः, प्रतिनिधिरधिदक्षो जङ्गमः क्ल्प्वृक्स्स्ः॥" इत्यादिना स्तुतिकदम्बकेन श्रीविजयदेवसूरीन् सगौरवगरिमप्रशंसद्भिः श्रीदेवसूरिंगच्छीयत्वमेवात्मनस्साध्वङ्गीकृतम् । ते च सर्वेऽज्याचार्यान् महापुरुषत्वेन समादृतावन्त एवेति तैस्तैः प्रमाणैरवगम्यते । अतश्च जीतव्यवहारत्वसिद्धयेऽपेक्षितेषु चतुर्वशेषु यः प्रथमोऽशो युगप्रधानसदृशाचार्यप्रवर्तितत्वमिति तदत्र निर्विवाद प्रसिध्यति । अभ्युपगतश्चायमंशो मध्यस्थेनाऽपि "यद्यपि आचार्यश्रीविजयदेवसूरयस्सङ्घप्रधाना. आसन्" इति ब्रुवता । (1) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #31 -------------------------------------------------------------------------- ________________ (22) पर्वतियीनां टिप्पणानुसारेण परमार्थत एव श्यवृद्धिस्वीकारे तत्तत्तिविष्वनुष्ठेयमाराधनं लुप्तं भवेदिति तदलोपाय श्रीविजय देवसूरीणां प्रवृत्तिरिति तदानींतनव्यवहारादाचार्यान्तरवचनास स्पष्टमेव प्रतीयते । (2) पूर्वमुफ्पादितरीत्या केनापि शास्त्रेण सह तत्प्रवर्तितधर्मल विरोध न पश्यामो वयम् । यदत्र मध्यस्थेन विरोधोद्भावनाय ये केचन हेतवः प्रतिपादिताः ते सर्वथा न हेतवः, किन्तु हेत्वाभासाः इति श्रीमद्भिः पण्डितप्रकाण्डैः श्रीतुलाकृष्णझामहोदयः स्वनिकचे सम्यनिरूपितमिति न तत्र पुनः पिष्टं पिष्यतेऽस्माभिः । एवं च 'अपि का कारणाग्रहणे प्रयुक्तानि प्रतीयेरन् , तेवदर्शनाद्विरोधस्य,' इति शिष्टाकोपाधिकरणसूत्रेण महर्षिचैमिनीयेन "वैदिकैः स्मर्यमाणत्वात् tatparigrahadAya'taH" इति स्मृत्यधिकरणसिद्धान्तन्यायेन च, अद्ययावद्बहुभिः जैनाचार्यः अकिगीत परम्परया परिग्रहाच्च तत्प्रामाण्यविषये न कापि sNshiitiH। __ एवं च जैनाचार्यः बहुभिरनुमतत्वं संविग्नगीतार्थैरप्रतिपेपिलेच सिध्यति । सति चैवं जैनशास्त्रेषु जीतव्यवहारस्य प्रामाण्यसिद्धयें येऽपेक्षिताश्चत्वारोऽशाः (1) युगप्रधानसदृशाचार्यप्रवर्तितत्वम् । किमपि विशिष्टं प्रयोजनमुद्दिश्य प्रवर्तनम् । (2) प्रवर्तितस्य धर्मस्य शास्त्रैस्सहाविरोधः (3) संविनगीतार्थाचारप्रतिषेधित्वं बहुभिरनुमतत्वं चेति ते सर्वेऽप्यत्र समग्रतयोपलभ्यन्त एवेति श्रीविजयदेवस्युलिखितायां सामाचार्या जीतव्यवहारत्वं सर्वथा सिध्य्वेक्। न च पाश्चात्यैः कैश्चिदनङ्गीकारात् कथं सर्वानुमत प्रामा मिति वाच्यम् । न हि तथा कतिपयानङ्गीकारः प्रामाण्य विहार मीष्टे । महाजनैर्भूयः परिग्रहस्यैव प्रामाण्यव्यवस्थापकत्वात् । कतिपयापरिग्रहस्य हेत्वधिकरणन्यायेन कारणान्तरमूलत्वस्यानि सम्भावयितुं शक्यत्वात् । सामाचारीप्रवर्तनकालि कैदिक चारनिषिद्धत्वाचा मध्यस्थेनाऽपि तवनिरुपमामा............. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #32 -------------------------------------------------------------------------- ________________ (23) adya चत्वारिंशजैनाचार्याः प्रायो विद्यमानाः सन्ति । तेषु वर्कसिवा त्रिचतुरानाचार्यान् सर्वेऽप्याचार्याः श्रीमदाचार्वदेवमूरिप्रतासमायरीमेव समाचरन् समाचरन्ति च । ये नाम केचित् विचरा इदानींतना नाऽजुमन्यन्ते तेऽप्येतद्विवादोत्थापनकालान् पूर्व तामेव सामाचारी प्रेम्णा समाचरनिति सप्रमाणे निकपयितुं ब्काते। किंबहुना, एतद्विवादोत्थितेरव्यवहितपूर्वकालं यावत् आचार्यश्रीक्जिक्रामचन्द्रसूरयोऽप्येनामेव सामाचारीमनुरन्त पासमिति । अतच श्रीमदाचार्यविजयदेवसूरिप्रदर्शितायां समा का प्राचीनाचार्यप्रतिषिद्धत्वे किमपि प्रमाणं आचार्यसम्मति भाबही प्रदर्शयितुमनुवन् "यद्यप्याचार्याः श्रीविजयदेवसत्यवाना आसन् तथापि बीतव्यवहार एवासिद्ध्ः। तद्ध - देवसूस्मितासामाचारीप्रमाणं तु दूरादेवाऽवस्थितम्" इति केबलं सवाम्जालेनैव तत् स्थापयन् मध्यस्थः केनापि निगूदेव कारणेन सुदूरं नीत इति प्रतिभाति । श्रीमदाचार्यस्खामरानन्दसूरिभिः स्वमतपरिपोषणाय मध्यस्थाय मदर्शित अन्येषु "श्रीतिथिह्यानिवृद्धिविचारः" इति श्रीकोटदिवः पत्रचतुष्टयात्मको ग्रन्थः कश्चिल्लघुकायः । सोऽप्रमाणमिति मायालाश्वः । तदुपोद्वलनाय तेन प्रतिपादितासु युक्किआ मानामिकी बुकिः चतुष्पात्मकस्स इति । तदसङ्गतम् । कहि मालकत्वं प्रामाण्याविषटकम् अप्रामाण्यापादकं व कविदरभुतं वा । बद्येवं सांस्वयोगवेदान्तशास्त्राणां मूठभूतानि स्वाति कारोवेव पत्रेषु समाप्बेरनिति कथं तेषाम्प्रामाण्यमापन shivaarvet|n च तत् सर्वथा मध्यस्थस्थापीष्टमिति मन्यामहे । सामन्ये शापबाहुल्यदर्शनमधप्रामाण्वे हेतुरुतो मध्यखेन । कामिदं युक्तवरं मन्यते मध्यस्थ इति न क्यमुत्प्रेक्षितुं अम्ः। वायत्सम्प्रदायप्रन्यास्सर्वेऽपि प्रायश एतद्रूपा एवोफ्लभ्यन्ते, क्वतःशमायसिन्दसास्वीकारेऽनिष्टापत्तिदर्शनपराः समेऽपि धर्म गुरुतरं मन्या सर्वेऽपि प्राव नपराः same Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #33 -------------------------------------------------------------------------- ________________ (24) ... [शासन ग्रन्थाः अपरं तेषु निन्दा शापो वा न निन्दायै शापाय वा प्रावर्तेताम् । अपि तु नहि निन्दान्यायेन प्रतिपाद्यविषयस्तवनाय । नहि निन्दा निन्द्यं निन्दितुं प्र्वृत्ता। अपि तु विधेयं स्तोतुं इति हि तन्न्यायस्वरूपम् । अतश्शापादीनां स्वार्थे तात्पर्याभावान्न प्रामाः ण्यविघटकत्वमप्रामाण्यापादकत्वं वेति सिद्धम् । इदं च निःसंदिग्धमवगम्यते-यः श्रीसागरानन्दसूरिभिः मध्यस्थाय प्रदर्शितो लघुकायो ग्रन्थः स न तैः स्वयं प्रणीत इति । यतो मध्यस्थ एव स्पष्टमङ्गीकरोति स ग्रन्थो वैक्रमीयपञ्चनवत्युत्तराष्टादशशतवर्षात् (1895) पूर्वकालिक इति । यावत् स ग्रन्थो न प्रमाणान्तरैर्विरन्धे, न वा प्रमाणान्तरैर्बाध्यते तावत् को वा कथं वा तस्य प्रामाण्यं विहन्तुमीष्टे ? / एवं च कश्चित् कञ्चन पक्षं मध्यस्थस्य पुरत उपस्थाप्य तत्परिपोषणाय प्राचीनं कश्चन ग्रन्थं महाजनपरिगृहीतं निर्दिशति चेत् प्रमाणान्तराविरुद्धं तस्य स्वकपोलमात्रकल्पितैर्हेत्वाभासैर्निरसनं न मध्यस्थस्य प्रौढिमानमावहति । * अन्यच्च श्रीमदाचार्यसागरानन्दसूरिप्रदर्शितानां सर्वेषां ग्रन्थानां निर्मूलमप्रामाण्यमापादयन् मध्यस्थः जैनागमानां सर्वेषामेव प्रायः शोऽप्रामाण्यकुक्षौ पातयितुमिच्छतीति कियदिदं साहसं मध्यस्थस्येति विभावयन्तु विपश्चितः । तथाहि-"दृष्टाः खल्वस्माभिः काश्चन मुद्रिताः पुस्तिकाः यास्वाचार्यश्रीसागरानन्दसूरीणां अभिः प्रेतेन प्रकारेणोमास्वातिवचनस्य व्याख्याः कृता दृश्यन्ते, किन्तु आचार्यश्रीसागरानन्दसूरिभिः स्वमतसिद्धये ता अनुपन्यस्यद्भिः स्मीचीन्मेवानुस्स्त्थित्मित्य्भिप्रेय्तेऽस्माभिः। उपरिनिर्दिष्टमतपत्रकमिव तासामपि प्रामाण्यविषये संशीतिरेव नश्चेतसि" इति पूर्व मध्यस्थो वदति । अनन्तरं च "स्वाभिमतसिद्धये यानि शास्त्राणि समुपन्यस्तानि तानि च zAstrAbhAsAnyeve"ti वदति । एतेनेदमवगम्यते-"क्षये पूर्वा तिथिः कार्या, वृद्धौ कार्या तथोत्तरा" इत्युमास्वातिवच प्रघोषत्वेन प्रसिद्धस्यास्य वचनल्याचार्यश्रीसागरा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #34 -------------------------------------------------------------------------- ________________ जयपताका] (25) नन्दसूरिसम्मतार्थोपष्टम्भकानि सन्ति बहूनि प्रमाणानि यायलम्बेनैव श्रीसागरानन्दसूरिभिः वचनस्यास्यैतादृशोऽर्थो वयेते, न स्वबुद्धिबलमात्रमवलम्ब्य । तेषु च कानिचित् तैमध्यस्थाव न प्रदर्शितानि । परं मध्यस्थेन स्वयमेव दृष्टानि । कानिचित्तैः प्रदर्शितानि । तान्यप्यप्रमाणान्येवेति सुदृढो मध्यस्थस्य विश्वास इति । एवं वदता मध्यस्थेन स्वाभिप्रायपोषकाणां लब्धप्रामाण्यपदवीकस्य कस्यापि ग्रन्थस्याप्रदर्शनेन प्रायस्सर्वेऽपि जैनसम्प्रदायीया वाङमया अप्रामाण्यकूपे पातिता न वेति जैनसङ्का एवोन्मीलितलोचना विवेचयन्तु ॥ किञ्च आचार्यश्रीसागरानन्दसूरिभिः "क्षये पूर्वा तिथिः कार्या" इत्यस्य पर्वतिथिमात्रविषयकत्वं यदुपवर्णितं तत्खण्डनाय प्रवृत्तो मध्यस्थः षष्ठविवादपदमध्ये एवं कथयति-"प्रकरणाच्चेदयं प्रविभागः पर्वतिथीनां प्राप्नोतीति चेदाचार्यश्रीसागरानन्दसूरयो मन्यन्ते तदा प्रकरणं नामातीव दुर्बलं प्रमाणं वाक्यार्थनिर्णय इति ब्रूमः" इति । तत् कियदज्ञानमूलकमिति अपलापो वा वस्तुस्थितेरिति विभावनीयम् । यतो "वाक्यात्प्रकरणाल्लिङ्गादौचित्यादर्थनिर्णयः" इत्यर्थनिर्णये प्रकरणस्यापि कारणत्वमुद्घोषयन्ति वाक्यार्थको विदाः । सैन्धवमानय इत्यादौ विना प्रकरणं कथं वाऽर्थस्य निर्णयश्शक्यते कर्तुम् ?, नेदं प्रकरणमस्मदभिप्रेतम् । किन्तु तायीकम् । तच्च श्रुतिलिङ्गाद्यपेक्षयाऽतिदुर्बलमिति चेत्-अहो! मीमांसकमूर्धन्यत्वमात्मनस्साधु प्रकटितम् । किं तत् स्वरूपत एव दुर्बलम्? उत पूर्वप्रमाणसमवाये?, यदि स्वरूपतः तर्हि कथं प्रयाजादीनां दर्शपूर्णमासाद्यङ्गत्वम् ? / 'समिधो यजति' 'आज्यभागी यजति' इत्यादिषु हि विधिषु इष्टविशेषाश्रवणात् समिद्यागे न भावयेत् इत्येतावन्मात्रोकौ किं भावयेदित्युत्पन्नायामाकांक्षायां प्रकरणसमर्पितयोरेव दर्शपूर्णमासयोरुद्देश्यत्वमङ्गीकृत्य तद्वाचकपदकल्पनया प्रधानवाक्येन वा सहैकवाक्यतादिकल्पनाद्वारा zA.ja.pa. 4 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #35 -------------------------------------------------------------------------- ________________ (26) [ समवाक्यार्थनिष्पादनमिति मीमांसकमर्यादा । उक्तं हि पार्थसारण मित्रैर्व्यायरक्षमालायाम् - कचित् प्रकरणाद्यनुमेया । यथा 'दर्शकूर्णमासाभ्यां स्वर्गकामो यजेत' 'समिधो वजति' इत्मनयोस्तमिदुपेता दर्शपूर्णमासभावना कर्तव्या इत्येवंरूपैकवाक्यता कल्प्यते' इति । अथ पूर्वप्रमाणसमबाय एव दौर्बल्यमित्युच्यैत तर्हि किं तत् पूर्व प्रमाणं मध्यस्थस्वाभिप्रेतं ! यदपेक्षया तेम प्रकरणस्य दौर्बल्यं निरूप्यते ? | यदि किञ्चिदभिप्रेतं तर्हि तत् कुतो मोपन्यस्तम् ? / तद्नुपम्यसनं तदभावं मध्यस्थस्य तद्विषयकमज्ञानं वा सूचयति । एवं च प्रकरणबाधकस्य कस्यापि प्रमाणस्याभावात् "क्षये पूर्षा तिथिः" इति सामान्यतः श्रुतवापि तिथिपदस्य प्रकरणात् पर्वतिथिपरत्वमेव निश्चीयते । ग्रथा "प्राअन्ति ब्राह्मणा ओदनम्" इत्याधानप्रकरणे पठिले आधानाङ्ग भूतमझौदनप्राशनार्थ ब्राह्मणविधायके वाक्येऽविशेष श्रुतस्याऽपि ब्राह्मणपदस्य प्रकरणादाधानाङ्गतया विहिताध्वर्य्यादि ऋत्विमाअपरत्वं तहूत् । अतश्चाचार्य श्री सागरानन्दसूरिभिरत्र तिथिपदव पर्यतिथिपरत्वं यदुक्तं तत् अतीव सङ्गतं शाखानुगतं चेत्यत्र न संदेहवोऽपीति सिद्धम् । " एवं 'वाराधनायां पर्वतिथेः परमार्थतः क्षयो वृद्धिर्घा मालि इति श्रीसागरानन्दसूरीणां मतम् । तच्च तैर्यथावदुपपादितमेव । प्रमाणैरपि तदुपष्टभ्यत एव तथाहि - " अभिवह्नियवच्चरे जन्म अहियमासो पडति तो आसाढपुण्णिमाओ वीसतिराते गले भण्णति-ठियामोति" इति मिशीथम्चूर्जिंगलं वचनम् । अस्पायमनुवादः - अभिवर्द्धितसंवत्सरे यदाऽधिकमासो भवति त आषाढपूर्णिमातो विंशतौ रामिषु गतासु भणति यत् वर्ष स्थिताः स्म इति । प्राचीन जैनज्योतिर्गणितानुसारेण पञ्चवर्णात्मके युगे युगमध्ये पौषमासस्य युगा से वाषाढमासस्येति द्वयोरेन मासयोर्वृद्धिर्भवति । तत्र युगमध्ये पौषमासस्य वृद्धी सत्यां भाषा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #36 -------------------------------------------------------------------------- ________________ जनतासि ] (27) डपूर्णिमायात्सत्त्वेन तदुक्तिसम्भवेऽपि आर्षाढमासत्व युगान्ते वृद्धौ सत्यां सूर्यप्रज्ञप्तिज्योतिष्करण्डकादिशास्त्रप्रामाण्येनं अवश्यं क्षयं प्रतिया द्वितीयाषाढपूर्णिमाया उपादानमयुक्तमेव स्यात् । तदुपादाने ऽवाराधनायां तस्वाः क्षयाभावः स्पष्टं प्रतीयते । एवं प्रश्नस्य तृतीयोलासे - एकादशीवृद्धी श्रीहीरविजयसूराणा निर्वाणमहिमपौषधोपवासकृत्यं पूर्वस्याम परस्वा वा कुत्राडमुठेयम् ? इति प्रश्नस्योत्तरतया "औदविक्यैकादश्या श्रीहारविजयसूरिनिर्वाणपौषधादि विषैयम्" इत्युक्तम् । अत्राप्येकादश्या! परमार्थतो वृद्धिस्वीकारे उभयत्रादयिकत्वसत्त्वन औदविक्यामैकादश्यामिति कथनमसङ्गतं स्यात् ? / तेनावगम्यते -वस्तुतः पर्वतिथेर्वृद्ध्यभावेनैकैवौदयिकी एकादशी भवति । तस्या व शास्त्रत एकस्यामैव प्राप्तायोमौदयिक्यामेकादश्यां पौषधाद्यनुष्ठेयमिति । 1 मध्यस्थ स्वरूपं तत्कर्तव्य च ॥ अथ को नाम मध्यस्थः ? किं तस्य स्वरूपं ? कथं तेन भाव्यं ? इतीदानीं किञ्चिदिव विमृश्यते - विवादास्पदयोः पक्षयोर्मध्यवर्ती नैकतरपक्षपाती कचिदप्यनाग्रही विचारचातुरीधुरीणः शास्त्रीयर्सस्कार संस्कृतमतिः प्रेक्षावान् पण्डितप्रवेरश्च माध्यस्थ्ये स्थापनीवों, 'यो विवादास्पदीभूते विषये पक्षद्वयमपिं यथावदवबुध्वं निर्णयापेक्षिप्तम्यार्थसञ्चारपुरस्सरं निरुपधितमेव पक्ष निर्णयितुनीटे वेच efer शास्त्रीय पधो न मनागपि प्रच्यवते । प्रकृतमध्यस्थं तु नियमा हप्ते न स्तोकमपि स्पृशन्ति । निर्णयपत्रस्व तदीयस्यायलोकमेन स्पष्टमिदमवगम्यते - यन्मध्यस्थमहाशयोऽयं कस्मिंश्चित् पक्षे सामहं पतित एवं सम् तत्पक्षस्थापनमेव मनसि निश्चिन्वानः केवलं प्रदर्शनायैव परं स्वस्य मध्यस्थत्वमभिभवतीति । तथाहिअ मैध्यस्थम विचार्य निर्णयार्थ दश विवादपदान्युत्थापितानि । वैश्रोभवसाधारणैर्भाव्यम् । परं न तथा दृश्यते । केवलं साम Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #37 -------------------------------------------------------------------------- ________________ (28) [शासननन्दसूर्युपस्थापितान्येव शास्त्राणि । युक्तीश्च विचारपथमानीय तत्र स्वमनीषितं निर्णयमदान्मध्यस्थः । विवादपदेषु अष्टमनवमे एव मुख्ये विवाद्प्दे। अन्यानि तु तदुपष्टम्भकानि । तत्राष्टमं विवादपदमेवमुपपादितं मध्यस्थेन-आचार्यश्रीसागरानन्दसूरिभिरुमास्वातिवचःप्रघोषत्वेन प्रसिद्धस्य "क्षये पूर्वी तिथिः कार्या, वृद्धौ कार्या तथोत्तरा" इत्यस्य श्लोकार्धस्य योऽर्थोऽभिप्रेतः सन्ति वा तदर्थसाधकानि शास्त्राणि ? विद्यते वा समर्थों जीतव्यवहारः' इति । अत्र यथा आचार्यसागरानन्दसूरिस्वीकृते पक्षे शङ्कोत्थापिता तथा पक्षान्तरेऽप्युत्थापनीया सा विवादपदतामापादनीया चासीत्। तन्नैव कृतम् । तेन स्पष्टमवगम्यते मध्यस्थस्य विचारविमर्शादेः पूर्वमेवैकपक्षकटाक्षः पक्षान्तरपतितत्वं च । एवं स्वाभिलषितमेव स्वमनसि विघूर्णमानं 'क्षये पूर्वा' इत्यस्यार्थविशेषं नवमविवादपदविषयतामापादयति । तदिदमशास्त्रीयम् । परपक्षद्वयनिष्ठयुक्तायुक्तत्वप्रमाणपथारूढत्वतदनारूढत्वलोकव्यवहारसिद्धत्वतदभावादिविचारपूर्वकनिर्णयप्रदानं हि मध्यस्थकार्यम् । न तु स्वाभिमतं पूर्वनिर्णीतमर्थ निर्णेतुं स्वयमेव नियोज्यते मध्यस्थः । तेन स्पष्टमिदमवगम्यते-पूर्वमेव कस्मिंश्चित् पक्षे पतित्वा तं चात्मीयं कृत्वा विशदतमेव पक्षपातिता मध्यस्थस्य । दशमं विवादपदमपि तदेवावद्योतयति । अन्ततो मध्यस्थस्य नैगमिको व्यापारोऽयमतितरामास्माकीनं चेतो विस्मापयति । यदयमाचार्यसागरानन्दसूरीणां मतं प्राचीनैराचार्यैर्बहुभिस्समाहतमपि नाद्रियते |तैः प्रदर्शितानि प्रमाणानि शास्त्राणि च प्रमाणाभासता. मापाद्य्ति|जीत्व्य्व्हार्म्पि तैः प्रदर्शितं नाङ्गीकरोति |जीत्व्य्व्हार्सिद्ध्ये च तैरुदाहृतानि शास्त्राभासान्येवेति न जीतव्यवहारसिद्धिरिति ब्रुवन् ,श्रीविजयरामचन्द्रसूरिभिस्तु स्वमतपरिपोषणाय न किमपि शास्त्रमागमो वा प्रादर्शि, केवलं स्वकल्पिताभिर्युक्तिभिरेवात्मीयामिःतचस्वमतं समर्थितं! "ते स्वाभिमतं पक्षं प्रासाप. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #38 -------------------------------------------------------------------------- ________________ जयपताका] (29) यन्निति स्वसिद्धान्तप्रतिपादनं चैभिः प्रबलाभियुक्तिभिस्समर्थितम् । आधुनिकै नैरभ्युपगते पञ्चाङ्गे तिथ्यादिपरिवर्तनमसहमानैः श्रीसागरानन्दसूरीणां प्रतिपक्षत्वं स्वीकृतं प्रबलाभियुक्तिभिश्च स्वाभिमतं समर्थितम्" इति मध्यस्थलेखनादेवाऽवगम्यते । एवञ्च केवलं युक्तिबलमात्रमवलम्ब्य स्वसिद्धान्तं साधयितुं प्रवृत्तानां आचार्यश्रीविजयरामचन्द्रसूरीणां मतं पोषयितुं श्रीमदाचार्यसागरानन्दसूरिभिः आगमानुसारिस्वमतपोषणाय मध्यस्थं प्रति प्रदर्शितानि सर्वाणि प्रमाणानि मध्यस्थेनाऽप्रमाणीकृतानि शास्त्राणि च shaastraabhaastvmaaniitaani| प्राचीनाचारश्च पृष्ठीकृतः, शास्त्रमर्यादोल्लहिता स्मूला। प्राचीनास्तत्संप्रदायाचार्या अपि अतथाकृताः अन्ततः स्वात्मापि, इत्यादिकान् दोषपूगान् तदीयनिर्णयपत्रे निभालयमानस्य कस्य वा प्रज्ञावतो मनो न विस्मयपदमारोहेत् । इतरेष्वपि विवादपदेषु केषाञ्चिदुत्थितिरेव न घटते, केषाश्चित्परस्परं विरोधः, केषुचिदेकेनेतरस्य गतार्थता, केषुचित्स्वोक्तिविरोध इत्यादयो दोषास्साधु समुद्घाटिताः पण्डितप्रवरेण श्रीतुलाकृष्णझामहोदयेन स्वकीये आगमानुसारिमतव्यवस्थापनाख्ये ग्रन्थे ते तत एवाऽव्ग्न्त्व्याः|n पुनस्तेषामिहाऽपि पुनरुक्तिरपेक्ष्यते । nisskRssttaaNshH| एतावता प्रबन्धेन जैनागमानां यथावदनुशीलनेन प्राचीनतदाचारपरिशीलनेन मीमांसारीतिमनुसृत्य विचारकरणेन प्राचीनाचार्यसम्मत्यनुसारेण जीतव्यवहारानुरोधेन जैनसङ्घीयमतपर्यालोचनया चाऽधो निर्दिष्ट एव राद्धान्तो निर्विशयं निर्गलति (1) "क्षये पूर्वा तिथिः कार्या" इत्यस्य वचनस्य वैदिकसंप्रदायानुसारिषु केषुचिद्धर्मशास्त्रग्रन्थेषु दर्शनेऽपि श्रीमदाचार्योमास्वातिभिः स्वीयतपःप्रभृत्यनुष्ठानाय जैनसडापेक्षिताराधनाङ्गभूतपर्वतिथिविषयविवेचनाय तत्समानानुपूर्वीकाया एव वचनव्य तेरुद्धोषणात् वचनस्याऽस्योमास्वातिवचःप्रघोषत्वेन prasiddhissAShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #39 -------------------------------------------------------------------------- ________________ ( 30 ) मेष सर्वथा । तस्वाऽर्थस्तु लौकिकटिप्पणे वैदि कस्यचिदमीचतुर्दश्यादेः पर्वतिथेः क्षयी दृश्यते तदा आराधनार्थ पर्वतिथेः क्षयासम्भवात् तस्या औदयिकी त्वावश्यंभाषाच शास्त्रेणानेन पूर्वापर्वतिथिगतमौदविकीत्वं क्षीणत्वेनोदयासंस्पर्शित्वंम टिप्पने निर्दिष्टायां पर्वतिथौ विधीयते । तेन वाष्टम्यामौदयिकीत्वं विधिना बोध्यते । औदयिकीत्वाच्चाऽऽराधनानुष्ठानं तस्वाम् । एवञ्चीम्या औदयिकीत्वे बोधिते सप्तम्या अपर्वतिथेस्तद भावरूपः क्षयो भवतीति सा क्षीणेत्युच्यते । न तु सप्तम्यामष्टमीत्वं विधीयते मध्यस्थोक्तरीत्या । तस्याशक्यविधानत्वात्, शास्त्रांननुगतत्वाश्च । कदाऽपि शास्त्रस्याऽशक्यार्थविधाने तात्पर्याभावात् । शासन (2) एवं "वृद्धौ कार्या तथोत्तरा" इत्यशस्थास्पि लौकिकटिप्पणे कस्याश्चित्पर्वतिथेर्वृद्धी दृष्टाय तस्या दिनैयेऽप्युदचन्यापित्वेन पूर्वस्मिन्परत्र वा दिने विकल्पेनाऽअराधनानुष्ठाने प्राप्ते पूर्वस्या औदयिकीत्वं परिसंख्यायते । पूर्वस्थाः परस्वा वाऽनियमेन पर्वतथिस् प्राप्त पूर्वस्याः तत्प्राप्तिदशायां परस्था अवाप्तो यस्तदेशस्तत्पूरणरूपी नियमो वा क्रियते । एवञ्च परस्या औदविकत्वे प्राप्ते पूर्वस्यास्तदभावेन तत्पूर्वस्था एवं परमार्थतो वृद्धिसिद्धा । यथा अष्टम्यादेर्वृद्धौ लौकिकटिप्पणे दृष्टायां तत्र द्वितीयस्या अष्टम्या एवौदयित्वबोधनात् पूर्वस्था अष्टम्यास्तदभावेन तत्पूर्वतम्याः सप्तम्या एव वृद्धिर्मन्तव्येति अयमेवार्थ साधीयाम् । (3) एवं पर्वानन्तरपर्वतिथिस्थले पूर्णिमायाभमाया वा शीणाया तस्याः नियताराध्यत्वेन क्षयासम्भवात् तत्पूर्वतया चतुर्दश्या तवा औदमिकीत्व संपाचाऽऽराधन कार्य स्यात् परं चतुर्दश्या अपि पतिथित्वेन तस्या अपि क्षयासम्भवात्पूर्वस्यास्त्रयोदश्या एवं क्षयं कृत्वा तत्रैव चतुर्दश्याराधनं कार्यम् । न तु मध्यस्थो करीत्या एकस्यामेव चतुर्दश्यामाराधनैव कार्यम् । "मैकः कुर्यात् समानेऽहनि कर्हिचित्" इति वैदिकसम्पदास श्री Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #40 -------------------------------------------------------------------------- ________________ जयपताका ] (31) मानस्यायत्वेनैक सिताराधमद्वयस्याऽननुष्ठेयत्वेन तादृश्या मध्यखोचेः स्वकपोलकल्पितत्वात् । (4) एवं सत्रैव तयोर्वृद्धौ उत्तरस्यां पूर्णिमाबाममायां का पूर्णिमादिनिमित्तकमाराधनं, पूर्वस्यां च तस्यां चतुर्दशीनिमित्तातधनं कार्यम् । तथा च त्रयोदश्या एव तत्त्वतो वृद्धिर्भवति । (5) एवं भाद्रपद शुक्लपचम्याः कालकाचार्येण केनाऽपि निमिविशेषपर्वतिधित्वनिवारणेऽपि सामान्यपर्वतिथित्वसत्त्वात् तथा अपि क्षयासम्भवात्तदाराधनं चतुर्थ्यां स्यात् परं तस्या अपि पर्वतिथित्वेन क्षयासम्भवात्तदाराधनं शास्त्रतः क्षीणत्वमापादितायां तृतीयायामेव कार्यम् । एवमेव तत्र वृद्धिविषयेऽप्यवगन्तव्यम् । तस्मात्सर्वानन्तरपर्वतिथिषु टिप्पण्यनुसारेण क्षये वृद्धौ वा जातायां परमार्थतः पूर्वतरस्या अपर्वतिथेरेव क्षयवृद्धी कार्ये । न तु पर्वतिथेरित्येवार्थस्सा धीयान् । (6) कल्याणकतिथिविषये तु पर्वतिथीनामपि क्षयवृद्ध्योः प्रसतयोर्नाऽस्य शास्त्रस्य प्रवृत्तिः । किन्तु प्रचुरव्यवहारानुसारणमेव तत्र शरणम् । (7) विजयदेवसूरिसंमत सामाचार्या अनेकैर्महापुरुषैराचरितस्यात् एतद्विवादीत्थानात्पूर्वं विवादकर्तृभिरप्याचरितत्वात् शास्त्रानुगतत्वाच्च जीतव्यवहारसिद्धत्वं निर्विवादमेव । (8) लौकिक टिप्पणस्य पञ्चाङ्गस्य वा लौकिकविषयमात्रे प्रामाण्यं भवितुमर्हति, न लोकोत्तरविषये । तस्याद्दृष्टरूपत्वेन शास्त्रस्यैव तत्र प्रामाण्यौचित्यात्, अतश्च टिप्पणशास्त्रयोः परस्परं विशेषे शास्त्रस्यैव प्राबल्यात् तस्य प्रामाण्यमभ्युपगम्य तदर्थ एवानुष्ठेयः । न टिप्पणप्रतिपादितोऽर्थः । अतो लोकोत्तरविषये न पश्चाङ्गमानस्य प्रामाण्यम् । (1) श्रीमदाचार्यविक्रम देवसूरीणां तत्संभतसामाचार्या जीवाबहारत्वसिद्धये मे च चत्वारोऽशा अपेक्षिताः (1) युगप्रधान saha Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #41 -------------------------------------------------------------------------- ________________ (32) [शासनशाचार्यप्रवर्तकत्वम् (2) किमपि विशिष्टं प्रयोजनमुद्दिश्य प्रवर्तनम् (3) प्रवर्तितस्य धर्मस्य शास्त्रैस्सहाऽविरोधः (4) संविग्नगीतार्थैरप्रतिषेधित्वं बहुभिरनुमतत्वञ्चेति ते सर्वे तत्र सन्तीत्यत्र न विवादलेशोऽपि । (10) रामचन्द्रसूरिपरिगृहीतस्याऽर्थस्य असंस्कृतयोधपुरीयचण्डांशुचण्डुपञ्चाङ्गस्य वाऽऽधुनिकैरेव कैश्चिज्जैनसङ्घः परिगृहीतत्वस्य मध्यस्थेनैवोकत्वात् प्राचीनाचार्यापरिग्रहाच्च तस्य जीतव्यवहारसिद्धत्वं अंशतोऽपि नास्ति । त्रिपुरुषाधिकमहापुरुषपरंपरानुष्ठितत्वस्यैव जीतव्यवहारत्वसाधकत्वात् । (11) श्रीमदाचार्यसागरानन्दसूरीणामभिप्रेतं मतमागमानुसार्यपि प्राचीनाचार्याहतमपि जीतव्यवहारसिद्धमपि शास्त्रीयमार्गानुसार्यपि अनभ्युपगच्छन्स्वमतपोषणाय तैः प्रदर्शितानां शास्त्राणामप्यप्रामाण्यं आभासत्वं वाऽऽपादयन् केवलयुक्तिमात्रावलम्बिनं प्राचीनाचार्यानादृतमपि शास्त्राननुगृहीतमपि श्रीआचार्यरामचन्द्रसूरिपक्षं परिपोषयन् तत्पक्षपातितामेवाऽऽत्मनो मध्यस्थः प्रकटयति । __(12) पक्षप्रतिपक्षयोर्विचार्यतयाऽवकाशमभजतामेव विषयाणां विवादपदविषयतामापादयन् स्वमनीषितमात्रमर्थ विवादपदकोटावन्तर्भावयन् क्वचित्पूर्वापरविरुद्धं च कथयन् मध्यस्थः स्वस्य तदनहतामेवाऽऽवेदयति । एते चाऽन्ये च बहवो दोषाः मध्यस्थे, तत्कृतनिर्णयपत्रे च साधु समुद्घाटिताः पण्डितप्रवरैः शास्त्रमर्मज्ञैः श्रीतुलाकृष्णझामहोदयैः स्वकृते आगमानुसारिमतस्थापनाख्ये निबन्ध इति ते तत एवाऽव्ग्न्त्व्याः। अतश्च "क्षये पूर्वा तिथिः कार्या, वृद्धौ कार्या तथोत्तरा" इत्युमास्वातिवचःप्रघोषत्वेन प्रसिद्धस्य श्लोकार्धस्य योऽर्थः श्रीमदाचार्यसागरानन्दसूरिभिरुपवर्णितः स एवाऽऽगमानुसारी pramANoShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #42 -------------------------------------------------------------------------- ________________ जयपताका] (33) पबृंहितः जीतव्यवहारसिद्धः परम्पराहतः बहुतरजैनाचार्यानुमतसाधुतरस्सवैजैनसङ्घस्सादरं ग्रहणमर्हतीति सुदृढं वयं मन्यामहे ॥ किञ्चिन्निवेदयामहे च-सानन्दमिदं यत् भूतभावनस्य करणामूर्तेर्भगवतः श्रीविश्वनाथस्य परमया कृपया परिपूर्तिमगादिदं व्यवस्थापत्रमिति । सर्वोऽपि जनो विशेषतः प्रेक्षावानभिवाञ्छति इह लोके प्राप्य मानुषं जन्म तत्साध्यमनुत्तममनितरसाधारणमैहिकं फलमनुभवेयं यावज्जीवं प्रेत्य च लोकान्तरेऽपि निरवच्छिन्नसुखानुभवैकभाजनं प्रभूय अन्तेऽपुनरावृत्तिलक्षणे मोक्षे आत्मानं पर्यवस्थापयेयमिति । सत्यपि च दार्शनिकेषु मोक्षस्वरूपविषये वैमत्ये तदस्तितायां न कोऽपि विवदते विना चार्वाकमेकम् । सति चैवं तादृशफलाभीप्सवः तत्साधनानुष्ठाने प्रयतमानाः दर्शनपथातीते तस्मिन् स्वमतिविभवमात्रेण किश्चिदपि निर्णतुमशक्नुवानाः तन्निर्णयाय अलौकिकं किञ्चिदानायादिकमपेक्षन्ते तदा तैस्तैराचार्यवर्यैरतिगहनविषयविगाहनधुरीणमतिविभवविलसद्वैदुष्यप्रकः स्वीयालौकिकपारमार्थिकशक्तिमहिना सर्वमपि वस्तुजातमपरोक्षीकर्तुं प्रभविष्णुभिर्लोकानुग्रहैकपरायणैः तानि तानि शास्त्राणि विनेयमतिविभवानुसारेण विरचय्य यथोचितं ग्राहितानि, यदवबुध्य जनाः स्वस्वोचितं स्वरचितं च कञ्चन पन्थानमवलम्ब्य तदनुसारेण तद्विहितानि कर्माणि यथावदनुष्ठाय स्वाभीप्सितं फलमवानुयुरिति । तत्र यं प्रति यत् प्रवृत्तं तदनुसृत्यैव प्रवर्तेत यदि तदानीमेव स तत्तादृशफलभाग्भवेत् नान्यथा, इत्याचार्याणां समेषामयं डिण्डिमोद्घोषः । "स्वे स्वे कर्मण्यभिरतः, संसिद्धिं लभते न्र्ः|" / "खे स्वे धर्मे रता नित्यं, सिध्यन्ति कृतिनो जनाः ॥ " इत्यादिप्रमाणान्यप्यमुमेवार्थमुपोद्दलयन्ति । एवं च वैदिकसम्प्रदायस्थाः स्वाभिलषितस्य ऐहिकस्यामुष्मिकस्य वा फलविशेषस्य सम्प्राप्तये तत्साधनधर्मकर्मप्रतिपादकानि प्रमाणान्यन्वि zA.ja.pa. 5 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #43 -------------------------------------------------------------------------- ________________ (34) [शाखनच्छन्ति यथा तद्वदेव जैनसम्प्रदायरता अपि स्वस्वाभिलषितमैहिकमामुष्मिकं च फलं सम्पादयितुं स्वस्वसम्प्रदायादृतान्येव प्रमाणानि सामाचारी वाऽन्विष्यान्विष्य तत्र प्रवर्तन्त इति युक्ततरमेव । यतो ह्याचार्याणामेतादृशभक्तश्रद्धालुजनानुजिघृक्षयैव प्र्वृत्तिः। तत्र च प्राचीनाचार्यप्रवर्तितानि बहूनि प्रमाणान्यवलम्ब्य तानि तानि कर्माणि जैनसङ्खः स्वस्वाचार्योपदिष्टमार्गानतिलानेन स्वश्रेयसाय समनुष्ठितान्यासन् । तत्र मूर्धन्यं प्रमाणमेकं "क्षये पूर्वा तिथिः कार्या, वृद्धौ कार्या तथोत्तरा" इत्युमास्वातिनाम्ना प्रसिद्धिंगतैः प्राचीनजैनाचार्यैः प्रवर्तितम् । तत्राऽपि प्रमाणान्तरेष्विवैकमत्येनैकमेवार्थमभिसन्दधद्भिस्तैस्तैराचार्यवर्यैरनुशिष्टा जैनसङ्घाः स्वानि लोकोत्तराणि कर्माणि कुर्वन्त आसते स्म्। परन्तु कस्माञ्चनाल्पीयसः कालादारभ्य प्रसिद्ध्या द्वयोजैनाचार्यवर्ययोः श्रीसागरानन्दसूरिश्रीविजयरामचन्द्रसूरिमहोदययोः पूर्वोदाहृतवचनार्थनिर्णये समजनि मतभेदः । जाते च तस्मिन् तत्तच्छिष्याः स्वस्वाचार्यग्राहितानान् स्वीकुर्वन्तः, तदनुसारेणैवाराधनादिकं कर्मान्वतिष्ठन् । तेनानुष्ठानद्वैविध्येसमुत्पन्ने तन्मूलकं जैनसङ्ग्रेषु परस्परं वैमत्यमपि प्रादुर्भवितुमारेभे । तच्च सङ्घहानिकरं मन्वानाः सङ्घहितैषिणः सङ्घान्तर्गता एव केचिन्महोदयाः उभयोरप्याचार्यवर्ययोर्मतैक्यं सम्पादयितुं प्रायतन्त । परं यदा ते तत् दुश्शकमपश्यन् तयोर्द्वयोराचार्ययोर्मतं गृहीत्वा तत्र युक्तायुक्तत्वविचारपूर्वकशास्त्रीयनिर्णयकरणाय मध्यस्थं कञ्चन न्ययोजयन् । तेन च मध्यस्थेन कृते निर्णयेऽपरिपूर्णतां बहून् दोषान् पूर्वापरविरोधैकपक्षपातित्वादिरूपान् यदाऽपश्यन् तदा तन्निर्णये समुत्पन्नाऽप्रामाण्यशङ्कास्ते तन्निर्णयपत्रं यथावद्विचार्य समुचितं शास्त्रीयं च निर्णयं दातुमस्मत्समीपं तदुपानयन् । अस्माभिश्च जैनागमान् प्राचीनतदीयाचार्यसम्मतिं जीतव्यवहारं च यथावत्परिशील्य मीमांसाशास्त्रानुसतया पद्धत्या सुविमृश्य Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #44 -------------------------------------------------------------------------- ________________ जयपताका] (35) निर्णयः कश्चित्प्रदीयते । विश्वसिमो वयम् शास्त्रीयसंस्कारसंस्कृतमतिवैभवा विद्वत्तल्लजा निर्णयमिममवलोक्य प्रितुस्स्येयुः। गुणैकपक्षपातिनो विद्वन्मणय उभयेऽप्याचार्या मुदितान्तरङ्गा भवेयुः, जैनसङ्गाश्च व्यवस्थामिमां यथावदवबुध्य वीतशङ्काः स्वस्वानुष्ठेयं तपःप्रभृतिकं कर्मानुष्ठाय, स्वाभिलषितं फलमैहिकमामुष्मिकं वा संप्राप्य कृतकृत्या भवेयुरिति ॥ (1) चिन्नवामिशास्त्री महामहोपाध्यायः, शास्त्ररत्नाक रादिबिरुदान्वितः, अध्यक्षो हिन्दुविश्वविद्यालयधर्मविज्ञानविभागस्य । पण्डितसार्वभौमो, मीमांसाकेसरी, वेदविशारदश्च, माघ कृष्णकादशी. वै. saM0 2002, काशी 29-1-46. (2) महामहोपाध्यायः हरिहरकृपालु द्विवेदी तर्कालङ्कारविद्यारत्नाकरविद्यानिधिप्रधानाचार्यपण्डितविभूषणमहामहा ध्याप्क्विद्यासाग्र्प्र्भृतिभिरूपाधिभिर्विभूस्सित्ः॥ (3) श्वेताम्बरजैनसम्प्रदायानुसारेण पर्वतिथिविचारनिर्णयो ऽयं यथा श्रीमन्महामहोपाध्याय पं. श्रीचिन्नस्वामिशास्त्रिपादैर्महामहोपाध्यायपं. श्रीहरिहरकृपालुशर्मप्रभृतिश्च प्रदत्तः, स च प्राचीनजैनाचार्यसम्मतो जीतव्यवहारानुगुणो मीमांसापद्धत्या सुविमृष्ट इति तस्यैव श्वेताम्बरजैनसम्प्रदायानुयायिनामैहिकामुष्मिकश्रेयःसम्पादकत्वे निःसंशया वयं तमेवोपादेयं मन्महे । नारायणशास्त्री खिस्ते महामहोपाध्यायः साहित्याचार्यः, साहित्यवारिधिः, साहित्यवाचस्पतिः, काशिकराजकीयसंस्कृतमहाविद्यालयप्रधानाध्यापकः, सरस्वतीभवनाध्यक्षश्च । घासीटोला, बनारससिटी. ता. 7-3-46 (4) श्वेताम्बरजैनसम्प्रदायानुसारेण पर्वतिथिवृद्धिक्षयविषये प्राचीनार्वाचीनपक्षद्वयं सम्यगुपपाद्य पूर्वापरपोलोचनाभि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #45 -------------------------------------------------------------------------- ________________ ( 36 ) [ शासन मीमांसापद्धत्यनुमोदिताभिः शास्त्रयुक्तिभिः सम्यगालोच्य यन्महामहोपाध्यायपण्डितवर चिन्नस्वामिवय्यैर्व्यवस्थापितं तत्सर्वं पठित्वा मत्वा च प्राचीनाचार्यानुमोदितः पर्वतिथिवृद्धिक्षयाभावरूपो जीतव्यवहारः सर्वथा समीचीनो युक्तियुक्तश्चेति प्रतिभाति । अस्यैव व्यवहारस्यानुकरणं श्रेयस्करमितिवदति । श्रीउमेशमिश्रः महामहोपाध्यायः एम्-e-DI-लिट्- प्रयाग vishvvidyaalyaadhyaapkH| ता. 10-3-46 (5) महामहोपाध्यायेति बिरुदेन विभूषिताः । नानाशास्त्रसुनिष्णाता मीमांसारत्नभास्कराः ॥ सिद्धान्तस्थापनादक्षाः श्री चिन्नस्वामिशास्त्रिणः । धर्मशास्त्रं समालोच्य miimaaNsaashaastryuktibhiH|| तिथिवृद्धिक्षयौ सूक्ष्मं प्रविचार्य्य मनीषया । अनवद्यस्वसिद्धान्तं यमत्र समुपादिशन् ॥ स जैनागमसि - द्धान्ताविरुद्धः सम्प्रवर्त्तते । निष्कम्पो युक्त्यवष्टम्भः प्रमाणेनोपबृंहितः ॥ जैनास्तदनुसारेण चरन्तः कृत्यपद्धतिम् । अवियुक्ताः स्वधर्मेण भवेयुरिति नो मतम् ॥ इति महामहोपाध्यायश्रीकालीपदतर्काचार्य्यशर्मणाम् कलिकाताराजकीयसंस्कृतमहाविद्यालयप्राच्य विभागीयप्रधानाध्यापकानाम् । 29-3-46 (6) जैनसम्प्रदायानुसारितिथिवृद्धिक्षयविषयकं व्यवस्थापत्रमिदं सम्यगवलोकितं मया । तत्र सर्वे विषयाः प्राचीनजैनाचार्यानुमोदिताः मीमांसाशास्त्रपद्धत्या साधु परिशीलिताः शास्त्रीयसंप्रदायानुगताः सत्तर्कोपबृंहिताः सहृदयहृदयंगमाश्च परिदृश्यन्ते । अतः प्राचीनसदाचारानुष्ठानश्रद्धालुभिरार्हतसमयानुसारिभिः सर्वैस्समादरणीयमिदं व्यवस्थापत्रमिति सुदृढं विश्वसिमि । अपि च, व्यवस्थापत्रमिदं आचारशास्त्रार्थव्यवस्थापनापेक्षितानभिष्वंगादिगुणभावितमिति सुधियः स्वत एव विदांकुर्युः । इति श्रीरामनर Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #46 -------------------------------------------------------------------------- ________________ जयपताका] (37) सिंहाचार्यः महामहोपाध्यायः, विद्यारत्नाकरः, श्रीवे ङ्कटेश्वरप्राच्यविद्याविभागास्थानविद्वान् । ता. 1-3-46 (7) जैनमतसंप्रदायनिर्णायकतन्मतीयप्राचीनाचार्यैः प्रणीत धर्मशास्त्रानुसारिव्यवस्थापत्रं समवलोक्य इयं व्यवस्थातत्संप्रदायसंमतेति निश्चिनुमः । महामहोपाध्यायश्रीसेतुमाधवाचार्यः, विद्यामार्तडाधुपाधिभूषितः श्रीपट्टपुरविराजमानश्रीवेंकटेश्वरसंस्कृतमहाकालाशालापद्मसरोवर (निरिच्चानूर)क्षेत्रविराजमानद्वैतवेदान्तकलाशालयोरध्यक्षपदेन विभूषितचरः, माघ वदि 11-2002. 27-2-46. (8) जैनाचार्ययोः श्रीसागरानन्दसूरिश्रीविजयरामचन्द्रसूरि महाशययोः पक्षप्रतिपक्षलेखौ तत्र मध्यस्थनिर्णयश्चेति सर्वमिदमालोचयितुं मया यद्यपि समयो नासादितः, अथापि मीमांसकप्रवरमहामहोपाध्यायश्रीचिन्नस्वामिमहोदयव्यवस्थायां शास्त्रीयां पद्धतिमवलम्ब्य पक्षप्रतिपक्षयोर्मध्यस्थनि यस्य च विचारः कृत्ः। जैनागमाश्चापि महाभागैरेतैः सम्यगालोचिता विवेचिताश्च । एतैश्च प्रमाणानि जैनसदाचारादिकं च साक्षीकृत्य श्रीसागरानन्दसूरिमहोदयस्य पक्षः समर्थित इति मयाप्येतदनुमोद्यते |-giridhrshrmaa चतुर्वेदः (महामहोपाध्यायः) जयपुरस्थः) (जयपुरीयमहाराजसंस्कृतकओण्लेजस्य भूतपूर्वोऽध्यक्षः) (मूलचन्द्रसैरातीराम-सनातनधर्म-संस्कृतविद्यापीठस्याध्यक्षः) चैत्र शु. 9 सं. 2003 शिकारपुरनगरे. (9) मयाप्येतदुपरिलिखितं सर्व shrssmnumodyte|-prmeshv रानन्दः (महामहोपाध्यायः) लवपुरस्य सनातनधर्मकओण्ले जाध्य्क्स्स्ः। 10-4-46 (10) तिथिक्षयवृद्धिविवेकमधिकृत्य जैनाचारविवादे जैनागम: जीताचारानुमोदितं वस्त्वेव पर्बतिथिक्षयवृद्ध्यभावरूपं tanmaShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #47 -------------------------------------------------------------------------- ________________ (38) [शासनतरीत्या साध्विति सम्मन्यते-श्रीमन्माध्वसम्प्रदायाचार्यदार्शनिकसार्वभौमसाहित्यदर्शनाद्याचार्यन्यायरत्नतर्करत्न गोखामि-दामोदरशास्त्री । फा. सु. 8-2002 काशी (11) पण्डितराजशास्त्ररत्नाकरसर्वतन्त्रस्वतनश्रीराजेश्वर शास्त्री द्राविड साङ्गवेदविद्यालय प्रिन्सिपल । / (12) अत्र जीतव्यवहारानुकूलं प्राचीनमतमेव युक्तमित्य स्माकं मतं गीर्वाणवाग्वर्धिनी सभासदाम् । इति तथा च पर्वतिथीनां परमार्थतो वृद्धिक्षयौ न भवतः इति सागरानन्दसूरिमतमेव युक्तमिति पर्यवसन्नं मतं प्र्मान्न्याम्ः|अध्याप्क्र्त्न्ण्, न्यायाचार्यः हरिरामशास्त्री शुकलः (मन्त्री) साङ्गवेदविद्यालयाध्यापकः । / (13) व्याकरणाचार्य-व्याकरणवाचस्पति श्रीदेवनायका चार्यः (सभाध्यक्षः) (14) साङ्गवेदविद्यालयज्योतिषाध्यापकः नीलकण्ठज्योतिर्विद् (15) साहित्याध्यापकः साहित्यतीर्थः गोपीनाथशास्त्री मण्डे लीकर (16) पूर्वमीमांसाचार्यः वेदान्तशास्त्री रामचन्द्रशास्त्री खनङ्गः उपाध्यक्षः गोयनकासंस्कृत कओण्लेज । 8-3-46 (17) अथाऽस्मिन्पर्वतिथिविचारे सर्वसम्प्रदायानुसारिभिः पर्व तिथेरवश्यानुष्ठेयतया तस्याश्च शुद्धानन्तरभेदेन द्विविधतया मध्याह्नादिव्यापित्वविशेषाभावे सामान्यतयौदयिकत्वप्राप्तावन्यत्रविवादाभावेऽपि क्षयवृद्धिस्थलेप्यौदयिकत्वव्यवस्थापनयाऽवश्यानुष्ठेयत्वे क्षयपूर्वतिथेरौदयिकपर्वतियित्वविधायकतया वृद्धौ परतिथेस्तथात्वनियामकतया च शास्त्रमिदं प्रवर्तते "क्षये पूर्वा तिथिः कार्या, वृद्धौ कार्या tathottare"ti । तदिदं शास्त्रं वृद्धिक्षये पर्वतिथौ परपूर्वतिष्योरुत्ककर्षापकर्षों बोधयत्पूर्वतिथावेव वृद्धिक्षयो bodhayati । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #48 -------------------------------------------------------------------------- ________________ जयपताका] तदेवं स्थितेऽष्टम्यादिपर्वतिथेः शुद्धायाः पञ्चमीपूर्णिमाऽमावास्यादि पूर्वानन्तरपर्वरूपाया अनन्तराया वृद्धिक्षये परपूर्वतिथ्योरनुष्ठानसिद्धौ पर्वविधिशास्त्रस्य प्रामाण्यं सिध्यति तदेवं स्थिते एतत्पर्यवसितानुकूलं श्रीतुलाकृष्णाशास्त्रिव्यवस्थासम्वादि ma0ma0 श्रीचिन्नस्वामिशास्त्रिकृतं व्यवस्थापनं सर्वैरपि जैनसम्प्रदायानुसरिद्भिः प्रमाणतया ग्राह्यं तदितरदप्रमाणतया हेयमिति परामृशति । पं. श्रीबालबोधमिश्रः, प्रधानाध्यापकः, वेदान्ताचार्यः गवर्नमेण्ट संस्कृतकओण्लेज, काशी ता. 5-3-46 / (18) महामहोपाध्याय श्रीचिन्नस्वामिशास्त्रिवर्यैः सम्पादितमिदं व्यवस्थापत्रं पर्वतिथिवृद्धिक्षयविषयकम् ज्योतिश्शास्त्रप्रमाणितमिति सहर्ष सम्मनुते । पं. बलदेव मिश्रा, ज्योतिषाचार्यः, गवर्नमेण्ट सरस्वतीभवनरीसर्चकार्यसम्पादकः, काशी ता. 10-3-46 (19) महामहोपाध्यायचिन्नस्वामिशास्त्रिवर्यप्रदत्तमनेकैर्विद्वद्भि रनुमोदितमिदं पर्वतिथिवृद्धिक्षयविषयकव्यवस्थापत्रं ज्योतिधर्मशास्त्रप्रमाणितमिति समर्थयति श्रीअनूपमिश्रः, ज्योतिषाचार्यतीर्थः भूतपूर्वपुरातत्त्वान्वेषकः ज्योतिश्शास्त्रप्रधा नाध्यापकः, गवर्नमेण्टसंस्कृतकओण्लेज, काशी, 9-3-46 (20) श्रीचिन्नस्वामिशास्त्री सुविमलविलसत्सर्वशास्त्रीयदृष्टिई मांसान्यायतत्या सुकृतिचयकृते यां व्यवस्थामकार्षीत् । दृष्ट्या तामद्य हृष्ट्वा "कथमपि कलहो, न क्षये पर्वतिथ्यामिथ्याव्याख्यातृभिः syAdi"ti दृढमनसा जैनसङ्घ ब्रवीमि ॥ 1 ॥ इति phA0 zu0 सप्तमी रवी ता. 10-3-46 श्रीभूपनारायणशास्त्री(झोपाख्यः) व्याकरणन्यायमीमांसासांख्ययोगवेदान्ताचार्यः साहित्यरत्नश्च काशिकराजकीयसंस्कृत (गवर्नमेण्टसं0) महाविद्यालयाध्यापकः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #49 -------------------------------------------------------------------------- ________________ (40) [शासन(21) श्रीपण्डितवरमहामहोपाध्यायैश्चिन्नस्वामिमहोदयैः श्वेता म्बरधर्मशास्त्रीयग्रन्थं जीतव्यवहारादिञ्च दृष्ट्वा तिथिवृद्ध्यादिविषये निर्णीतं शास्त्रीयतत्त्वमनुमन्यते सहर्षम् । ता. 2-4-46 अनन्तशास्त्री फडके व्याकरणाचार्यः, मीमांसातीर्थः, वेदान्तवाचस्पतिः, धर्मशास्त्राध्यापकः गवर्नमेण्ट संस्कृतकओण्लेज, काशी. (22) जैनपर्वतिथिक्षयवृद्धिविषयको महामहोपाध्यायचिन्नस्वाऽमिशास्त्रिकृतः "क्षये पूर्वतिथ्युदितसूर्यदिने तत्कर्माचरणीयं, वृद्धौ उत्तरदिने, एवं तत्कर्मसङ्कल्पेऽपि तादृशतिथेरुल्लेखो यत् तिथिप्रयुक्तं जैनधर्मभिर्धार्मिककार्यमनुष्ठेयमिति निर्णयोऽनुमन्यते nenegopaalshaastrinnaa| प्रोफेसर, गवर्नमे ण्टसंस्कृतकओण्लेज, बनारस. (23) श्वेतपटाम्बरजैनसम्प्रदायानुसारेण पर्वतिथिविचारनिर्णय श्रीचिन्नस्वामिमहामहोपाध्यायप्रभृतिभिर्दत्तं दृष्ट्वा नितान्तमान्तरं मे प्र्सीद्ति। यतः शास्त्रीयनिर्णयानुकूलेयं विचारव्यवस्थाशास्त्रप्रमाणमनुसरद्भिः सहृदयैरुपादेयेति सर्वथा तसंप्रदायपरायणैःशास्त्रमर्यादासंरिरक्षुभिजैनवरैरनुसरणीया मान्येति बहुशः प्रमाणयति-कमलाकान्तमिश्रः, प्रिन्सि पल, गोयनकासंस्कृतमहाविद्यालय, ललिताघाट, काशी. (24) zve0 जैनपर्वदिनं काशीस्थपण्डितप्रवरैः महामहोपा ध्यायचिन्नस्वामिभिर्यत् निर्णीतं तदतीव जैनागमजीतव्यवहारानुकूलमिति प्रमाणयति । वामाचरणमहाचार्यः, तर्कतीर्थन्यायाचार्यः, गोयनकासंस्कृतमहाविद्यालयन्याय प्रधानाध्यापकः । ता. 7-3-46 (25) जैनपर्वतिथिक्षयवृद्धिविचारे जीतव्यवहारानुकूलं साग रानन्दसूरिमतमेव युक्तमिति प्रमाणयति । देवरभट्टशर्मा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #50 -------------------------------------------------------------------------- ________________ जयपताका ] (41) न्यायाचार्यः, वेदान्तकेसरी, न्यायसांख्ययोगाध्यापकः, गोयनका संस्कृतमहाविद्यालय, ललिताघाट, काशी. (26) ma0ma0 श्रीचिन्नस्वामिशास्त्रिमहाभागैः सपरिश्रमं सम्पा दितं काशीस्थैः विद्वद्वरेण्यैः सहर्ष समर्थितञ्चेदं जैनागमजीताचारानुगुणं व्यवस्थापत्रं प्रमाणीकरोति । मूलशंकरशास्त्री, वेदान्ताचार्यः, काशी, गोयनकामहाविद्याल यीयाच्युतपत्रप्रधानसम्पादकः । ता. 5-4-46 (27) अत्रार्थे सम्मतिः baalkRssnnpshcolin| काशीस्थखेतान संस्कृतमहाविद्यालयाध्यक्ष-(प्रिन्सिपल)स्य । ता 5-4-46 (28) पूर्वोक्तां व्यवस्थामेव सबहुमानमाद्रियते कालीप्रसाद मिश्रः व्याकरणाचार्यः हिन्दूविश्वविद्यालयस्थप्राच्यविद्या विभाग्स्याध्य्क्स्स्ः। ता. 8-3-46 (29) प्राचीनजैनाचार्यमतानुसारिपर्वतिथिवृद्धिक्षयविषयकनिर्ण यकारिव्यवस्थापत्रम् महामहोपाध्यायश्रीचिन्नस्वामिसम्पादितम् जैनागमजीतव्यवहारानुसारि मीमांसापद्धतिपरिशोधितश्चेति सर्वेणापि श्वेताम्बरमूर्तिपूजकजैनसंघेनानुसरणीयमिति सम्मनुते-श्रीलक्ष्मीनाथझा वेदान्ताध्यापको व्युत्पत्तिवादप्रकाशटीकाकारो भामतीप्रकाशविकासटीकाकारः काशी, हिन्दूविश्वविद्यालयवेदान्तप्रधानाध्यापकः । ता. 8-3-46 (30) सितवसनप्रसाधितमहनीयमूर्तिवरिवस्यावशीकृतमानस मरालानां सुचिरशुचिसम्प्रदायानुगतान्तरालविघटितपर्वतिथिक्षयवृद्धिधार्मिकनिर्णयं जीतव्यवहारजैनागममीमांसाप्रमाणकोटिमाटीकितं ma0 ma0 चिन्नस्वामिशास्त्रिलब्धवर्णमहोदयसंदृब्धं पश्यतां केषां मनसि द्वापरोदयो लेशतोऽपि पदमाधातुमलम् । सर्वथास्य प्रामाण्यकक्षाधिरोहणतत्परा ममाऽपि sammatiriti । mhaadevpaannddeysy| zA.ja.pa. 6 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #51 -------------------------------------------------------------------------- ________________ (42) [ शासन व्याकरणसाहित्याचार्यस्य वाराणसेयविश्वविद्यालय साहित्यविभागाध्यक्षस्य ध्वन्यालोकख्यातिवादरसगंगाधरादिविधिसन्दर्भोपष्कर्तृनिर्मातृसंपादयितुः कवितार्किकचक्रवर्तिनः । ता. 8-3 - 1946 I0 (31) महामहोपाध्यायपण्डितसार्वभौमश्री चिन्नस्वामिशास्त्रीमहोदयैः सन्दृब्धं महामहोपाध्यायैः paM0 हरिहर कृपालुप्रभृतिभिर्विद्वत्प्रकाण्डैरनुमोदितं तिथिवृद्धिक्षयविषयकं व्यवस्थापत्रमिदं सर्वथा सम्मनुते - टि. वि. रामचन्द्र दीक्षितः, शास्त्ररत्नाकरः, पण्डितराजः, मद्रपुरीसंस्कृतमहाविद्यालये भूतपूर्वाध्यक्षः, काशी हिन्दूविश्वविद्यालये वेदान्तप्रधानाध्यापकः, वेदान्तविशारदः, वेदान्तालङ्कारः, वेदान्त शिरोमणिः, वेदान्तस्थापकः । ता. 10-3-46 (32) प्राचीन जैनाचार्यमतानुसारिपर्वतिथिवृद्धिक्षयविषयकनिर्णयकारि व्यवस्थापत्रं महामहोपाध्याय श्रीचिन्नस्वामिसम्पादितम् जैनागमजीतव्यवहारानुसारि मीमांसापद्धतिपरिशोधितश्चेति सर्वेणापि श्वेताम्बरमूर्त्तिपूजकजैनसंघेनानुसरणीयमिति सम्मनुते - रामजीव द्विवेदी वेदाचार्यः ता. 1-4-46 (33) अपूर्वप्रतिभासम्भावितैः, दिगन्तविश्रुतैः, देशिकप्रवरैराचार्यपादैः, महामहोपाध्याय पदवीमलंकुर्वद्भिः श्रीचिन्नस्वामिशास्त्रिभिः सन्दृब्धो निबन्धः सुतरां शास्त्रपद्धतिमनुसरन् विद्योतत इति प्रमाणयति । मधुसूदनशास्त्री साहित्याचार्यः व्यक्तिविवेक-काव्यमीमांसाचित्रमीमांसारसगङ्गाधरप्रभृतिलक्षणग्रन्थानां उत्तररामचरितादिलक्ष्यग्रन्थानां मधुसूदनीविवृतिनिर्माता प्रोफेसर हिन्दुविश्वविद्यालय, काशी (34) काशीस्थमहामहोपाध्याय paM0 चिन्नस्वामिशास्त्रिमहो - Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #52 -------------------------------------------------------------------------- ________________ (43) दयैरनुमतमिदं व्यवस्थापत्रं जैनागमजीतव्यवहारानुमतमीमांसाप्रणाली परिबृंहितमिति कृत्वा सर्वैरपि जैनैरनुसरणीयमिति प्रमाणयति । धर्मराजपाण्डेयः, वेदाचार्यः । ता. 3-4-46 I0 (35) महामहोपाध्याय श्रीचिन्नास्वामिशास्त्रिप्रवरैः सम्पादितमिदं व्यवस्थापत्रं ज्योतिःशास्त्रानुसारेण तिथ्यादिविचारं सम्यग् समीचीनमिति निर्णयोऽनुमन्यते । वेणिप्रसाद शुकलः, यजुर्वेदाचार्यः, हिन्दुविश्वविद्यालय काशी, 3-4-46 I0 (36) व्यवस्थापत्रमिदं साध्विति मनुते । a0 mu0 रामनाथदीक्षितः हिन्दू विश्वविद्यालये धर्मविज्ञानविभागे यजुस्सामवेदाध्यापकः । 8-3-46 जयपताका ] (37) श्रीमद्भिः महामहोपाध्यायैः चिन्नस्वामिशास्त्रिपादैस्सन्हब्धमिदं व्यवस्थापत्रं जैनागमजीतव्यवहारानुमतं मीमांसाप्रणालीपरिबृंहितमिति कृत्वा सर्वैरपि जैनैरनुसरणीयमिति सम्मनुते सुब्रह्मण्यशास्त्री मीमांसावेदान्ताचार्यः हिन्दू विश्वविद्यालये मीमांसादर्शनाध्यापकः धर्मविज्ञानविभागस्य, न्य-द्वि- त्रिवि - काशी । ता. 8-3-46 (38) जीताचारानुमोदितं जैनमतानुगतं चेदं व्यवस्थापत्र प्रमाणयति । पूर्णचन्द्राचार्य्यः, प्रिन्सिपल श्रीरामानुजसंस्कृतमहाविद्यालयस्य, काशी । ता 2-4-46 (39) जैनपर्वतिथिवृद्धिक्षयविषयकोऽयं महामहोपाध्याय श्रीचि - नस्वामिशास्त्रिसंकलितो मीमांसाधर्मशास्त्रानुसारी निर्णयः सर्वैरपि जैन मतानुयायिभिर्निःशङ्कमङ्गीकर्त्तव्य इति समर्थ - यति साहित्याचार्योपाधिकश्रीताराचरणशर्म भट्टाचार्यः । प्रिन्सिपल, काशी टीकमाणी संस्कृत कओण्लेज, शरत्कुमारी संस्कृतविद्याश्रमयोः । ता. 10-3-46 (40) पर्वतिथिक्षयवृद्धिविषये महामहोपाध्यायश्री चिन्नस्वामिशा www.umaragyanbhandar.com Shree Sudharmaswami Gyanbhandar-Umara, Surat Page #53 -------------------------------------------------------------------------- ________________ (44) [शासनखिवयः पर्सालोचनपूर्वकम्विरचितम् विपश्चित् प्रवरैरनुनिचितम् जैनागमजीतव्यवहारानुगामि व्यवस्थापन श्वेता. म्बरमूर्तिपूजकश्रीजैनसङ्घन सर्वथा सादरं समादरणीयमिदमिति सप्रमोदं समर्थयन्-अनुमनुते व्याकरण न्यायतीर्थ-उग्रानन्द झा शर्मा, प्रधानाध्यापकः, श्यामा महाविद्यालयः, काशी । ता. 7-3-46 (41) महामहोपाध्यायश्रीचिन्नस्वामिमहोदयैः प्रदत्तश्वेताम्ब रीयजैनपर्वतिथिवृद्धिक्षयविषयकव्रतादिनिर्णयो जैनागमजीतव्यवहारानुगुणो ज्योतिश्शास्त्रानुगतश्चेति नितरां प्रमोदास्पदः प्रमाणीकरोति श्रीमधुकान्त झा, ज्योतिषाचार्यतीर्थगणितरत्नः । ज्योतिषप्रधानाध्यापकः श्यामामहाविद्या लयस्य काशीस्थस्य । ता. 7-3-46 (42) ma0ma0 श्रीचिन्नस्वामिसङ्कलितां विद्वद्वयरनुमोदितामिमां व्यवस्था सानन्दं समर्थयति-श्रीगणेशदत्त झा शम्मो व्याकरणाचार्यः श्यामामहाविद्यालयाध्यापकः, सा. 10-3-46 (43) उपरिलिखितं व्यवस्थापत्रं ज्योतिःशास्त्रसम्मतमिति प्रमा णीकरोति |-सीताराम्झा, ज्योतिषाचार्यः प्रधानाध्या पकः सन्यासीसंस्कृतकओण्लेज, kaashii। ता. 10-3-46 (44) जैनागमजीताचारानुमोदितामिमां व्यवस्थामनुमोदते स मोदम् । पं. कमलाकान्त झा, नव्यन्यायव्याकरणा चार्यः, 2-8-धर्मकूप बनारस । ता. 3-4-46 (45) महामहोपाध्यायश्रीचिन्नस्वामिशास्त्रिवय्यः सम्पादितमिदं व्यवस्थापत्रं ज्योतिःशास्त्रानुसारेण तिथ्यादिविचारसहितमिति प्रमाणीकरोति । पं. श्रीशुकदेवशर्मा ज्यो. आचार्य: कार्यालय रामरमापति, बैंक त्रिपुराभैरवी, kaashii। (46) विषयेऽस्मिन् ममापि सम्मतिरिति सहर्ष स्वाभिप्रायं pakaShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #54 -------------------------------------------------------------------------- ________________ जयपताका ] (45) टयति । श्रीरामनाथ मिश्रः, ज्योतिषाचार्यः श्यामामहाविद्यालय सहायाध्यापकः, बनारस । ( 47-48) महामहोपाध्यायश्री चिन्न स्वामिशास्त्रिसंकलितं पण्डि - प्रकाण्डैरनुमोदितं च व्यवस्थापत्रमिदं सानन्दं सम्यगनुमोदयतः । नवकान्त झा व्याकरणवेदान्तशास्त्री वामदेव - मिश्रश्च vyA0 zA0 ma0 खालीसपुरा, काशी, 10-3-46 (49) एस. सुब्रह्मण्य शास्त्री बी. o. एल, न्यायवेदान्तविद्वान् मीमांसाशिरोमणिः पण्डितप्रवरः । 18-3-46 (50) श्वेताम्बर जैन मतावलम्बिनां पर्वतिथिवृद्धिक्षयविषयमवलम्ब्य जाते विवादे जीतव्यवहारमाश्रित्य प्राक्तनमर्य्यादया महामहोपाध्यायमाननीयचिन्नस्वामिभिर्यद् व्यवस्थापितं म. म. हरिहरकृपालुशर्मप्रभृतिभिः समर्थितञ्च तच्छास्वप्रामाण्यं जैनसदाचारमर्यादाञ्चानुसृत्य संराजत इति - प्रमाणयति ता. 3-4-46 सभापति शर्मोपाध्यायः, काशीस्थबिरला महाविद्यालया ( कओण्लेज )ध्यक्षः (प्रिन्सिपल) (51) वेदरलोपाधिक श्रीदेवानन्द झा शर्मणाम् । कलिकातागवर्नमेण्ट saM0 महाविद्यालयवेदाध्यापकः । 29-3-46 (52) सम्मतिरत्र विषये श्रीहरिनन्द शर्मणः, कलिकाता राजकीयसंस्कृत महाविद्यालयपाणिनीय व्याकरणाध्यापकस्य । व्याकरणन्यायमीमांसाचार्य्यस्य kA0 mI0 तीर्थस्य । ता. 29-3-46 (53) श्रीहरेन्द्रचन्द्रशर्मस्मृतितीर्थानाम् । कलिकाता गवमेण्टसंस्कृत महाविद्यालयप्रधानधर्मशास्त्राध्यापकानाम् । ता. 29-3-46 (54) व्यवस्थापत्रमिदं मीमांसान्यायाविरोधेन सन्दृब्धं महामहोपाध्यायैः पूज्यपादैः श्रीचिन्नास्वामिशास्त्रिचरणैरिति Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #55 -------------------------------------------------------------------------- ________________ ( 46 ) [ शासन नितरां प्रसीदामि । पट्टाभिराम शास्त्री, मीमांसान्यायकेसरी, मीमांसान्यायसाहित्याचार्यः, प्रिन्सिपल, महाराजसंस्कृतकओण्लेज, जयपुर, राजपुताना । 15-4-46 (55) व्यवस्थापत्रमिदं शास्त्रानुसारि प्रतिवादिमुखपिधायकं च a. रामनाथ शास्त्री, पूर्वमीमांसाप्रधानाध्यापकः वेदमीमांसाविशारदः मीमांसाशिरोमणिः - विभूषणः श्रीवेंकटसंस्कृतमहाविद्यालयः तिरुपति - 26-2-46 (56) म. म. श्री चिन्नस्वामिशा स्त्रीमहोदयैः मीमांसान्यायविशेषसञ्चार पूर्वकं कृतं " तिथिवृद्धिक्षयविषयकव्यवस्थापन " मवलोक्य सन्तुष्टाः स्मः । अत्र कृतं निरूपणं निर्णयश्च न्यायविशेषाधीनतया दृढप्रतिष्ठे न्यायाभासैश्चालयितुमशक्ये । एवंविधं रमणीयं निबन्धं द्रष्टुमवकाशं दत्तवत्सु ग्रन्थकारमहाशयेषु वयं सर्वदा कृतज्ञा भविष्यामः । जैनमतादृतशास्त्रपद्धत्यनुणोऽयं निर्णय इति मुक्तकण्ठं ब्रूमः । इति-देशिक तिरुमलै ताताचार्यः, मीमांसार्णव-मीमांसाकेसरिपूर्वोत्तरतन्त्रप्रदीपपण्डितर जप्राच्यविद्याधीश्वरबिरुदभाग्, श्रीवेंकटेश्वरसंस्कृतमहाविद्यालयस्य भूतपूर्वाध्यक्षः उद्यानपत्रिका सम्पादकः । मीमांसाभ्युदयादिबहु ग्रन्थकारः । ता. 26-2-46 (57) महामहोपाध्यायश्री चिन्नास्वाम्याख्य शास्त्रिभिः । तिथिवृद्धिक्षयपरिस्थितिगोचरनिर्णयः ॥ जैनप्राचीनराद्धान्ततत्त्वाविष्कारदक्षिणः । मीमांसान्यायसञ्चारविचारचतुरो बुधैः ॥ शास्त्रमार्गेषु कुशलैः सुदूरं श्लाघ्यतेतमाम् । इत्यहं परिशील्यैतमामूलाग्रं निवेदये ॥ पर्वापर्वविभागवर्णनविधा या जैनसिद्धान्तगा । वृद्धिं तत्र तिथेः क्षयञ्च विशदं प्राचीकशन् प्राक्तनाः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com by Page #56 -------------------------------------------------------------------------- ________________ जयपताका ] (47) यादृक् तन्निखिलं प्रकृष्टमतिभिस्तन्त्रस्य नीत्यादरात् । चिन्नस्वामिमहाशयैः शुभपथैर्निष्कम्पनिर्धारितम् ॥ ति-वीरराघवाचार्यः, शिरोमणि, तर्कार्णव- पण्डितरत्नपूर्वमीमांसाप्रदीप - उभयमीमांसावल्लभ-देशिकदर्शनधुरन्धरः, न्यायकुसुमाञ्जलिविस्तर-न्याय प्रकाश व्याख्यानादिनानाग्रन्थनिर्माता ॥ (58) इयं व्यवस्था मीमांसान्यायानुरोधेन सर्वाणि धर्मशास्त्राणि समालोड्य निर्णीता । सर्वैजैनसम्प्रदायानुसारिभिः सादरमादरणीयेति निश्चिनुमः ॥ चे - राघवाचार्यः, व्याकरणविद्याप्रवीणः श्री अहोबिलमठसंस्कृतमहाविद्यालये भूतपूर्वाध्यक्षः, श्रीवेंकटेश्वर संस्कृत महाविद्यालये व्याकरणप्रधानाध्यापकः । तिरुपति 27-2-46 (59) व्यवस्थेयं सर्वथा समुचितेति मन्महे । rA0 राममूर्तिशर्मा "व्याकरणविद्याप्रवीणः " श्रीवेंकटेश्वर संस्कृतमहाविद्यालयव्याकरणाध्यापकः तिरुपति 27 - 2-46 (60) इदं व्यवस्थापत्रं प्राच्यनव्यमीमांसान्यायतत्त्वानुरोधेन सर्वधर्मशास्त्रतत्त्वावेदकं मीमांसकनामतीवहृदयंगमं सादरमादरणीयं विशिष्टैशिष्टैर्जेन मार्गानुयायिभिरिति सुदृढं निश्चयप्रचयमास्थातुमभिप्रैत्ययं जनः । पण्डित kai0 बालसुब्रह्मण्य शास्त्री मीमांसा साहित्यव्याकरणशिरोमणिः मीमांसासरी महोपदेशक विद्यारत्नप्रभृतिबिरुदावलीविभूषितश्च मयूरपुरीसंस्कृत महाविद्याशालायां मीमांसासाहित्य व्याकरणप्रधानाध्यापकः । मद्रास, मयूरपुरी । 1-3-46 (61) इत्थमेवाभिप्रइति पण्डित सुब्रह्मण्य शास्त्री, भूतपूर्वाध्यक्षः मयूरपुरी संस्कृत महाविद्याशाला, मद्रास, मीमांसाविशारद, मीमांसाकेसरीबिरुद्विभूषितः । 1-3-46 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #57 -------------------------------------------------------------------------- ________________ ( 48 ) [ शासन (62) "तिथिवृद्धिक्षयविषयकविनिर्णयं शास्त्रिपादसंकलितम् । मीमांसानयविशदं जैनागमानुगतं चाद्रिये नितराम्" पोलकं-सु-श्रीराम शास्त्री. (63) सम्मनुते व्य्व्स्थाप्त्र्मिद्म्। एस्. सुब्रह्मण्य शास्त्री, व्याकरणशिरोमणिः । बनारस, ता. 10-4-46 (64) व्याकरणार्णवशास्त्ररत्न za0 रामसुब्रह्मण्य शास्त्री प्रधानाध्यापकः, विद्याशाला, चिदम्बरम् । 20-3-46 (65) महामहोपाध्यायश्री चिन्नस्वामिशास्त्रिमहोदयैः प्राचीनजीताचाराद्यनुसारेण निर्मितमिदं व्यवस्थापत्रं सम्मनुते । श्रीजगद्गुरुश्रीकांची कामकोटिमथास्थानविद्वान् वि. एस्. सुब्रह्मण्य शास्त्री । 29-3-46 (66) तिथिवृद्धिक्षयविषये संपादितोऽयं निर्णयः प्रमाणपुरस्सरं मीमांसाशास्त्रानुसारी । ti0 वेङ्कटरामदीक्षितः, वेदमीमांसाशिरोमणिः मीमांसाविशारदः सीनीयर पण्डित अण्णामलै सर्वकलाशाला, मद्रास (67) तथैवाहमपि सम्मन्वे रघुनाथ शास्त्री काशीमंडलवास्तव्यः । 29-3-46 (68) आस्थानविद्वान् अद्वैतसभापण्डितः श्रीसौवराचार्य - मत्त, कम्बहमेइन साउत्थ इन्दिया (69) सम्मतिरत्र व्यवस्थापत्रे । मार्गबन्धुदीक्षितस्य काचीमण्डलान्तर्गत अडपपलवासी सामवेदपारदृश्वा, वेलूर । 10-4-46 ( 70 ) सर्वप्रकारेण सम्मनुते व्यवस्थापत्रमिदम् । पश्चापकेश शास्त्री ता. 10-4-46 (71) काशीस्थविद्वद्धौरेयैरनुमतमिदं व्यवस्थापत्रं कस्य वा सचेतसो नानन्दमुत्पादयति तदिदं सर्वागसुन्दरं jyoti Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #58 -------------------------------------------------------------------------- ________________ र्द्धर्मशास्त्रसमानुमतमिति सहर्षमनुमोदन्ते । श्रीवासदेव का ज्योतिषाचार्या (7) श्रीलमभन्द्र मिश्रः ज्योतिस्तीर्थः (103) श्रीशिवकुमार झा व्याकरणाचार्य: (74) यदुनाथ मिश्रः ज्योतिषाचार्यः (7) मार्कण्डेय झा ज्योतिष, sA0 (76) जटाधर झा ज्योतिषाचार्यः (77) श्रीकृष्णदेव झा व्याकरणाचार्यः (78) फेकू ठाकुर न्याय-व्याकरणाचार्यः (79) लूटन झा ज्योतिष-साहित्यतीर्थः (80) रेवतीरमण शर्मा ज्योतिषाचार्यः (81) परमेश्वर झा शास्त्री स्मृति-धर्मशास्त्रतीर्थः (82) श्रीदिवाकर झा व्याकरणाचार्यः धरभंगा (मण्डलम्) बिहारप्रान्तः (83) महामहोपाध्याय श्रीचिन्नस्वामिशास्त्रिवर्यैः संकलितं वा राणसेयपण्डितप्रकाण्डैरनुमोदितं व्यवस्थापत्रं समवलोक्य महान् आनन्दो जात्ः। व्यवस्थापत्रमिदं जैनागमजीताचारपरिशोधितं सर्वेषामाहतानामतीवोपयोगीति प्रमाणयति । विष्णुकान्त मिश्रः, कर्मकाण्डआचार्यः (84) श्रीअनुरुद्ध झा-व्याकरणाचार्यः (85) श्रीविश्वेश्वर झा-ज्योतिषाचार्य: (86) श्रीशुकदेव चौधरी-ज्योतिषाचार्यः (87) श्रीरमाकान्त पाठक-वेदान्ताचार्यः (88) श्रीगङ्गाधर झा-व्याकरणाचार्यः (89) श्रीगङ्गाप्रसाद मिश्रः-धर्मशास्त्ररत्न (90) श्रीबलदेव झा-व्याकरणाचार्य:-मुजफ्फरपुर(मण्डलम्) zA. ja. pa. 7 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #59 -------------------------------------------------------------------------- ________________ (50) (91) श्रीब्रजनाथ झा न्यायव्याकरणाचार्यः (92) paM0 श्रीशोभाकान्त झा व्याकरणाचार्यः, भाग्ल्पुरीय्ः। (93) महामहोपाध्यायश्रीचिन्नस्वामिशास्त्रिवः सम्पादितमने कैर्महामहोपाध्यायैरन्यैश्च पण्डितप्रकाण्डैरनुमोदितज्जैनागमजीताचारपरिशोधितञ्चेदं व्यवस्थापत्रं सर्वैरपि श्वेताम्बरमूर्तिपूजकजैनसंधैरनुसरणीयमिति सप्रमोदमनुमोदते श्रीउचितलाल झा शर्मा, न्यायवेदान्ताचार्यः प्रिन्सिपल जयन्तीकुमारीमहाविद्यालय, वेगूसराय मुङ्गेर tA.3-4-46 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #60 -------------------------------------------------------------------------- ________________ faecinmui agfsaint: 1 Synthetical Opinions of Well-known Pandits "Acharya Sagaranandasuri follows the old doctrines of the Jain Acharyas. He does not like to deviate from the old practice in religious performances. He supports himself with the authorities from the old Jain scriptures and unbroken old practice. Acharya Ramachandrasuri does not accept the old doctrine and wants to adopt a new practice. For that change, he seeks support in his own line of Reasoning." In Jain Religion these some Tithis which are called Parbatithis. On these days Jains observe various rituals and do special religious performances. According to nonJain Panchangs of the present times, Tithis depend on the motions of the Sun and Moon. When the difference of these motions becomes twelve degrees one Tithi originates. As the motions of the Sun and the Moon are not constant and changing daily, the value i. e. the duration of Tithi is long and short. Hence the minimum value of a Tithi is 54 Ghadis and the maximum value is 66. One day consist of 60 Ghadis and therefore tithis expire within a day without touching any Sun-rise and some tithis two.Sunrises. Such tithis are called Kshaya and Bridhi respectively. These Kshaya and Briddhi tithis are consi'dered useless for any religious performances and auspi*cious deeds. Now the question arises how Parbs should be observed if Parba-tithis become kshaya or Briddhi to ascertain the tithi for observance. For such occasions the injunctions of the Shastras is " क्षये पूर्वा तिथिः कार्या, वृद्धौ कार्या तथोत्तरा" Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #61 -------------------------------------------------------------------------- ________________ ( 52 ) The clear meaning of this is that in case of kshaya tithi the former tithi should be taken in its place and in case of Briddhi, the latter tithi should be taken for performances, that is to say the latter sunrise which is touched by the same tithi should be odserved. This injunction is quite natural and proper. In reality there is neither kshaya nor Briddhi of any tithi. All the tithis exist for the period of their duration. The performance of the Parba must be observed when it actually exists. In case of Kshaya tithi the situation is that the tithis preceeding Kshaya exists at the time of the sunrise; after some time the Kshaya tithi begins and terminates before the next sunrise. So really speaking, the Kshaya tithi exists on the same day in which the former tithi touches the sunrise. Therfore, the Parba should be observed on the date in which the former tithi touched the sunrise, after giving the Parbatithi designation instead of the former tithi. Similarly in case of Briddhi when the Parbatithi touched two sunrises the latter Sunrise is taken for observance of Parba after designating the second only as the Parbatithi. If the former sunrise is taken there would be no distinction between the ordinary titki and the Briddhi tithi. Therefore, the latter should be observed. This is also supported by reasoning. Now the question is which tithi should be designated as Parba and observed. For that the injunction is that the former tithi should be counted as Kshaya or Briddhi both. suppose Astami tithi is Kshaya, then Saptami is counted as Kshaya tithi. If Astami is Briddhi then latter astami is taken for observance as astami and the former Saptami is considered as Briddhi. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #62 -------------------------------------------------------------------------- ________________ ( 83 ) When two parbatithis come together, such as, Bhadrapad Shukla Chaturthi-Panchami and ChaturdashiPurnima or Chaturdashi-Amavasya, then if Panchami, Purnima or Amavasya is Kshaya or Briddhi, the Tritiya or Trayodashi should be named and treated as Kshaya or Briddhi because both the consecutive tithis are Parbatithis and there should not be any disturbance or gap in the consecutive and contigious observance of the both the Parbatithis together. This is the doctrine of the old school and is followed by Acharya Sagaranandasuri. According to Achafj, Vijaya Ramchandrasuri and the Arbitrator, in such cases the observance should take place on chaturthi alone and not separately on both Chaturthi and Panchami. Similarly in case of Purnina and amavasya, the observance should be Chaturdashi alone. According to them, the meaning of the authority quoted above is that both the observances should be performed in the former tithi. According to Acharya Sagaranandasuri, the former tithi also being a Parbatithi, the tithi immediately preceeding should be treated as Kshaya or Briddhi as the case may be yo तिथिं समनुप्राप्य उदयं याति भास्करः । सा तिथिः सफला ज्ञेयाऽध्ययने तपदानयोः "तिथिश्च प्रातः pratyAkhyATegnant or ETSAT FIT ET PATUi etc. and 'STUFFA at fast at 4610मिअरीइ कीरमाणीइ । आणाभंगणवत्था-मिच्छत्तविराहणं पावे'. According to this and similar Jain authorities, the tithis which exist at the time of sunrise should be observed. Hence according to ancient praetice and custoha Parbatihis are stated and named although not existing at the time of sunrise as there is no harm in it and it serves a good purpose. Acharya Vijaya Ramachandrasuri considers this to be improper: Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #63 -------------------------------------------------------------------------- ________________ . .. These are the main differences. Mahamahopadhyayas and famous Pandits accept the view of Acharya Sagaranandasuri as correct. : They also find mistakes in the Judgement of the Arbitrator, He states on page 13 "tatra tithimAnaM candracArAyattam" It is a mistake. Tithi depends not only on chandrachara but on the Chara of both the sun and the Moon. On page 22 "वृद्धा तिथिर्द्वि रुदयं स्पृशतीति कतरा?" Firstly, he says that Briddhi tithi is that which touches two sunrises; then again he questions which tithi does touch the sunrise ? This is absurd. How it seems proper to show the partiality of the Arbitrator and the injustice done to Acharya Sagaranandsuri. Acharya Sagaranandasuri says something whereas the Arbitrator interprets it the other *way. Such instances are:" यद्याचार्यश्रीसागरानन्दसूरीणां मतेन पर्वतिथीनां क्षय एव न भवति, तदा सिद्धान्तटीप्पणप्राप्तानां षण्णां तिथीनां क्षये सति किं शास्त्रमनुरुध्याराधना कृता भवेत्; कि पूर्वासामपरतिथीनां क्षयेणोतान्यथा इति ते प्र्स्स्त्त्व्याः। पौषपूर्णिमाषांढपूर्णिमाक्षये च तयोः पर्वानन्तरतिथित्वात्रयोदश्याः क्षयं कृत्वैव तयोराराधना तदानीं कृता आसीदिति चैत्तषां मतं तदा किं शास्त्रं प्रमाणीकृत्य तैरेवमुच्यत इति ते प्र्स्स्त्त्व्याः। 'क्षये पूर्वा तिथिः कार्या" इत्येव तच्छास्त्रमिति चेत्कथभस्य श्लोकपादस्य 'पर्वतिथीनां क्षये पूर्वासामपर्वतिथीनां क्षयः कार्यः' इत्येताहशी व्याख्या शास्त्रेषु क्वापि न दृश्यते इति तैर्वक्तव्यम् । asmA"bhirvAkyArthanirNaye दोषाच निर्मूलैवाचार्यश्रीसागरानन्दसूरिभिरभीप्सिता 'क्षये पूर्वा तिथि: कार्या' इत्यस्य श्लोकपादस्य व्याख्येत्यवश्यमभ्युपगन्तव्यं bhavati । Here the Arbitrator says that Acharya Sagatanandasuri does not accept the painciple of Kshaya of tithis. This is not a fact. : The Acharya Sagaraji says: only this that if the Parbatithi is Kshaya, in order to preserve the. sanctity of the observance of that Parbatithi the former tithi should be treated as Kshaya: on the authority stated. Again the Arbitra Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #64 -------------------------------------------------------------------------- ________________ (55) tor says that according to the tithi preceeding the Parbatithi should be taken but in case of the two consecutive parbatithis, if the latter is Kshaya, the former parbatithi is not to be considered Kshaya, The answer is that the former tithi is considered Kshaya in order to preserve the sanctity of the parbatithi, but in case of two consecutive parbatithis, in saving the latter, the former parbatithi is wasted. Hence the clear meaning of the above authority is that the tithi pareceeding the parbatithis should be' considered Kshaya. There is another clear authority to support this in हीरप्रश्न:- पूर्णिमायां त्रुटितायां त्रयोदशीचतुर्दश्योः kriyate'.' Its clear meaning is that if purnima is Kshaya, the Tap' of Chrturdashi should be on Trayodashi and Purnima's Tap should be made on Chaturdashi, The suggestions* of the Arbitrator, that all Chaturdashis are not parbatithis that some Chaturdashi is parbatithi and that Tap should be performed on Trayodashi in case of Chaturdashi which is parbatithi, that when chaturdashi is not parbatithi it can be observed as Purnima. All these suggestions are made possible by the improper dropping. out of the words "" from the quoted authority. By the use of two words, Trayodashi-Chaturdashi the occasion of two consecutive and contigumous parbatithis is made apparent. The Arbitrator rejects the claims of Acharya Sagaranandasuri in face of such strong authorities and therefore the Arbitrator's decision seems partial and call for re-consideration. AT * Onother instance of the partiality of the arbitrator! is see page 15 - युगप्रधान कालकाचार्याः कस्यचिद्राज्ञो विज्ञप्तिमनुरुध्य भाद्रशुक्ल पञ्चम्यां नियतेनेन्द्रमहोत्सवेन सह विरोधं परिहर्तुकामाः आगमप्राप्तां सांवत्सरिकप्रतिकमणतिथिं चतुर्थ्यां समक्रामन्त । ततः प्रभृति सर्वोऽपि श्रीजैनसंघस्तपागच्छीयः सांबत्स - ' रिकं प्रतिक्रमणं भाद्रशुक्लचतुर्थ्यामेवाराधयति । तन्मूलकं च कालकाचार्यकथानके'- " Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #65 -------------------------------------------------------------------------- ________________ ( 56 ) विधिमामि, अवर्माधिकातिकमाणतिथिपारावर्तनमित्यनुमीयते । ततः प्रति तासच्छीयैः सबैरम चातुर्मासिकप्रतिकमा आवाढशुक्लचतुर्दश्यां सांवत्सरिकं प्रतिकमा च भावाक्चामाराध्यते; एवं च भाद्रशुक्लपञ्चम्याः प्रधानमर्वतिथित्वमेव व्यपगतमः । तब प्रभुनपर्वतिथित्वं भाद्रशुक्लचतुर्थ्यां प्रतिष्टितम् । एवं च भाद्रशुकमालम्याः फान, न्तरपनि थित्वापि व्यपगतम् । 'बीया पंचमि. अट्टमि' इति शास्त्रानुसारेण: सामान्यशुभूतिथिलमेव तस्या, अवशिष्ठम् । अतसदृद्धिक्षयमधिकृत्याचार्यधीसागरानन्द्रसरिभिः HD SAT FATUM 3. SET It means Bhadrapad Sud Panchami was, parbatithi before and the FURTHE being on the same day: someAcharya observed the Parba, on, Chaturthi. This change dagen qgt distrub the sanctity, of Panchami and religiously minded people, obserge both the. Parba, days, The arbitrator finds fault with Acharya. Sagaranandsuri: quite improperly. The Acharya is absolutely justified. in preserving the sanctity of Panchami. Dhe Arbitrator ought to have considered the statements and authorities of both Acharyas in the first instance. He should have then formed and recorded his. own opinion after comparing and discussing them. In judgement the Arbitrator. has now.here mentioned. or. discussed: what Acharya Vijaya Ramchandrasuri says: and: propounds. The Arbitrator only states what Acharya Sagaranandasuri has to say and after discuss ing it, rejects every.thing. The Arbitrator repeater this in so many places in the judgementen Alle the authorities, cited by Acharya, Sagaranandasuri, are. rejected without any reasoning or, proof. Some other doctrines of Acharya Sagaranandasuri having no.connection with the question in dispute are stated and rejected. Though Acharya Sagarapandas syrj;is, praised; at some places his. dgetxines. are, merr. cilesoly, and unjustly thrown, agjda, in a way which, cammoth 49Called.complimentary. All these things show; Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #66 -------------------------------------------------------------------------- ________________ ( 57 ) that the Arbitrator is not impartial. Had he been so the judgement would have not got the present colouring. He criticises Acharya Sagaranandasuri but he does not take the trouble of establishing what Acharya Vijaya Ramchandrasuri has to propound. These facts become easily evident to any reader of the judgement. The Arbitrator says on page 23 last line arestatai kimapi पञ्चाङ्गमाश्रित्य लौकिकवल्लोकोत्तरोऽपि व्यवहारः प्रवृत्त इति स एव समर्थनीयः इति धियैव तैराचार्यश्रीसागरानन्दसूरीणां प्रतिपक्षत्वं खीकृतं प्रबलाभियुक्तिभिश्च HAN HATTE I He says that Acharya Vijaya Ramchandrasuri is of opinion that general Panchangs should be followed. This is not proper because even among the Sanatanists the smarts observe Ekadasi on one day and the Vaishnavas on the other, as their religious beliefs differ, Similarly Jainism is quite a distinct and an independent faith and its followers are entitled to preserve the sanctity of their own doctrines and beliefs. The arbitrator says that Acharya Vijaya Ramchandrasuri has supported his statements with strong reasoning and authorities. It is strange we do not find any reasoning of that Acharya in the judgement. It appears the arbitrator personifies himself as Acharya Vijayaramchandrasuri and unreasonably and improperly attacks the ground taken by Acharya Sagaranandasuri. Had it not been so, the Jain Samaj would not have so violently opposed the judgement and all the famous Pandits would not have so unanimously objected to the judgement and attacked its bonafides. TT. 7. 9.6 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #67 -------------------------------------------------------------------------- ________________ ( 58 ) In conclusion, I would point out that a true Jain ought not to be led away by personal sentiments. He should follow the religious injunctions and observe performances on the days sanctioned by the Jain Sastras. The observances on inapporpriate days do not give the desired result and if it is no positively harmful it is certainly useless as religious performance, Hence I urge the readers to think over the matter dispassionately and calmly and I am sure they will easily find that the truth lies in what Acharya Sagaranandasuri says and propounds. Sd/- Mahamahopadhyaya, CHINNASWAMI SHASTRI, Principal Dharma Vijnan Dest, Oriental College, Hindu University Banaresto Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #68 -------------------------------------------------------------------------- ________________ अंग्रेजी संकलितांशने अक्षरश अनुवाद ' यानेपर्वतिथिक्षयवृद्धिव्यवस्थापत्रनुं निगम आ सागरानंदसूरिजी जैन आचार्योना जुना सिद्धांतोने माने छे. धार्मिकक्रियाओमां जुना मार्गथी तेओ जरापण फेरफार करवा मागता नथी. जुना शास्त्रोना प्रमाणथी अने चालु अविच्छिन्न प्रणालिकाथी तेओ पोताना मतनुं समर्थन करे छे. ज्यारे आ रामचंद्रसूरिजी, जुनो सिद्धांत स्वीकारता नथी. अने नवी पोतानी प्रणालिकाने स्वीकार करवा मागे छे. ते फेरफार माटे तेओ पितानी ज विचारसरणीने आधार ले छे. जैन धर्ममां केटलीक पर्वतिथिओ छे, आ दिवसोमां जेनो जुदा जुदा नियमो पाळे छे. अने खास धार्मिकक्रियाओ करे छे. वर्तमान लौकिकपंचांगोमां सूर्य चंद्रनी गति उपर तिथिने आधार छे. ज्यारे तेओनी गतिमां बार अंशनो फेर थाय छे त्यारे तिथिनी उत्पत्ति गणे छे. सूर्यचंद्रनी गति मुकरर नहि होवाथी अने दररोज फरती होवाथी तिथि नानी मोटी थाय छे. तेथी तिथिनुं प्रमाण ओछामां ओछुं 54 घडी अने वधुमां वधु 66 घडी होय छे. एक दिवसमां 60 घडी होय छे. तेथी केटलीक तिथिओ एक दिवसमां सूर्योदयने स्पर्शवा वगर खलास थई जाय छे. अने केटलीक तिथिओ बे सूर्योदयने स्पर्शे छे. अनुक्रमे आ तिथिओ क्षय अने वृद्ध कहेवाय छे. आ क्षय वृद्ध तिथिओ धार्मिक अनुष्ठान माटे अने शुभकार्यो माटे नकामी गणाय छे. हवे पर्वतिशिनी क्षयवृद्धि होय तो पर्व केवी रीते आचरवां ? ए सवाल ल्मिओ थाय छे. आ वखते आराधना माटे ते तिथि मेळववाने शास्त्रोनी आज्ञा जाथे पूर्व तिथिः वार्ता, गृहो जार्या तथोरा" छे. आनो चोखो अर्थ ए थाय केशय वखते तेने स्थाने आगली तिथि लेवी. अने वृद्धिमां पाछली तिथि क्रियाओमाटे लेवी. (एटले के-तेज तिथि तरीके पाछळना सूर्योदयने स्पर्शे ते दिवस पाळवो जोईए.) आ आज्ञा तद्दन स्वाभाविक अने वास्तविक छे. वास्तविक रीते कोईपण तिथि समग्र क्षीण के वृद्ध होती ज नथी, दरेक तिथि तेना मानमुजब हयाती धरावे छे. पर्वनी आराधना, तिथि हयात होय त्यारे ज करवी जोईए. क्षय वखते स्थिति एवी होय छे के-क्षय अगाउनी तिथि सूर्योदय वखते होय छे. थोडा समय बाद श्रेयतिथि शरू थाय छे, अने बीजा दिवसना सूर्योदय पहेलां ते समाप्त थाय छे. एटले खरी रीते आगली तिथि सूर्योदयने स्पर्शे ते ज दिवसे क्षयतिथि vidhaShree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #69 -------------------------------------------------------------------------- ________________ (60) mAna che. तेथी पर्वनी आराधना करनारे आगली तिथिना सूर्योदय स्पर्शवाळा दिवसे आगली तिथिने बदले ते पर्वतिथिनुं नाम आपीने पर्वनुं पालन करवुं. ते ज मुजब वृद्धि वखते बीजा सूर्योदयवाळा दिवसने ज पर्वतिथिनुं नाम आपीने पर्व तरीके पाळवा माटे लेवामां आवे छे, जे आगला सूर्योदयवाळी तिथि लईए ते साधारण अने वृद्धि तिथिमां कांईपण तफावत न रहे. तेथी पाछली तिथि पाळवी जोईए. आ वातने दलीलने पण टेको छे. हवे प्रश्न ए उपस्थित थाय छे के-कई तिथिने पर्व नाम आपवुं अने पाळवी तेने माटे आज्ञा ए छे के-आगली अपर्वतिथि (बन्नेय) क्षय अगर वृद्धि तरीके गणवी. मानो के--अष्टमी तिथिनो क्षय छे. त्यारे समी क्षय तरीके गणाय छे. अष्टमीनी वृद्धि होय त्यारे पाछली अष्टमी अष्टमीना पालन माटे लेवामां आवे छे, अने आगली सप्तमी वृद्धि तरीके गणाय che. be parvatithio साथे आवे त्यारे (भाद्र-शुकला-चतुर्थी-पंचमी, चौदश-पूर्णिमा, चौदश-अमास) आमां पंचमी अथवा पूणिमा के अमावास्यानी क्षयवृद्धि थाय त्यारे जोडाण पर्वतिथिने कायम जडे राखवानी होवाथी तेमज वच्चे आराधनामां गाळो-अंतर नहि. हेवो जोईए तेथी ते वखते तृतीया अने त्रयोदशीनी क्षयवृद्धि कहेवी अने मानवी. आ जुनी प्रणालिकानी मान्यता छे, अने A0 सागरानंदसूरि आने अनुसरे छे. A. विजयरामचंद्रसूरि अने वैदना मत मुजब आवा प्रसंगोए "पर्वपालन चतुर्थी ए ज थवुं जोईए. पण चतुथी अने पंचमी, ए बन्ने पृथक पृथक दिवसे नहि. आवी रीते पूर्णिमा अने अमावास्याना क्षय वखते पर्वपालन ई चतुर्दशीए ज होवुं जोईए. तेमना मत मुजब उपरोक्त शास्त्राधार (आ पूर्वा.) नो अर्थ ए थाय छे के-बंने पर्वपालनो पहेलांनी तिथिए ज पाळवां जोईए. A0 सागरानंदसूरिना मत मुजब पहेलानी तिथि पण पर्वतिथि होवाथी तेनी पण आगली-तरतनी ज तिथिनो क्षय अथवा वृद्धि गणवी जोईए. "यां तिथिं समनुप्राप्य उदयं याति भास्करः । सा तिथिः सफला ज्ञेयाऽध्ययने तपरानो", तिथिश्व प्रातः प्रत्याह्यावेरायां चा तो इत स झमाळ, विगेरे अने "मि का तिही ना माळामगरी वरमाळा बाळमंजस्ळवा मिच्छत विराळं प' आवी जैन शास्त्राज्ञाओ मुजब आराधना करवानी तिथिओ सूर्योदय वखते होवी जोईए. तेथी जुनी प्रणालिका अने चालु रिवाज मुजब सूर्योदय वखते पर्वतिथि नहि होवा छतां ते क्षयतिथि आगली तिथिए लखाय छे. कारण के-तेथी नुकशान नथी अने सारा कार्योनी सिद्धि थाय छे. आ विजयरामचंद्रसूरि आ शास्त्रसिद्ध हकीकतने अयोग्य माने छे. तकरारना आ मुख्य मुद्दा छे. महामहोपाध्याय तथा प्रख्यात पंडितो A0 सागरानंदसूरिजीना मतने साचा तरीके स्वीकारे che. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #70 -------------------------------------------------------------------------- ________________ * teo वेदना लखाणमां भूलो पण बतावे छे. तेओ कहे छे के-लखाणना पा. 13 "वत्र तिथिमा चन्द्रचारयतं" एम वैद कहे छे, ते भूल छे. तिथिनो आधार वर्तमान पंचागोमां फक्त चंद्रचार पर नथी, पण सूर्य अने चंद्र बन्नेना अन्तर उपर छे. * वैदे पा. 22 "वृक्षा तिथिर्रियं छूरातीति जातरा ? एम लख्युं छे. प्रथम तेओ कहे छे के जे तिथि,बे सूर्योदयने स्पर्शे छे ते वृद्धितिथि कहेवाय छे. प्रथम तो ते आम नक्की करे छे, अने वळी पाछा प्रश्न करे छे के-कई तिथि सूर्योदयने स्पर्शे छे ? आ बेहुदुं छे. हवे वैदना पक्षपात विषे अने आ सागरानंदसूरिने करेला अन्यायनो निर्देश करीए छीए. आ सागरानंदसूरि kahe che kAMI, ane vaida teno artha kare che judI rIte तेना दाखला आ रह्या. वैद पाना 10 उपर बीजा विवाद पदमां यद्याचार्यश्रीसागरानन्दसूरीणां मतेन पर्वतिथीनां क्षय एव न भवति, तदा सिद्धा. न्तटीप्पणप्राप्तानां षण्णां तिथीनां क्षये सति किं शास्त्रमनुरुध्याराधना कृता भवेत् किं पूर्वासामपरतिथीनां क्षयेणोतान्यथा इति ते प्र्स्स्त्त्व्याः। पौषपूर्णिमाषाढपूर्णिमाक्षये च तयोः पर्वानन्तरतिथित्वात्रयोदश्याः क्षयं कृत्वैव तयोराराधना तदानीं कृता आसीदिति चेत्तेषां मतं तदा किं शास्त्रं प्रमाणीकृत्य तैरेवमुच्यत इति ते प्रष्टव्याः । 'क्षये पूर्वा तिथिः कार्या' इत्येव तच्छास्त्रमिति चेत्कथमस्य श्लोकपादस्य 'पर्वतिथीनां क्षये पूर्वासामपर्वतिथीनां क्षयः कार्यः' इत्येतादृशी व्याख्या शास्त्रेषु क्वापि न दृश्यते इति तैर्वक्तव्यम् । अस्माभिस्त्वेतादृशः श्लोकार्थः क्वापि न दृष्टः । तस्मादेव तादृश्या व्याख्यायाः क्वाप्यदर्शनादध्याहारादिभिर्वाक्यार्थनिर्णये दोषाच निर्मूलैवाचार्यश्रीसागरानन्दसूरिभिरभीप्सिता 'क्षये पूर्वी तिथिः कार्या' इत्यस्य श्लोकपादस्य व्याख्येत्यवश्यमभ्युपगन्तव्यं भवति । अहिं वैद कहे छे के आ सागरानंदसूरि, आराधनामां पर्वतिथिक्षयने सिद्धान्त स्वीकारता नथी वगेरे. आ हकीकत खरी नथी. आचार्य सागरानंदसूरि आटलुं ज कहे छे के जे पर्वतिथिनो क्षय होय तो तिथिनी आराधनानी पवित्रता जाळववा माटे ( पूर्वा.) शास्त्राधारे आगली तिथिनो क्षय गणवो जोईए पण पर्वतिथि न उडाववी. जयारे वैद कहे छे के-"क्ष पूर्वा तिथिः " मुजब "पर्वतिथिनी आगली तिथि लेवी जोईए, परंतु बेवडी पर्वतिथि वखते पाछली तिथि-पांचम, पूर्णिमा के अमासनो क्षय होय त्यारे आगली पर्वतिथिनो क्षय न गणवो जोईए." तेनो जवाब ए छे के-पर्वतिथिनी पवित्रता जाळववा आगली तिथिनो क्षय कराय छे. पण बे जोडीया पर्व आवे त्यारे पाछली पर्वतिथि साचववा जतां आगली पवएण्तिथिनो नाश थाय छे. तेथी करीने (उपरना क्षये पूर्व www.umaragyanbhandar.com Shree Sudharmaswami Gyanbhandar-Umara, Surat Page #71 -------------------------------------------------------------------------- ________________ शास्त्राधारो) स्पष्ट अर्थ ए छे के-जे पवएण्तिथिओनी वृद्धि के क्षय होय तेनी आगली तिथिना क्षय के वृद्धि मानवा जोइए. आना आधारमां बीजो हरप्रशनो स्पष्ट पाक छे के-पूर्वेमां सुटिताआं त्रयोद्री-तुरः नियते" आ स्पष्ट अर्थ ए छे के-पूर्णिमानो क्षय होय तो चौदशनो तप तेरश करवो अने पूर्णिमाने तप चौदशे करवो. वैद आना अर्थमां "बधी चतुर्दशीओ, पर्वतिथिओ नथी. केटलीक चतुर्दशी पर्वतिथि होय छे. तेथी चतुर्दशी पर्वतिथि होय त्यारे तेनो तप त्रयोदशीए करवो अने चतुर्दशी पर्वतिथि न होय त्यारे ते चतुर्दशीने पूर्णिमा तरीके आराधी शकाय." एम जे सूचनो करे छे ते उपर बतावेल शास्त्राधारमांथी त्रयोवर' एवा छता पाठने अयोग्य रीते लोपीने समजावे छे. (तेमज बधी चौदश पर्व छे, एम कहेनारा शास्त्रने उडावीने बोले छे.) त्रयोदशी चतुर्दशी ए बे शब्दना उपयोगथी चौदश-पूनमना बे चालु सळंग जोडीया पर्वने साचववानो प्रसंग स्पष्ट थाय छे. आवा मजबुत प्रमाणे होवा छतां वद, A0 सागरानंदसूरिना दावाने नकारे छे. तेथी वैदनो निर्णय पक्षपाती जणाय छे, अने फरी विचारणा मागे छे. वैदना पक्षपातने बीजो दाखलो आ रह्यो. निर्णयना पाना 15 उपर युगप्रधानकालकाचार्याः कस्यचिद्राज्ञो विज्ञप्तिमनुरुध्य भाद्र शुक्लपञ्चम्यां नियतेनेन्द्रमहोत्सवेन सह विरोधं परिहर्तकामाः आयमप्राप्तां सांवत्सरिकप्रतिक्रमणतिथि चतुर्थ्यां समकामन्त । ततःप्रवृति सर्वोऽपि श्रीजैनसंघस्तपागच्छीयः सांवत्सरिक प्रतिक्रमणं भाइका चतुर्थ्यामेवाराधयति तन्मूलकं च कालकाचार्यकथानकेऽनिर्दिष्टमपि चातुर्मासिकप्रतिकमगतिथिपरावर्तनमित्यनुमीयते । ततःप्रभृति तपागच्छीयैः सर्वैरपि चातुर्मासिकं प्रतिकमणं आषाढशुक्ल चतुर्दश्यां सांवत्सरिकं प्रतिक्रमणं च भाद्रशुक्लचतुर्ध्यामाराध्यते । एवं व भाद्रशुक्लपञ्चम्याः प्रधानपर्वतिथित्वमेव व्यपगतम् । तच प्रधानपर्वतिमित्वं भाद्रशुलचतुर्थी प्रतिष्ठितम् । एवं च भाद्रशुक्लपञ्चम्याः पर्वानन्तरपर्वतिधित्वमपि व्यपगतम् । 'पीया पंचमि अहमि' इति शास्त्रानुसारेण सामान्यशुभतिथित्वमेव तस्या अवशिष्ठम् । अतस्तदृद्धिक्षयमधिकृत्याचार्यश्रीसागरानन्दसूरिभिरभिमतं तृतीयावृद्धिक्षयरूपं प्राव्र्त्क्मनावायमेव नः प्रतिमारि । भावार्थ "अगाउ भादरवा शुद 5 पर्वतिथि हती. अने इन्द्रमहोत्सव तेज दिवसे होवाथी कोईक आचार्ये चोथने दिवसे पर्व आराधना करी, तेथी भाद्रपद शुकला पंचमी ते चोथमां समाई गई तेथी तेनुं पर्वनन्तरपणुं गयुं." वैदनी आ वात बराबर नथी. आ फेरफारथी पंचमीनी (पंचमी पर्व तरीकेनी) पवित्रता जती नथी. धार्मिक वृत्तिना माणसो बंनेय पर्वविसोनी आराधना करे छे. तेथी वैद, आचार्य सागरानंदसूरिनो तद्दन अयोग्यरीत गुहो शोधे छे. पंचमीनी पवित्रता साचवी राखवामां आचार्ये taddana yogya che. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #72 -------------------------------------------------------------------------- ________________ (63) vaide पहेलां तो बंने आचार्योनां निवेदनो तथा प्रमाणने विचारवा जोईता हता, अने पछी बंनेना निवेदनो अने प्रमाणेने सरखावीने तथा चर्चा करीने पोतानो अभिप्राय बांधवो जोईतो हतो, अने रजु करवो जोईतो हतो. वैदे लखाणमां कोईपण जग्याए आ विजयरामचंद्रसूरि शुं कहे छे अने समजावे छे ते तो दर्शाव्युं ज नथी अने तेनी चर्चा पण करी नथी! A0 सागरानंदसूरिए जे कहेलुं छे ते ज फक्त वैद बतावे छे, अने तेनी चर्चा करीने ते बधुं नकारे छे. वैदे लखाणमां आ वात फरी फरीने करी छे, अने आ सागरानंदसूरिए टांकेलां बधां प्रमाणे कोईपण चर्चा अथवा साबिति सिवाय तिरस्काय छे. आचार्य सागरानंदसूरिनां बीजां केटलांक मन्तव्यो, के जेने विवादना प्रश्न साथे कोईपण संबंध नथी ते पण वैदे रजु कर्या छे, अने नकार्या छे जो केकेटलेक स्थळे A0 सागरानंदसूरिनी प्रशंसा करवामां आवी छे, ते छतां तेमनां मंतव्योने निर्दय रीते अने गेरवाजबी रीते फेंकी दीधां छे. अने ते कोईपण रीते शोभास्पद न गणाय तेवी रीते फेंकी दीधां छे. आ बधी हकीकतो जणावे छे केवैद निष्पक्षपात नथी. जो के तेम होत तो लखाणने आ रंग न लागत. A0 सागरानंदसूरिनी वैद टीका करे छे, पण आ विजयरामचंद्रसूरिनुं कहेवुं शुं छे? ते जणाववानी तकलीफ लेता नथी ! आ हकीक्त ते लखाण वांचनार कोईपण मनुथने सहेलाईथी स्पष्ट समजाय तेम छे. पा. 23 उपर "सर्वजनीन विरमण माब्रिच टोक्टिओत्तरोड थवहार्ः प्रवृत्त इति स एव समर्थनीयः' इति धियैव तैराचार्यश्रीसागरानन्दसूरीणां प्र्तिप्सर्व स्वीकृतं pravAminifmazva स्वामिनतं समजैतन्. अहिं वैद कहे छे के-A. विजयरामचन्द्रसूरिनो मत छे के-सामान्य पंचांग अनुसरवा जोईए. आ व्याजबी नथी. कारण के-सनातनीओमां पण स्मार्यो, एकादशी एक दिवसे माने छे, अने वैष्णवो बीजे दिवसे माने छे. कारण के-तेओनी धार्मिक मान्यताओ जुदी छे. तेवी ज रीते जैनधर्म तद्दन जुदो अने स्वतंत्र मत छे, अने तेना अनुयायीओ पोताना सिद्धांतो अने मान्यताओनी पवित्रता जाळवी राखवा हकदार छे. वैद कहे छे के-A. विजयरामचंद्रसूरिए पोताना निवेदनने मजबुत दलीलो अने प्रमाणोनो टेको आपेल छे." छतां आश्चर्यजनक ए छे के-वैदना आ लखाणमां ते आचार्यनी एकपण दलील अमने शोधी पण जडती नथी! उलटुं एम जणाय छे के-वैद पोते A. विजयरामचंद्रसूरिनो स्वांग धरे छे, अने A0 सागरानंदसूरिनी दलीलो उपर अणसमजपूर्वक अने अयोग्य रीते हुमलो करे छे. आम न होत तो ते लखाणनो जैन समाज आटली आकरी रीते सामनो करता नहिं; तेमज बधा सुविख्यात पंडितोए ते लखाण सामे एक सरखो वांधो उठाव्यो hata nahi. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com Page #73 -------------------------------------------------------------------------- ________________ (64) छेवटे हुं निर्देश करीश के-साचा जैने व्यक्तिनी लागणीथी दोरवाई जवुं नहि जोइए. तेणे धार्मिक आज्ञाओ अनुसरवी जोइए अने जैनशास्त्रोए विहित करेला दिवसोए आराधना करवी जोइए, अयोग्य दिवसोए करेली आराधनाओ इच्छित फलने आपती नथी, अने जो ते चोक्कस रीते नुकशानकारक नथी तो पण धार्मिक आराधना तरीके चोक्कस नकामी छे. तेथी करीने हुं वांचनाराओने आग्रह करूं छुं के--तेमणे आ हकीकतनो अभिनिवेश रहित थैने अने शांतचित्ते विचार करवो. अने तेम थशे तो मने खात्री छे के-तेओ आचार्य सागरानंदसूरिजी, जे कहे छे अने प्रतिपादन करे छे, तेमांज सत्य रहेलुं छे ते सहेलाईथी जाणी शकशे. ष्द्/ महामहोपाध्याय चिन्नस्वामी शास्री. प्रिन्सीपल, धर्मविज्ञानविभाग aerIenTala कओण्लेज, हिंदु युनीवरसीटी, अनास. Shree Sudharmaswami Gyanbhandar-Umara, Surat J : www.umaragyanbhandar.com Page #74 -------------------------------------------------------------------------- ________________ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com