SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ जनताsi ] (२७) डपूर्णिमायात्सत्त्वेन तदुक्तिसम्भवेऽपि आर्षाढमासत्व युगान्ते वृद्धौ सत्यां सूर्यप्रज्ञप्तिज्योतिष्करण्डकादिशास्त्रप्रामाण्येनं अवश्यं क्षयं प्रतिया द्वितीयाषाढपूर्णिमाया उपादानमयुक्तमेव स्यात् । तदुपादाने 'वाराधनायां तस्वाः क्षयाभावः स्पष्टं प्रतीयते । एवं प्रश्नस्य तृतीयोलासे - एकादशीवृद्धी श्रीहीरविजयसूराणा निर्वाणमहिमपौषधोपवासकृत्यं पूर्वस्याम परस्वा वा कुत्राडमुठेयम् ? इति प्रश्नस्योत्तरतया "औदविक्यैकादश्या श्रीहारविजयसूरिनिर्वाणपौषधादि विषैयम्" इत्युक्तम् । अत्राप्येकादश्या! परमार्थतो वृद्धिस्वीकारे उभयत्रादयिकत्वसत्त्वन औदविक्यामैकादश्यामिति कथनमसङ्गतं स्यात् ? । तेनावगम्यते -वस्तुतः पर्वतिथेर्वृद्ध्यभावेनैकैवौदयिकी एकादशी भवति । तस्या व शास्त्रत एकस्यामैव प्राप्तायोमौदयिक्यामेकादश्यां पौषधाद्यनुष्ठेयमिति । 1 मध्यस्थ स्वरूपं तत्कर्तव्य च ॥ अथ को नाम मध्यस्थः ? किं तस्य स्वरूपं ? कथं तेन भाव्यं ? इतीदानीं किञ्चिदिव विमृश्यते - विवादास्पदयोः पक्षयोर्मध्यवर्ती नैकतरपक्षपाती कचिदप्यनाग्रही विचारचातुरीधुरीणः शास्त्रीयर्सस्कार संस्कृतमतिः प्रेक्षावान् पण्डितप्रवेरश्च माध्यस्थ्ये स्थापनीवों, 'यो विवादास्पदीभूते विषये पक्षद्वयमपिं यथावदवबुध्वं निर्णयापेक्षिप्तम्यार्थसञ्चारपुरस्सरं निरुपधितमेव पक्ष निर्णयितुनीटे वेच efer शास्त्रीय पधो न मनागपि प्रच्यवते । प्रकृतमध्यस्थं तु नियमा हप्ते न स्तोकमपि स्पृशन्ति । निर्णयपत्रस्व तदीयस्यायलोकमेन स्पष्टमिदमवगम्यते - यन्मध्यस्थमहाशयोऽयं कस्मिंश्चित् पक्षे सामहं पतित एवं सम् तत्पक्षस्थापनमेव मनसि निश्चिन्वानः केवलं प्रदर्शनायैव परं स्वस्य मध्यस्थत्वमभिभवतीति । तथाहिअ मैध्यस्थम विचार्य निर्णयार्थ दश विवादपदान्युत्थापितानि । वैश्रोभवसाधारणैर्भाव्यम् । परं न तथा दृश्यते । केवलं साम Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034606
Book TitleShasan Jay Pataka
Original Sutra AuthorN/A
AuthorZaverchand Ramchand Zaveri
PublisherZaverchand Ramchand Zaveri
Publication Year1946
Total Pages74
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy